समाचारं

उत्तमं सुलेखं सर्वं एतेषां चतुर्णां "लोहनियमानाम्" अनुरूपं भवति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी सुलेखस्य दीर्घः इतिहासः अस्ति, अतः अनेके प्रसिद्धाः कलाकाराः, असंख्यकृतयः च निर्मिताः । केचन जनान् "स्वामी" इति वक्तुं शक्यते, तेषां सुलेखः "दिव्यः" इति प्रशंसितुं शक्यते इति कारणम् अस्ति ।


अतः एतेषां शास्त्रीयग्रन्थानां सामान्यलाभाः के सन्ति ? यदि वयं उत्तमं हस्तलेखं लिखितुम् इच्छामः तर्हि अस्माभिः काः शर्ताः पूर्तव्याः? सामान्यतया चत्वारः "लोहनियमाः" सन्ति, ये कस्यापि कृतिस्य सङ्गताः सन्ति, "सुलेखस्य ऋषिः" वाङ्ग ज़िझी इत्यस्य कृती अपि अपवादः नास्ति


प्रथमः "लोहनियमः" अस्ति यत् आघातानां शक्तिभावना अवश्यं भवति । वयं "शेन्लोङ्ग एडिशन", "लैन्टिङ्ग् प्रीफेस्" तथा च ओउ, यान्, लियू, झाओ इत्येतयोः नियमितलिप्याः अवलोकनं कर्तुं शक्नुमः । "आर्किड् मण्डपस्य भूमिका" स्वस्य सुरुचिपूर्णस्य अनियंत्रितस्य च शैल्याः कृते प्रसिद्धम् अस्ति, परन्तु अस्थिषु बलं भवति । वाङ्ग ज़िझी इत्यस्य सुलेखः "कागजस्य पृष्ठभागस्य माध्यमेन द्रष्टुं शक्तिशाली अस्ति", तथा च एषा शक्तिभावना भिन्नाः शैल्याः उपचाराः च उत्पादितवन्तः, यथा "गृहस्य लीकचिह्नानि", "मोचनं लोहं", "दीर्घकालं जीवन्ति शुष्कबेलाः" इत्यादयः .


यदि आघातेषु बलस्य अभावः भवति तर्हि ते कियत् अपि निपुणाः स्युः, तेभ्यः उत्तमसुलेखः इति वक्तुं न शक्यते, अनेके विशेषज्ञाः विद्वांसः च अस्य कारणात् डोङ्ग किचाङ्गस्य, कियानलोङ्गस्य च सुलेखस्य आलोचनां दुर्बलं "नूडल सुलेख" इति कृतवन्तः यदा वयं वाङ्ग क्षिझी इत्यस्य "सङ्गलुआन् टाई" तथा "क्विक् स्नो शिकिङ्ग् टाई" इत्येतयोः तुलनां कुर्मः तदा पूर्वस्य उच्चगुणवत्तायाः एकं कारणं अस्ति यत् आघाताः विशेषतया शक्तिशालिनः सन्ति


द्वितीयः "लोहनियमः" अस्ति यत् लेखनीयाः त्रिविमीयः भावः भवितुमर्हति तथा च द्विविधविमानस्य उपरि त्रिविमप्रभावं लिखितुं समर्थः भवितुमर्हति यथा, यदि केन्द्रे लेखनीयाः उपयोगः भवति तर्हि रेखाः गोलरूपेण भवेयुः, स्थूलं तथा बनावटयुक्तम्। एतत् एव जनाः प्रायः "शङ्कुना रेतस्य चित्रणं" "लोहेन लपेट्य" इति वदन्ति उक्तवान्- "यदा सूर्यः तस्मिन् प्रकाशते, रेखाकेन्द्रं स्थूलमसिस्य विस्पः भवति, या सूर्येण प्रतिबिम्बितुं न शक्यते। "अर्थात् मांसास्थीः सुप्रमाणाः भवेयुः।


तृतीयः "लोहनियमः" अस्ति यत् लेखनस्य उतार-चढावः लयात्मकः भवितुमर्हति । लेखनी हृदयस्य अनुसरणं करोति, लेखनीयाः वेगः, हस्तलेखस्य परिमाणं, मसिस्य स्थूलता, रचनायाः घनत्वं च सर्वे अन्तः भावानाम् उत्थान-अवस्थानां अनुसरणं कुर्वन्ति यदा वयं वाङ्ग क्षिझि इत्यस्य "शोकटिप्पण्याः" यान जेन्किङ्ग् इत्यस्य "भतीजस्मारकस्य पाण्डुलिप्याः" च पश्यामः तदा वयं सुलेखकद्वयस्य आन्तरिकं दुःखं अनुभवितुं शक्नुमः। भावात्मकः तनावः तालस्य उत्थान-अवस्थायाः माध्यमेन व्यक्तः भवति ।


चतुर्थः "लोहनियमः" "सञ्चालकवत् आकारः" इति एकरसतायाः अन्त्यं कर्तुं वाङ्ग ज़िझी अवदत् यत् "यदि तत् ऋजुं समानं च, संचालकवत् आकारं च भवति तर्हि उपरि अधः च सीधा भवति, अग्रे च च back are even, it is not a book, but it has its stippling "कर्ण" यथा कथ्यते, "लेखनं पर्वतं पश्यति इव किन्तु समतलं न। लेखनकाले अस्माभिः गतिं निर्मातुं कलम-शब्द-ग्रन्थि-परिवर्तनेषु ध्यानं दातव्यं, यथा ओउयांग् क्सुनस्य नियमितलिप्याः खतरनाकं आकर्षणं तथा च मी फू इत्यस्य सुलेखस्य "वायुभित्तिः दिव्यः अश्वः च" इति


यदि भवान् अन्धरूपेण सुसंगतं आकारं, क्षैतिजं लम्बवत् च अभिमुखीकरणं, एकरूपं मसिप्रयोगं च अनुसृत्य "मुद्रित-अक्षराणां" भिन्नं न भविष्यति । लेखनसमये कलमस्य भारभारयोः परिवर्तनं भवति, मन्दता च कटुता च भवति, संकोचनसंकोचनयोः मध्ये संरचना भिन्ना भवति, ऋजुप्रहारयोः उच्चनीचयोः, रचना सघनघनत्वं च भवति, एकाग्रताप्रसारणयोः विपरीतता भवति , यथा भवन्तः सर्वदा पठितुं शक्नुवन्ति, ताजां च स्थापयितुं शक्नुवन्ति।

अस्मिन् विषये भवतः किं मतम्?