समाचारं

विश्वस्तरीयवैज्ञानिकप्रौद्योगिकीपत्रिकाणां (सूक्ष्म) संवर्धनं त्वरितं कुर्वन्तु ।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यु सिनान्

पत्रिकाणां संचालने भागं ग्रहीतुं शीर्षवैज्ञानिकान् आकर्षयन्तु, पत्रिकाणां मानकीकृतप्रबन्धनं सुदृढं कुर्वन्तु, अन्तर्राष्ट्रीयपाण्डुलिपिस्रोतानां संख्यां च वर्धयन्तु... बहुकालपूर्वं न आयोजिते १९ तमे चीनविज्ञानप्रौद्योगिकीपत्रिकाविकासमञ्चे भागं गृह्णन्तः विशेषज्ञाः एकैकं व्यावहारिकसुझावं कृतवन्तः to provide suggestions for building a world-class science and technology journal , वैज्ञानिक-प्रौद्योगिकी-समुदायस्य सामान्यापेक्षां व्यक्तं कृत्वा।

महासचिवः शी जिनपिङ्ग् इत्यनेन सूचितं यत् – “अस्माभिः विश्वस्तरीयवैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां संवर्धनं त्वरितं कर्तव्यम्, अन्तर्राष्ट्रीयप्रभावेन सह वैज्ञानिक-प्रौद्योगिकी-साहित्यस्य आँकडा-मञ्चानां च निर्माणं करणीयम्, उच्चस्तरीय-अन्तर्राष्ट्रीय-शैक्षणिक-सम्मेलनानां आरम्भः करणीयः, प्रमुख-मूलभूत-शोध-परिणामानां भवितुं प्रोत्साहयितव्यम् | अस्माकं देशस्य पत्रिकासु मञ्चेषु च प्रकाशितं विकसितं च "विश्वस्तरीयं विज्ञान-प्रौद्योगिकी-पत्रिकां निर्माय शैक्षणिकप्रकाशनार्थं गृहक्षेत्रस्य लाभं निर्मातुं शक्नोति, प्रथमश्रेणीयाः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-परिणामान् आकर्षयितुं शक्नोति, उच्चस्तरीय-वैज्ञानिक-प्रौद्योगिकी-स्वयं च प्राप्तुं साहाय्यं कर्तुं शक्नोति।" -आश्रयश्च आत्मनिर्भरता च। सम्प्रति मम देशस्य विज्ञान-प्रौद्योगिकी-पत्रिकाणां प्रभावः महतीं वर्धितः, परन्तु घरेलुविज्ञान-प्रौद्योगिकी-पत्रिकाणां स्तरस्य, मम देशस्य वर्धमानस्य वैज्ञानिक-संशोधन-उत्पादस्य च असमापनस्य, असङ्गतेः च समस्या अद्यापि वर्तते |.

प्रथमश्रेणीयाः पाण्डुलिपिस्रोताः वैज्ञानिकप्रौद्योगिकीपत्रिकाणां सम्यक् संचालनस्य आधारः आधारः च भवन्ति । "China Science and Technology Journal Development Blue Book (2023)" इत्यस्य आँकडानि दर्शयन्ति यत् चीनीयलेखकैः प्रकाशितानां SCI (Science Citation Index)-पत्राणां संख्या वर्षे वर्षे वर्धमाना अस्ति, यत् 2022 तमे वर्षे 700,000 तः अधिका अभवत्, परन्तु तेषु 95% प्रकाशिताः सन्ति विदेशैः प्रायोजितपत्रिकासु । उत्तमपत्राणि पुनः कथं आकर्षयितुं शक्यन्ते ? केवलं शैक्षणिकानाम् प्रथमस्थानस्य पालनम्, प्रकाशितपत्राणां सुसंगतगुणवत्तामानकानि सुनिश्चित्य, वैज्ञानिकविकासाय उत्तमसेवाः प्रदातुं च वयं उच्चगुणवत्तायुक्तानि पाण्डुलिपिस्रोतानि आकर्षयितुं, शैक्षणिकविश्वसनीयतां संचयितुं, वैज्ञानिकप्रौद्योगिकीसमुदायस्य सम्मानं च प्राप्तुं शक्नुमः। विलम्बेन आगन्तुकः इति नाम्ना भवान् पाण्डुलिपीनां सक्रियरूपेण अनुरोधं कृत्वा अन्तर्राष्ट्रीयशैक्षणिकविनिमयमञ्चं स्थापयित्वा वैज्ञानिकप्रौद्योगिकीपत्रिकाणां चुम्बकीयं आकर्षणं वर्धयितुं शक्नोति। यथा, "प्रकाशः: विज्ञानं अनुप्रयोगश्च (आङ्ग्लसंस्करणं)" प्रकाशनात् १० वर्षाणाम् अधिककालं यावत् स्वस्य "मित्रवृत्तस्य" विस्तारार्थं अन्तर्राष्ट्रीयसम्मेलनानि आयोजयति, अस्मिन् क्षेत्रे पत्रिकायाः ​​प्रभावः विश्वस्य शीर्षस्थाने अस्ति .

वैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां प्रतिस्पर्धां वर्धयितुं गहनविकासः महत्त्वपूर्णः साधनः अस्ति । वर्तमान समये वैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां स्पर्धा केवलं व्यक्तिगत-पत्रिकाणां युद्धे न निर्भरं भवति, अपितु प्रायः समूहीकरणस्य लाभस्य माध्यमेन विजयं प्राप्नोति चिरकालात् मम देशस्य वैज्ञानिक-प्रौद्योगिकी-पत्रिकासु “लघुः, विकीर्णः, दुर्बलः च” इति समस्या वर्तते । आँकडानुसारं मम देशे ५१०० तः अधिकाः वैज्ञानिकाः प्रौद्योगिकी च पत्रिकाः १३०० तः अधिकैः यूनिटैः प्रबन्धिताः सन्ति, तेषां प्रायोजकाः ३००० तः अधिकाः सन्ति सर्वोत्तमानां जीवितस्य कृते वैज्ञानिकं प्रौद्योगिकीयञ्च पत्रिकाप्रकाशनप्रबन्धनतन्त्रं स्थापयित्वा समूहनिर्माणस्य गतिं त्वरयित्वा अन्तर्राष्ट्रीयप्रकाशनसमूहैः सह क्रमेण अन्तरं संकुचितं कर्तुं साहाय्यं करिष्यति। उदाहरणार्थं चीनीयचिकित्सासङ्घपत्रेण संसाधनानाम् एकीकरणं कृतम्, चिकित्सापत्रिकानां समूहानां लाभः गृहीतः, पत्रिकायाः ​​क्रमेण सामग्रीनिर्मातृतः सेवाप्रदातृत्वेन परिणता, शैक्षणिकसमुदायस्य कृते उत्तमसेवाः अपि प्रदत्ताः, स्वकीयाः अपि वर्धिताः प्रभावः ।

अङ्कीयप्रकाशनमञ्चस्य निर्माणं वैज्ञानिकपत्रिकाः बृहत्तराणि, सशक्ताः च कर्तुं एकमात्रं मार्गम् अस्ति । संग्रहणं, सम्पादनं, प्रकाशनं, सूचनासेवा च एकीकृत्य डिजिटलप्रकाशनमञ्चे अवलम्ब्य, केचन अन्तर्राष्ट्रीयप्रकाशनसंस्थाः शैक्षणिकसंसाधनानाम् संग्रहणं, सम्पादनं, वितरणं, उपयोगं च प्रमुखं स्थानं धारयन्ति मम देशे आङ्ग्लभाषायाः वैज्ञानिकपत्रिकाणां विशालः बहुभागः प्रकाशनार्थं वितरणार्थं च विदेशीयप्रकाशनमञ्चेषु अवलम्बते, पत्रैः उत्पद्यमानं सदस्यतायाः अधिकांशं राजस्वं मञ्चानां भवति दीर्घकालीनदृष्टिकोणं स्वीकृत्य भविष्ये "समुद्रं गन्तुं जहाजानां ऋणं ग्रहणं" इत्यस्मात् "समुद्रं गन्तुं जहाजानां निर्माणं" इति परिवर्तनं साक्षात्कर्तुं, स्वतन्त्रं अन्तर्राष्ट्रीयप्रकाशनप्रसारमञ्चं निर्मातुं, अधिकारः च आवश्यकः वैज्ञानिकसंशोधनस्य दिशां वदन्ति मूल्याङ्कनं च कुर्वन्ति।

विश्वस्तरीयं वैज्ञानिकपत्रिकायाः ​​निर्माणार्थं उच्चस्तरीयप्रतिभादलस्य आवश्यकता वर्तते। वैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां सम्पादकानां व्यावसायिक-ज्ञानं, परिचालन-सञ्चारस्य प्रवीणता च भवितुमर्हति ते विशिष्टाः यौगिक-प्रतिभाः सन्ति । अधिकान् जनान् घरेलुविज्ञानप्रौद्योगिकीपत्रिकासु भागं ग्रहीतुं प्रोत्साहयितुं अस्माभिः प्रतिभाचिकित्सायां प्रभावीरूपेण सुधारः करणीयः, करियरविकासमार्गाः सुचारुरूपेण करणीयाः, तेषां व्यावसायिकपरिचयस्य, उपलब्धेः, लाभस्य च भावः वर्धयितव्या।

सम्प्रति अस्माकं देशः विज्ञान-प्रौद्योगिक्याः बृहत्-देशात् विज्ञान-प्रौद्योगिक्याः च शक्तिशालिनः देशः यावत् स्वस्य प्रगतिम् त्वरयति |. अन्तरालस्य सामना कृत्वा दोषाणां पूर्तिं कृत्वा वयं निश्चितरूपेण विश्वस्तरीयविज्ञानप्रौद्योगिकीपत्रिकाणां संख्यां निर्माय विश्वविज्ञानप्रौद्योगिकीनवाचारस्य चीनस्य मानदण्डः भवितुम् अर्हति।

"जनदैनिक" (पृष्ठ ५, जुलै २९, २०२४)