समाचारं

हुआइ सु इत्यस्य मूलकृतिः लिओनिङ्ग-नगरे आविष्कृता, यत्र केवलं ८५ अक्षराणि अवशिष्टानि सन्ति, झाओ मेङ्गफू इत्यस्य शिलालेखः, उत्तरलिपिः च तत् पठितुं शक्नोति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्गवंशात् आरभ्य नियमितलिप्याः, चालनलिप्याः, वक्रलिप्याः च लोकप्रियता मुद्रालिप्याः आधिकारिकलिप्याः च लोकप्रियता अतिक्रान्तवती अस्ति । सुलेखकाः अपि नियमितलिपिं स्वस्य आरम्भबिन्दुरूपेण उपयोक्तुं आरब्धवन्तः, आधिकारिकलिपिं च परिचयात्मकरूपेण न मन्यन्ते स्म । उत्तरगीतवंशस्य सु शी अवदत् यत् - "सत्यं गमनम् गमनवत् भवति, गमनं च तृणवत् भवति। वास्तवतः स्थित्वा इव भवति, तृणवत् गमनम् गमनवत् भवति। कोऽपि नास्ति यः स्थातुं न शक्नोति, परन्तु गन्तुं शक्नोति।


शैक्षणिकमण्डलानां मतं यत् ताङ्गवंशस्य अनन्तरं वक्रलिपिः ताङ्गवंशस्य पूर्वं वक्रलिप्याः अपेक्षया बहु भिन्ना अस्ति, अयं भेदः च प्रविष्टि-अङ्कानां भेदस्य कारणेन भवति एरवाङ्ग, ज़ियोङ्ग इत्यादयः आधिकारिकलिप्याः आधारेण तेषां वक्रलेखनं सुचारुं निरन्तरं च भवति, यत्र आघातस्य मोटाई, विच्छेदः, विवर्तनं च परिवर्तनं भवति सु शी, हुआङ्ग टिङ्गजियान् इत्यादयः नियमितलिप्याः आधारेण सन्ति, तेषां वक्रलिपिः दबावस्य, भ्रमणस्य, स्थगितस्य च प्रभावेषु ध्यानं ददाति ।


ताङ्गवंशस्य वक्रसुलेखकाः आधिकारिकलिपिं नियमितलिपिं च समृद्धैः परिपक्वैः तकनीकैः सह संयोजयितुं समर्थाः आसन् अत एव एषः फन्टः ताङ्गवंशस्य चरमपर्यन्तं प्राप्तवान्, तथा च "कर्सिव् ऋषिः" झाङ्ग जू, हुआइ सु च निर्मितवान् यदा वयं वक्रसुलेखं शिक्षेम तदा "उत्तमेभ्यः शिक्षितुं" प्रसिद्धान् स्वामिन् शिक्षकान् ग्रहीतव्यं च प्रथमं वक्रसुलेखेन आरभ्य, ततः पदे पदे वक्रसुलेखं शिक्षितव्यम्।


लेखनं नाजुकं सटीकं च, उपयोगाय सुलभं परिणामं च उत्पादयितुं शक्यते ये एतानि त्रीणि मापदण्डानि पूरयितुं शक्नुवन्ति इति बहवः वक्रताः सन्ति। इदं कृतिं हुआइसु इत्यस्य प्रारम्भिकं कार्यम् अस्ति यत् एतत् तस्य परवर्ती कालस्य इव वन्यम् अस्ति .सामान्यः अपि एतत् कार्यं सुन्दरं पश्यति।


"सुलेखे" ३८.५ से.मी.दीर्घता, ४० से.मी.विस्तृता च, कुलम् ९ पङ्क्तयः ८५ वर्णाः च सन्ति इति व्याख्या: "यतो हि पर्वताः उच्चाः न सन्ति, पृथिवी न आध्यात्मिका; यतः स्त्रोताः गभीराः न सन्ति, जलं च।" न स्पष्टं सुलेखस्य कारणात् सः तस्मिन् कुशलः नास्ति, तस्य चिरकालात् विपत्तौ अस्ति, अधुना सः अधिकाधिकं विचित्रः अभवत्। अहं न जानामि यत् सः कुतः आगतः "अहं प्रायः न जानामि यत् अहं किं शृणोमि। कालः अहं "एर् ज़ी" इति पुस्तकं प्राप्य पृष्टवान् यत् पर्वतेषु किमपि प्रचलति वा।


इदं ग्रन्थं व्यवस्थितरूपेण संगृहीतं कृत्वा किङ्ग्-वंशस्य पतनस्य अनन्तरं किञ्चित्कालं यावत् अन्तर्धानं जातम्, एतत् गतशताब्द्यां यावत् शेन्याङ्ग-नगरे न आविष्कृतम् अस्ति, अधुना लिआओनिङ्ग-नगरे संगृहीतम् अस्ति प्रान्तीय संग्रहालय। अतः अपि बहुमूल्यं यत् खण्डस्य अन्ते झाओ मेङ्गफू, झाङ्ग यान्, क्षियाङ्ग युआन्बियन इत्यादीनां उत्तरलिपिः अस्ति । झाओ मेङ्गफू इत्यस्य मतं यत् एतत् ग्रन्थं हुआइ सु इत्यस्य यथार्थभावनाः अभिव्यञ्जयति, अन्येभ्यः कृतीभ्यः अपि श्रेष्ठम् अस्ति : "एषः खण्डः मास्टर सु इत्यस्य हृदयात् आगतः, यः सामान्यजनानाम् अप्राप्यतः परः अस्ति


इदं कार्यं वाङ्ग ज़िझी इत्यस्य "थैंक् यू नोट्स्" इत्यस्य आधारेण अस्ति मनोहराः रङ्गिणः च स्नायु-अस्थि-युक्ताः, ललिताः, ललिताः च सन्ति किन्तु न मिथ्या। आरम्भ-समापन-मोक्ष-बिन्दुः सीधा अधः विस्तृतः भवति, तेषां स्वतन्त्रतया विकृष्यमाणः भवितुम् अर्हति । पात्राणि गाढं ग्रन्थियुक्तानि, पात्राणि गतिपूर्णानि च ।


हुआई सु इत्यस्य "सुलेख-सुलेख-विषये" इत्यस्मिन् निर्दोषाः आघाताः, ग्रन्थिः, रचना, मसि-प्रविधयः च सन्ति, तथा च आकर्षणं सजीवं स्वाभाविकं च अस्ति, तथा च अतिव्यापक-आघातः अथवा अति-अनुग्रही ब्रश-कार्यं नास्ति .


अधुना, वयं Huaisu इत्यस्य "On Calligraphy and Calligraphy" इत्यस्य अति-उच्च-परिभाषा-12-रङ्ग-पुनरुत्पादनं कृतवन्तः। यदि भवान् रुचिं लभते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयतु!