समाचारं

कृत्रिमबुद्धियुगे मौखिक-इतिहासस्य शोधस्तरस्य उन्नयनम् (शैक्षणिकनिबन्धः)

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांग क्षियांग्यिन्

प्राचीनविषयत्वेन इतिहासस्य जीवनशक्तिः तस्य मुक्ततायाः कारणात् उद्भवति । महासचिवः शी जिनपिङ्गः अवदत् यत् "कृत्रिमबुद्धिः वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतन-चक्रस्य महत्त्वपूर्णा चालकशक्तिः अस्ति, तथा च वैश्विक-आर्थिक-सामाजिक-विकासे मानवसभ्यतायाः प्रगतेः च गहनः प्रभावः भविष्यति। कृत्रिमबुद्धिः वाक्परिचये, प्राकृतिकभाषासंसाधने, यन्त्रशिक्षणे च उपयुज्यते शिक्षणं, सङ्गणकदृष्टिः, ज्ञानलेखः, यन्त्रानुवादः, बृहत्दत्तांशखननम् इत्यादिषु सफलताः अनुप्रयोगाः च न केवलं मानवसमाजस्य सर्वेषु पक्षेषु गहनतया परिवर्तनं कृतवन्तः, अपितु इतिहासस्य समृद्ध्यै विकासाय च डिजिटलपक्षाः दत्ताः, नूतनजीवनशक्तिं च इन्जेक्शनं दत्तवन्तः . इतिहासस्य शाखारूपेण मौखिक-इतिहासः अपि कृत्रिमबुद्ध्या आनितानां अपूर्वावसरानाम्, आव्हानानां च सामनां कृतवान् अस्ति । अस्माभिः नूतनानां प्रौद्योगिकीनां सक्रियरूपेण आलिंगनं करणीयम्, मौखिक-इतिहास-संशोधने कृत्रिम-बुद्धेः विशिष्ट-अनुप्रयोग-मार्गाणां अन्वेषणार्थं अभिनव-दृष्टिः, मुक्त-मनः च उपयोगः करणीयः, तथा च मौखिक-इतिहास-अनुसन्धाने कृत्रिम-बुद्धेः भूमिकां संग्रहणं, क्रमणं, संरक्षणं, विश्लेषणं, प्रसारणं च अन्यपक्षे सशक्तीकरणप्रभाव।

संग्रहप्रक्रियायां कृत्रिमबुद्धिः पारम्परिकसाक्षात्कारप्रतिरूपं पूर्णतया परिवर्तयिष्यति, मौखिक-इतिहासस्य बुद्धिमान् संग्रहं च साक्षात्करोति इति अपेक्षा अस्ति मौखिक-इतिहास-संशोधनस्य महत्त्वपूर्णः उद्देश्यः अस्ति यत् मौखिक-वक्तृणां ऐतिहासिक-स्मृतीनां संग्रहणं, व्यवस्थितीकरणं, साक्षात्काररूपेण च संरक्षणं, मौखिक-वक्तृभिः अनुभवितं ऐतिहासिकं यथार्थं प्रस्तुतं च प्राकृतिकभाषासंसाधनम्, ज्ञानलेखाः, भावनात्मकगणना इत्यादीनां प्रौद्योगिकीनां उन्नत्या आभासीसाक्षात्कारसहायकाः, वार्तालापसहायकाः च इत्यादीनां कृत्रिमबुद्धिप्रणालीनां सङ्ख्या विकसिता अस्ति एताः कृत्रिमबुद्धिप्रणाल्याः मानव-यन्त्रसंवादे साक्षात्कारिभिः सह अन्तरक्रियां कुर्वन्ति, साक्षात्कारिणां लक्षणानाम् आधारेण स्वयमेव व्यक्तिगतसाक्षात्काररूपरेखां जनयन्ति, साक्षात्कारप्रक्रियायाः अनुसारं वास्तविकसमये प्रश्नानां सामग्रीं क्रमं च समायोजयन्ति तदतिरिक्तं, आभासीयवास्तविकता, संवर्धितवास्तविकता इत्यादीनां विमर्शप्रौद्योगिकयः साक्षात्कारिणां विशिष्टसमय-अन्तरिक्ष-स्थितौ पुनः "यात्रा" कर्तुं, वर्षस्य जनान् घटनां च विमर्शपूर्वकं पुनः जीवितुं, मौखिक-इतिहास-सङ्ग्रहाय विसर्जन-वातावरणं निर्मातुं, अधिक-स्मृतीनां प्रेरणादानाय च अनुमतिं दातुं शक्नुवन्ति तथा साक्षात्कारिणां मध्ये भावनात्मकप्रतिध्वनिः।

व्यवस्थाप्रक्रियायां कृत्रिमबुद्ध्या प्रतिलेखनस्य, सूचीकरणस्य, अनुक्रमणिकायाः ​​च दृष्ट्या दक्षतायां गुणवत्तायां च महती उन्नतिः अभवत्, मौखिक-इतिहासव्यवस्थायाः स्वचालनस्य च साक्षात्कारः अभवत् मौखिक-इतिहास-संशोधने साक्षात्कार-सामग्रीणां संगठनं महत्त्वपूर्णं भवति, भवेत् तत् दस्तावेज-सङ्गठनम्, पाठ-सङ्गठनम्, अथवा श्रव्य-दृश्य-सङ्गठनम्, तत्र कठोर-सञ्चालन-प्रक्रियाणां समुच्चयः भवति वाक्-परिचयस्य, प्राकृतिकभाषा-प्रक्रियाकरणस्य, ज्ञान-लेखस्य इत्यादीनां प्रौद्योगिकीनां विकासेन मौखिक-इतिहास-संकलनस्य सम्पूर्ण-प्रक्रियायाः स्वचालितीकरणं अधिकाधिकं सम्भवति प्रतिलेखनस्य दृष्ट्या बुद्धिमान् वाक्परिचयकार्यक्रमः स्वयमेव वाच्यश्रव्यं पाठरूपेण परिवर्तयितुं शक्नोति, तथा च बुद्धिमान् विरामचिह्नानि, विभाजनं, समयमुद्राणां, स्पीकरटैगस्य च जननम् इत्यादीनि कर्तुं शक्नोति, येन प्रतिलेखनदक्षतायां महती उन्नतिः भवति तथा च हस्तप्रतिलेखनस्य व्ययः, व्ययः च न्यूनीकरोति . सूचीकरणस्य अनुक्रमणिकायाः ​​च दृष्ट्या प्राकृतिकभाषाप्रक्रियाकरणं ज्ञानलेखप्रौद्योगिक्याः च स्वयमेव नामकृतसत्तापरिचयः, कीवर्डनिष्कासनं, विषयः इत्यादीनां एल्गोरिदमस्य माध्यमेन मौखिकइतिहाससामग्रीषु महत्त्वपूर्णविषयान्, कीवर्ड, नाम, स्थाननाम, समयः इत्यादीनां पहिचानं निष्कासनं च कर्तुं शक्यते clustering.

संरक्षणप्रक्रियायां कृत्रिमबुद्धिः मौखिक-इतिहासस्य संरक्षणपद्धतिं प्रबन्धनप्रतिरूपं च परिवर्तयति, तस्मात् तस्य सुरक्षाकारकं, प्रबन्धनदक्षता, उपयोगस्तरं च सुधरति विशालमौखिक-इतिहास-सामग्रीणां डिजिटल-संरक्षणं अपर्याप्त-भण्डारण-स्थानं, न्यून-पुनर्प्राप्ति-दक्षता, आँकडा-सुरक्षा-जोखिमाः इत्यादीनि अनेकानि आव्हानानि सम्मुखीकुर्वन्ति कृत्रिमबुद्ध्या एतासां समस्यानां समाधानार्थं नूतनाः विचाराः, पद्धतयः च प्राप्यन्ते । उदाहरणार्थं, बुद्धिमान् आँकडा-संपीडनं भण्डारण-प्रौद्योगिकी च मौखिक-इतिहास-सामग्रीणां भण्डारण-व्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति, तथा च ब्लॉकचेन्-प्रौद्योगिकी सम्बन्धित-सामग्रीणां कृते अधिकं सुरक्षितं विश्वसनीयं च भण्डारण-वातावरणं प्रदातुं शक्नोति, कृत्रिम-बुद्धिः स्वयमेव मौखिक-इतिहास-सामग्रीणां शब्दार्थ-विशेषतां निष्कासयितुं शक्नोति, बिल्ड् बुद्धिमान् पुनः प्राप्तिः प्राप्तुं बहुआयामी, सूक्ष्मकणिकासूचकाङ्कः, तस्मात् तस्य उपयोगदक्षतायां महत्त्वपूर्णः सुधारः भवति । कृत्रिमबुद्धेः प्रभावी अनुप्रयोगः विशालमौखिक-इतिहाससामग्रीणां दीर्घकालीनसंरक्षणं बुद्धिमान् प्रबन्धनं च अधिकं सुलभं व्यवहार्यं च करोति, येन मौखिक-इतिहासस्य जीवनशक्तिः तकनीकीदृष्ट्या विस्तारिता भवति

विश्लेषणप्रक्रियायां कृत्रिमबुद्धिः नूतनानि शोधसाधनं पद्धतीश्च प्रदाति, येन मौखिक-इतिहास-संशोधनार्थं नूतनानि प्रतिमानाः नूतनाः मार्गाः च उद्घाटयितुं साहाय्यं भवति पारम्परिकं मौखिक-इतिहास-अनुसन्धानं मुख्यतया विश्लेषण-प्रक्रियायां शोधकर्तुः व्यक्तिपरक-व्याख्यायाः ऐतिहासिक-कल्पनायाः च उपरि निर्भरं भवति, यत्र व्यक्तिगत-अनुभवस्य वर्णनं व्याख्या च भवति तथापि कृत्रिम-बुद्धेः परिचयः मौखिक-इतिहास-विश्लेषणार्थं अधिकं परिमाणात्मकं विश्लेषणं, आँकडा-सञ्चालित-विधिं च प्रदाति साधनानि पद्धतयः च। एतेषु शोधसाधनानाम् पद्धतीनां च अन्तर्भवन्ति: प्राकृतिकभाषासंसाधनप्रौद्योगिकी या मौखिक-इतिहास-सामग्रीणां बुद्धिमान् विश्लेषणं साकारं कर्तुं शक्नोति, ज्ञान-लेखः तथा च शब्दार्थ-जाल-प्रौद्योगिकी यत् शोधकर्तृभ्यः मौखिक-इतिहास-सामग्रीषु अन्तर्निहित-ज्ञानं गहन-सम्बन्धं च अन्वेष्टुं साहाय्यं कर्तुं शक्नोति, तथा च शोधकर्तृभ्यः Data mining-तः शिक्षितुं साहाय्यं कर्तुं शक्नोति तथा विशालमौखिकइतिहाससामग्री इत्यादिषु बहुमूल्यप्रतिमानानाम् प्रवृत्तीनां च आविष्कारार्थं यन्त्रशिक्षणप्रविधयः। कृत्रिमबुद्धिः न केवलं मौखिक-इतिहास-विश्लेषणस्य साधनं पद्धतिः च अस्ति, अपितु मौखिक-इतिहास-संशोधनस्य प्रतिमान-परिवर्तनस्य नवीनतायाः च उत्प्रेरकः अपि अस्ति, सा मौखिक-इतिहास-संशोधनस्य पारम्परिक-मानवतावादी-अर्थ-प्रतिमानात् नूतन-प्रतिमान-रूपेण परिवर्तनं प्रवर्धयिष्यति यत् दत्तांशः अस्ति -गहन एवं प्रौद्योगिकी-प्रेरित।

संचारप्रक्रियायां कृत्रिमबुद्ध्या नूतनानां प्रस्तुतिविधानानां दृष्टिकोणानां च श्रृङ्खलां उद्घाटितवती, येन अधिकलोकप्रियं, अन्तरक्रियाशीलं, विसर्जनशीलं मौखिक-इतिहास-अनुभवं निर्मातुं साहाय्यं कृतम् कृत्रिमबुद्धेः, अङ्कीयमानवविज्ञानस्य च संयोजनेन मौखिक-इतिहासस्य प्रसारार्थं नूतनाः मार्गाः, नूतनाः पद्धतयः, नूतनाः प्रतिमानाः च उद्घाटिताः उदाहरणार्थं, बुद्धिमान् प्रदर्शनप्रौद्योगिकी प्रस्तुतिविधिषु नवीनतां कर्तुं शक्नोति, तथा च विसर्जनात्मकवास्तविकतायाः, आभासीमानवस्य, सोमाटोसेंसरीपरस्परक्रियायाः अन्यप्रौद्योगिकीनां च विकासः विमर्शपूर्णं मौखिक-इतिहास-अनुभवं निर्मातुं साहाय्यं कर्तुं शक्नोति, अन्यस्य उदाहरणस्य कृते, बुद्धिमान् अनुशंस-प्रौद्योगिकी सटीकं प्रसारणं, कृत्रिमबुद्धिः च प्राप्तुं शक्नोति प्रणाली उपयोक्तृणां ब्राउजिंगव्यवहारं, रुचिप्राथमिकतानि अन्यदत्तांशं च संग्रहीतुं शक्नोति, तथा च संचारस्य सटीकतायां परिवर्तनदरेण च सुधारं कर्तुं मौखिक-इतिहास-सामग्रीणां मेलनं स्वयमेव धक्कायितुं सहकारि-छनन-सामग्री-छननम् इत्यादीनां एल्गोरिदम्-उपयोगं कर्तुं शक्नोति

पूर्वानुमानं भवति यत् निकटभविष्यत्काले कृत्रिमबुद्धेः मौखिक-इतिहासस्य च एकीकरणं अधिकं गभीरं भविष्यति, मौखिक-इतिहास-संशोधन-अवधारणासु, पद्धतीषु, मार्गेषु, आदर्शेषु च सर्वतोमुख-नवीनीकरणस्य प्रचारं करिष्यति, मौखिक-इतिहासः अपूर्व-जीवन्ततायाः, जीवन्ततायाः च सह प्रकाशं करिष्यति | . परन्तु अस्माभिः एतदपि स्पष्टतया अवगन्तुं शक्यते यत् कृत्रिमबुद्धिः मौखिक-इतिहासस्य विकासाय "रामायण-उपचारः" नास्ति, तथापि सा अनेकानि आव्हानानि अपि आनयति, यथा मौखिक-इतिहास-सामग्रीणां प्रामाणिकता, प्रतिनिधित्वं च कथं सुनिश्चितं कर्तव्यम्, कथं इति प्रतिलिपिधर्मस्य उल्लङ्घनम्, गोपनीयतायाः लीकेजः, तथा च आँकडानां दुरुपयोगः इत्यादीनां जोखिमानां परिहाराय प्रौद्योगिकी-अनुप्रयोगस्य मानवतावादी-परिचर्यायाः च संतुलनं कथं करणीयम् इत्यादि; एते विषयाः सन्ति येषां कृत्रिमबुद्धिं आलिंगयन् मौखिक-इतिहास-संशोधनेन सावधानीपूर्वकं व्यवहारः करणीयः । भविष्यस्य सम्मुखीभूय अस्माभिः न केवलं कृत्रिमबुद्धेः साहाय्येन स्वस्य शोधस्तरस्य नवीनताक्षमतायाः च सुधारः करणीयः, अपितु मानवतावादीनां भावनानां शैक्षणिकनीतिशास्त्रस्य च पालनम् अपि करणीयम्, इतिहासस्य शैक्षणिकसिद्धान्तेन सह प्रौद्योगिक्याः अनुप्रयोगस्य सचेतनतया नेतृत्वं कर्तव्यम्, मानव-यन्त्र-सहकार्यस्य साक्षात्कारः करणीयः | , परस्परं लाभं पूरयन्ति, तथा च शोधस्य बुद्धिमान् अभ्यासस्य विस्तारं कुर्वन्ति व्यापकसंभावनाः अनुसन्धानस्य अनुप्रयोगस्य च नूतनं क्षेत्रं निर्मान्ति।

(लेखकः चीनदेशस्य रेन्मिन् विश्वविद्यालयस्य इतिहासविद्यालये प्राध्यापकः अस्ति)

"जनदैनिक" (पृष्ठ ९, जुलै २९, २०२४)