समाचारं

चीनदेशस्य कम्पनयः फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने दृश्यन्ते

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ज़िंग् ज़ुए तथा झोउ ज़ुओबिन्


आगन्तुकाः कोमाक्-बूथस्य पुरतः संवादं कृतवन्तः ।अस्माकं संवाददाता Xing Xue इत्यस्य छायाचित्रम्

२२ जुलैतः २६ जुलैपर्यन्तं २०२४ तमे वर्षे फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शनं इङ्ग्लैण्ड्देशस्य हैम्पशायर-नगरस्य फार्न्बरो-विमानस्थानके आयोजितम् । अस्मिन् वायुप्रदर्शने ४० तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च १२०० तः अधिकाः प्रदर्शकाः भागं गृहीतवन्तः । आयोजकस्य मते विमानप्रदर्शनस्य समये लेनदेनस्य परिमाणं ८१.५ अर्ब पाउण्ड् यावत् अभवत्, २६० वाणिज्यिकविमानस्य आदेशसन्धिषु हस्ताक्षरं कृतम् प्रदर्शन्यां चीनदेशस्य विमाननिर्माणकम्पनयः क्रमशः प्रकटिताः, येन उद्योगे व्यापकं ध्यानं आकर्षितम् ।

हरित-स्थायि-विकासः अस्य वायु-प्रदर्शनस्य प्रमुखं केन्द्रम् अस्ति । फार्न्बरो एयरशो इत्यस्य मुख्यकार्यकारी गैरेथ् रोजर्स् इत्यनेन उक्तं यत् एरोस्पेस् उद्योगे उत्सर्जनस्य न्यूनीकरणं स्थायिविकासश्च अस्मिन् वायुप्रदर्शने प्रमुखविषयेषु अन्यतमः अस्ति .उद्योगस्य वैश्विकसहकार्यस्य सम्भावना। चीनस्य वाणिज्यिकविमाननिगमः (संक्षेपेण चीनस्य वाणिज्यिकविमाननिगमः) C919, ARJ21, C929 इत्यादीनां विमानमाडलानाम् एकां श्रृङ्खलां प्रदर्शितवान्, विशेषप्रचारकार्यक्रमं च आयोजितवान् कोमाकस्य विपणनसमितेः उपनिदेशकः याङ्ग याङ्गः अवदत् यत् कोमाक् वैश्विकविमानन उद्योगस्य सततविकासप्रक्रियायां सक्रियरूपेण एकीकृतः अस्ति एआरजे२१ तथा सी९१९ विमानैः २०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के प्रथमं स्थायिविमाननईंधनस्य (एसएएफ) प्रदर्शनं सफलतया सम्पन्नम् .

वैश्विकनिम्न-उच्चता-अर्थव्यवस्थायाः तीव्रविकासेन विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानाः (eVTOL) अस्मिन् वर्षे विमानप्रदर्शनस्य मुख्यविषयेषु अन्यतमं जातम् चीन, जर्मनी, ब्राजील् इत्यादीनां देशानाम् अभिनवकम्पनयः प्रदर्शन्यां नूतनानि उत्पादनानि प्रदर्शितवन्तः । संयुक्तविमानसमूहस्य बूथस्य पुरतः आगन्तुकानां अनन्तधारा आसीत् । अत्र प्रदर्शितं TD550 मानवरहितं हेलिकॉप्टरं आपत्कालीन उद्धारस्य सामग्रीपरिवहनस्य च समाधानं प्रदातुं शक्नोति "Laiying" Q20 चतुःरोटर-ड्रोनस्य न्यून-उच्चतायां रसदस्य क्षेत्रे उत्कृष्टं प्रदर्शनं कृतम् अस्ति उद्योगे बहवः जनाः अनुकूलाः। युनाइटेड् एयरक्राफ्ट् ग्रुप् इत्यस्य उपाध्यक्षः सन लिये इत्यनेन उक्तं यत् वायुप्रदर्शनस्य प्रथमदिने युनाइटेड् एयरक्राफ्ट् इत्यनेन फ्रान्स्देशात् १०० औद्योगिकश्रेणीयाः ड्रोन्-यानानां आदेशः प्राप्तः, येषां उपयोगः फ्रांसीसी-ग्राहकाः रसद-सञ्चालनक्षेत्रे करिष्यन्ति |.

एयरबस् इत्यस्य वैश्विककार्यकारी उपाध्यक्षः एयरबस् चीनस्य मुख्यकार्यकारी च जू गैङ्ग इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् चीनस्य विमानन उद्योगस्य आपूर्तिशृङ्खलायां महत्त्वपूर्णाः लाभाः सन्ति तथा च वैश्विकनवाचारस्य कृते "विद्युत्कारखानम्" अपि अस्ति, यत्र हार्डवेयर, सॉफ्टवेयर, कृत्रिमः च सन्ति बुद्धिमत्ता अस्ति। एयरबस् इत्यस्य नवीनतमविश्लेषणं मन्यते यत् वैश्विकविमानविपण्ये चीनदेशः विकासं चालयति इति इञ्जिनं निरन्तरं भविष्यति।

संवाददाता प्रदर्शन्यां दृष्टवान् यत् जियाङ्गक्सी, सिचुआन्, शान्क्सी इत्यादिभ्यः स्थानेभ्यः विमानन-उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां सङ्ख्या अपि विमानप्रदर्शने प्रकटिता, तेषु केचन प्रथमवारं वायुप्रदर्शने भागं गृहीतवन्तः रिपोर्ट्-अनुसारं एयरोस्पेस्-क्षेत्रे प्रयुक्तानां जाली-भागानाम् उच्च-अतिरिक्त-मूल्यं दृष्ट्वा, निगम-ग्राहकानाम् विस्तृत-वितरणं च दृष्ट्वा, अधिकाधिकाः चीनीय-कम्पनयः स्वस्य ब्राण्ड्-प्रभावस्य विस्ताराय, अन्तर्राष्ट्रीय-बाजारस्य विस्ताराय च अन्तर्राष्ट्रीय-प्रदर्शन-मञ्चानां सक्रियरूपेण उपयोगं कुर्वन्ति अस्मिन् वायुप्रदर्शने अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं शान्क्सीप्रान्तीयपरिषद् चीन (शान्क्सी)-ब्रिटिश-एरोस्पेस् उद्यम-डॉकिंग-विनिमय-समागमं कृतवती, तथा च प्रासंगिक-उद्यमैः सामरिक-सहकार्य-ज्ञापनपत्रे हस्ताक्षरं कृतम्, येन विमानन-उद्योगे अग्रे सहकार्यस्य आधारः स्थापितः भविष्य।

(इदं वृत्तपत्रं, लण्डन्, जुलै २८)

"जनदैनिक" (पृष्ठ १६, जुलै २९, २०२४)