समाचारं

अमेरिकी-शेयर-बजारस्य सप्त-दिग्गजानां "अन्धकारतमः क्षणः" : विपण्यमूल्यं २ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां वाष्पीकरणं जातम्, तथा च जननात्मक-एआइ-व्यापारे धनं प्राप्तुं कठिनम् अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता: Wen Qiao प्रत्येकं प्रशिक्षु संवाददाता: Yue Chupeng प्रत्येकं सम्पादकः: Lan Suying

अमेरिकी-समूहानां ऐतिहासिकं परिभ्रमणं आरब्धम्, ये प्रौद्योगिकी-भण्डाराः उच्छ्रिताः सन्ति, ते अस्मिन् सप्ताहे पुनः वाटरलू-नगरस्य सम्मुखीभवन्ति ।

२४ जुलै (बुधवासरः) स्थानीयसमयः, गूगलः, २०६८ सहितः ।सेवफलमाइक्रोसॉफ्ट मेटा सहितस्य अमेरिकी-प्रौद्योगिकी-समूहस्य "सप्त-दिग्गजाः" स्वस्य "अन्धकारतम-क्षणस्य" सामनां कृतवन्तः, तेषां विपण्यमूल्यं एकस्मिन् दिने ७६८ अरब-अमेरिकीय-डॉलर्-पर्यन्तं वाष्पितम् अभवत्, अक्टोबर् २०२२ तः बृहत्तमः एकदिवसीयः क्षयः, बृहत्तमः एकदिवसः च प्रौद्योगिकी-सञ्चयस्य कृते न्यूनता यतः ChatGPT इत्यनेन एआइ-बाजारस्य विस्फोटः कृतः । प्रौद्योगिक्याः स्टॉक्-प्रधानः नास्डैक-कम्पोजिट्-सूचकाङ्कः अपि ३.६% अधिकं न्यूनः अभवत्, यत् २०२२ तमस्य वर्षस्य अन्ते यावत् एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्

साप्ताहिकप्रदर्शनात् न्याय्यं चेत्, "बृहत् सप्त" अस्मिन् सप्ताहे सर्वत्र पतितम्, तेषां कुलविपण्यमूल्यं १० जुलैतः प्रायः २ खरब अमेरिकीडॉलर्-रूप्यकेण संकुचितम् वस्तुतः विक्रयस्य अस्य दौरस्य पूर्वं एआइ "बुलबुला सिद्धान्तस्य" विश्लेषणं विपण्यां तापितं जातम् आसीत्, अनेके निवेशबैङ्काः मन्दी टिप्पणीं कृतवन्तः, एआइ क्षेत्रे बृहत्परिमाणेन निवेशेन तदनुरूपं प्रतिफलं भविष्यति वा इति प्रश्नं च कृतवन्तः भविष्ये ।

गूगलस्य मूलकम्पनी आल्फाबेट् इत्यनेन प्रकाशितेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनेन वालस्ट्रीट्-नगरस्य चिन्तानां अधिकं पुष्टिः कृता । "दैनिक आर्थिकवार्ता" इति संवाददातारः गूगलस्य मेघव्यापारस्य अन्वेषणव्यापारस्य च राजस्वं कङ्कणं कृत्वा ज्ञातवन्तः यत् विगतवर्षे एतयोः एआइ-सम्बद्धयोः व्यवसाययोः राजस्ववृद्धिः निरन्तरं ऊर्ध्वगामिप्रवृत्तिं न दर्शयति, वृद्धिदरः च शक्नोति न तु गूगलस्य अनुसन्धानविकासयोः निवेशस्य सङ्गतिः । अतः अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृत्वा अपि गूगलः २४ तमे दिनाङ्के ५% अधिकं बन्दं कृतवान्, यत् षड्मासेषु सर्वाधिकं दुष्टं प्रदर्शनं कृतवान्, परदिने च प्रायः ३% न्यूनः अभवत्

"बृहत् सप्त" इत्यस्य दुर्लभः विघ्नः एआइ तरङ्गस्य नूतनस्य मोक्षबिन्दुस्य साक्षी भवितुम् अर्हति । आगामिसप्ताहे माइक्रोसॉफ्ट, एप्पल्, मेटा इत्यादयः प्रौद्योगिकीविशालाः वित्तीयप्रतिवेदनानि प्रकाशयिष्यन्ति, ततः विपण्यं अधिकपरीक्षायाः सामना कर्तुं शक्नोति।

गूगलस्य वित्तीयप्रतिवेदनस्य अन्वेषणम् : एआइ व्यावसायिकवृद्धिः विशालव्ययस्य सङ्गतिं कर्तुं कठिनम् अस्ति

वालस्ट्रीट् निवेशकानां कृते २४ जुलै, स्थानीयसमये, अस्मिन् वर्षे अद्यावधि सर्वाधिकं रोमाञ्चकारी व्यापारदिवसः आसीत्:टेस्ला अस्मिन् वर्षे द्वितीयत्रिमासे दुर्बलप्रदर्शनस्य कारणेन गहनक्षयस्य प्रवृत्त्या चालिताः "बृहत् सप्त" अमेरिकी-समूहाः, ये विगतवर्षद्वये द्रुतगतिना प्रगतिम् अकुर्वन्, अक्टोबर् २०२२, २०१२ तः परं बृहत्तमं एकदिवसीयं न्यूनतां प्राप्नुवन् । तथा आधिकारिकतया 10% सुधारणपरिधिषु पतितः सम्पूर्णः अमेरिकी-शेयर-बजारः तियानी-वाष्पीकरणस्य विपण्यमूल्यं १.१ खरब-अमेरिकीय-डॉलर्-अधिकम् अस्ति । तेषु टेस्ला १२% अधिकं बन्दः अभवत्, एप्पल् च सर्वाधिकं लघुः, प्रायः २.९% पतितः ।

तस्मिन् दिने एस एण्ड पी ५०० सूचकाङ्के २% अधिकं न्यूनता, नास्डैक कम्पोजिट् सूचकाङ्कः च ३.६% अधिकं न्यूनः अभवत्, द्वयोः प्रमुखयोः सूचकाङ्कयोः २०२२ तमस्य वर्षस्य अन्ते यावत् बृहत्तमः एकदिवसीयः न्यूनता अभवत् ।

प्रौद्योगिक्याः स्टॉक्स् इत्यनेन सहसा एतत् "क्लेशं" यस्मात् कारणात् अभवत् तस्य कारणं अस्ति यत् मार्केट् इत्यनेन अवगतम् यत् यद्यपि एतत् प्रबलं ए.आइ.-कथा उच्चव्ययस्य निवेशस्य च सह अस्ति तथा च प्रायः वर्षद्वयं यावत् स्थास्यति तथापि एतत् प्रतीयते यत् एतत् अद्यापि समर्थस्य मार्गं न प्राप्तवान् to Achieve returns that match your investment.

अमेरिकी-शेयर-बजारस्य २३ जुलै-दिनाङ्के बन्दीकरणानन्तरं गूगल-मूल-कम्पनी अल्फाबेट्-इत्यनेन अस्मिन् वर्षे द्वितीय-त्रिमासिक-वित्तीय-प्रतिवेदनं प्रकाशितम्, तस्याः अन्वेषणं, क्लाउड्-व्यापारः च सुष्ठु वर्धितः, परन्तु Youtube-वीडियो-मञ्चस्य विज्ञापन-आयः अपेक्षितापेक्षया न्यूनः अभवत् तदतिरिक्तं तृतीयत्रिमासे व्ययस्य अधिकं वृद्धिः भविष्यति इति गूगलः अपेक्षते, येन निवेशकाः तस्य भविष्यस्य लाभान्तरस्य चिन्ताम् अनुभवन्ति । अतः अपि महत्त्वपूर्णं यत् एआइ-एककस्य अर्जनेन पुनः वालस्ट्रीट्-नगरं निराशं जातम् । तस्मिन् दिने अमेरिकी-शेयर-बजारस्य समाप्तिपर्यन्तं गूगल-सङ्घस्य ५% अधिकेन तीव्रः न्यूनता अभवत् ।

प्रत्येकं संवाददाता अवलोकितवान् यत् गूगलस्य मुख्यव्यापारः गूगल-अन्वेषणं, Youtube-विज्ञापनं, गूगल-सेवाः, गूगल-क्लाउड् इत्यादिषु विभक्तः अस्ति AI-सम्बद्धः अन्वेषणव्यापारः, मेघव्यापारः च सन्ति

अन्तिमत्रिमासे राजस्वं सावधानीपूर्वकं विभज्य वर्तमानत्रिमासे अनुसंधानविकासव्ययस्य तुलनां कृत्वा संवाददाता अवाप्तवान् यत् विगतवर्षे गूगलक्लाउड्व्यापारस्य अन्वेषणव्यापारस्य च राजस्ववृद्धिः निरन्तरं ऊर्ध्वगामिप्रवृत्तिं न दर्शयति स्म, तथा च... growth rate गूगलस्य अनुसन्धानविकासयोः वर्धितनिवेशस्य मेलनं दूरम्।

विदेशीयमाध्यमानां समाचारानुसारं अल्फाबेट् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे एआइ-माडल-निर्माणार्थं डीपमाइण्ड्-गुगल-सर्च-यूनिट्-मध्ये २.२ अर्ब-अमेरिकीय-डॉलर्-निवेशः कृतः, परन्तु एआइ-इत्यस्य कदा आरभ्यते इति मेघव्यापारस्य विज्ञापनव्यापारस्य अपि नूतनावकाशान् सृजति राजस्वः अज्ञातः एव अस्ति।

यद्यपि अल्फाबेट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने कुल एआइ अनुसंधानविकासनिवेशस्य विशिष्टं अनुपातं न प्रकटितम्, तथापि गूगलेन अद्यैव प्रकाशितेन पर्यावरणप्रतिवेदनेन तस्य एआइ निवेशस्य परिमाणं प्रकाशितम् २०२३ तमे वर्षे एआइ-दत्तांशकेन्द्रस्य विस्तारार्थं २०२२ तमे वर्षे तुलने कम्पनीयाः कार्बनडाय-आक्साइड्-उत्सर्जनं १३% वर्धते ।

न केवलं, अल्फाबेट् २०२५ तमस्य वर्षस्य अन्त्यपर्यन्तं प्रतित्रिमासे न्यूनातिन्यूनं १२ अरब डॉलरं निवेशं कर्तुं योजनां करोति, यद्यपि एतेन लाभान्तरं प्रभावितं भवितुम् अर्हति । गूगलस्य मुख्याधिकारी सुन्दरपिचाई इत्यनेन अर्जन-आह्वानस्य समये बोधितं यत् अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरं अधिकः अस्ति।

गूगलस्य अतिरिक्तं अस्मिन् वर्षे ओपनएआइ इत्यस्य ५ अरब अमेरिकीडॉलर् हानिः भवितुम् अर्हति इति विदेशीयमाध्यमेन अपि प्रकाशितम् अस्ति । कम्पनीयाः पूर्णवर्षस्य राजस्वं ३.५ अब्ज अमेरिकीडॉलर् तः ४.५ अब्ज अमेरिकी डॉलरपर्यन्तं भविष्यति, परन्तु कुलव्ययः ८.५ अब्ज अमेरिकीडॉलर् यावत् भवितुम् अर्हति

गोल्डमैन सच्स जूनमासस्य २७ दिनाङ्के एकस्मिन् प्रतिवेदने एआइ-अन्तर्गत-संरचनायाः प्रौद्योगिकी-दिग्गजैः कृतानां बृहत्-निवेशानां विश्लेषणं कृतम्, यत्र डाटा-केन्द्रेषु, चिप्स्-इत्यादिषु कृत्रिम-गुप्तचर-अन्तर्गत-संरचनासु, विद्युत्-जालेषु च निवेशः अस्ति परन्तु एतावता एतेषां निवेशानां मूर्तफलं अल्पं दृश्यते ।

सेकोइया कैपिटल इत्यस्य भागीदारः डेविड् कान् इत्यनेन अपि सूचितं यत् एआइ इत्यस्मिन् वर्तमाननिवेशानां सर्वेषां पूरणार्थं प्रौद्योगिकी-उद्योगस्य वार्षिकं प्रायः ६०० अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं जनयितुं आवश्यकता वर्तते, परन्तु सम्प्रति एतत् एतां संख्यां प्राप्तुं दूरम् अस्ति

किं “AI bubble” विस्फोटं कर्तुं त्वरितम् अस्ति ?वालस्ट्रीट् वादविवादः

जननात्मक एआइ-तरङ्गस्य नेतृत्वं कुर्वन्तः दिग्गजाः इति नाम्ना एआइ-राजस्वस्य विषये गूगल-ओपनए-आइ-योः आव्हानानि अपि वालस्ट्रीट्-नगरस्य चिन्ताम् अपि तीव्रं कृतवन्तः यत् एआइ-इत्यस्य विकासस्य चालकः भवितुम् अर्हति वा इति

प्रत्येकं संवाददाता अवलोकितवान् यत् अस्य तीक्ष्णविपण्यसमायोजनात् पूर्वं "AI bubble theory" इति किञ्चित्कालात् विद्यमानः आसीत् । केचन जनाः मन्यन्ते यत् एआइ इत्यस्य तीव्रविकासेन बुदबुदाः उत्पन्नाः, येन विगतवर्षे एस एण्ड पी ५०० सूचकाङ्के ९ खरब अमेरिकीडॉलर् मूल्यं योजितम्

अस्मिन् वर्षे प्रारम्भे .मोर्गन स्टैन्ले इत्यनेन चेतावनी जारीकृता यत् २०२३ तमस्य वर्षस्य अन्ते शेयर-बजारस्य सशक्त-प्रदर्शनेन शेयर-मूल्यांकनं सम्भाव्य-अस्थायि-स्तरं यावत् धकेलितम् अस्ति । वर्तमानमूल्य-उपार्जन-अपेक्षाः न्यून-इक्विटी-जोखिम-प्रीमियमाः च सूचयन्ति यत् निवेशकाः सीमित-उल्टावस्थायाः, वर्धित-जोखिमस्य च सामनां कुर्वन्ति ।

लण्डन्-स्टॉक-एक्सचेंजस्य आँकडानुसारं एस एण्ड पी ५०० इत्यस्य मूल्य-उपार्जन-अनुपातः अपेक्षित-उपार्जनस्य २२ गुणानां समीपे अस्ति, यत् वर्षद्वयाधिकेषु सर्वोच्चस्तरः अस्ति तथा च विगत-दशवर्षेषु १८ गुणानां औसतात् बहु अधिकः अस्ति यद्यपि बुधवासरे टेक् "बृहत् सप्त" इत्यस्य तीव्रक्षयः बबलस्य विस्फोटस्य आरम्भः न भवेत् तथापि महती हानिः निवेशकानां चिन्ताम् अधिकं वर्धयति।

हेजफण्ड्-संस्थाः विगतसप्ताहद्वये अमेरिकी-समूहेषु स्वस्य संपर्कं न्यूनीकरोति यत् प्रौद्योगिकी-स्टॉक्-परिसरस्य भावनायां परिवर्तनेन अस्मिन् वर्षे पूर्वं प्राप्तानि लाभाः विनाशयितुं शक्यन्ते इति चिन्तायां, मोर्गन-स्टैन्ले-गोल्डमैन्-सैक्स-योः मते। मोर्गन स्टैन्ले इत्यनेन २५ जुलै दिनाङ्के उक्तं यत् सङ्गणक-सञ्चालित-मैक्रो-हेज-फण्ड्-रणनीतयः बुधवासरे २० अरब-डॉलर्-रूप्यकाणां स्टॉक्-विक्रयं कृतवन्तः, आगामिसप्ताहे न्यूनातिन्यूनं २५ अरब-डॉलर्-रूप्यकाणां विक्रयणं च अपेक्षां करोति, यत् दशके बृहत्तमेषु जोखिम-विमोचन-कार्यक्रमेषु अन्यतमम् अस्ति

मार्केट्-भावनायां परिवर्तनं, टेक्-स्टॉक्-मध्ये परिवर्तनं त्वरयति, अपि च हाले मार्केट्-क्षयम् अधिकं वर्धयितुं सम्भाव्य-कारकेषु अन्यतमम् अस्तिगतसप्ताहे, आम्न्विडिया पुट्स् इत्यस्य माङ्गलिका आह्वानं अतिक्रान्तवती, पञ्चमासस्य उच्चतमं स्तरं च प्राप्तवती । तदतिरिक्तं केचन विश्लेषकाः मन्यन्ते यत् प्रौद्योगिकी-सञ्चयस्य कृते अद्यतन-वायुः फेडरल्-रिजर्व-संस्थायाः व्याज-दरेषु कटौतीं कर्तुं अपेक्षायाः तीव्र-वृद्धौ निहितः अस्ति, येन अमेरिकी-समूहात् धनस्य बहिर्वाहः त्वरितः भवति

परन्तु अन्येषां केषाञ्चन विश्लेषकाणां दृष्ट्या अस्मिन् समये विपण्यप्रतिक्रिया अतिशयेन अल्पकालीनस्य उतार-चढावस्य अधिका आसीत् । तेषां मतं यत् आगामिषु अमेरिकी-स्टॉक-उपार्जन-ऋतौ वाल-स्ट्रीट्-प्रौद्योगिक्याः दिग्गजानां प्रदर्शनं व्यापक-एआइ-प्रौद्योगिकी-विकास-प्रवृत्तयः च उत्तमरीत्या पचयिष्यति |.

“यद्यपि निवेशकाः व्ययस्य विशालतरङ्गस्य विषये चिन्तिताः भवेयुः तथा च एते विशालाः निवेशाः लाभवृद्धेः दरं वा मार्जिनं वा प्रदास्यन्ति इति कुण्ठिताः भवेयुः येषां प्राप्तिः कठिना भवति... तथापि वयं एतस्य निराशावादीदृष्ट्या सह दृढतया असहमताः यतः व्ययस्य एषा तरङ्गः तरङ्गः अग्रे अस्ति एआइ क्रान्तिः वास्तविकी इति पुष्टिः" इति दान इव्स् इत्यस्य नेतृत्वे वेड्बुश विश्लेषकदलेन निवेशकटिप्पण्यां लिखितम् ।

वेडबुशः अपि अमेरिकी-प्रौद्योगिकी-सञ्चयस्य विषये स्वस्य आशावादी-स्थितिं पुनः उक्तवान् तथा च पुनः भविष्यवाणीं कृतवान् यत् प्रौद्योगिकी-सञ्चयेषु केन्द्रितः नास्डैक-कम्पोजिट्-सूचकाङ्कः अस्मिन् वर्षे समाप्तेः पूर्वं १५% तः २०% यावत् अपरं वर्धयिष्यति इति

ट्रुइस्ट् इत्यस्य मुख्यनिवेशाधिकारी अपि एतादृशीमेव भावनां प्रतिध्वनितवान्, सः एकस्मिन् टिप्पण्यां लिखितवान् यत् "यदा टेक् स्टॉक्स् २०२२ तः सशक्ततमानां मासद्वयस्य अनन्तरं पश्चात् आकर्षयन्ति तथापि दीर्घकालीनस्य वृषभविपण्यस्य अक्षुण्णता अपेक्षिता अस्ति।

निवेशमञ्चकम्पनी ए जे बेल् इत्यस्य निवेशविश्लेषकः दान कोट्स्वर्थः मन्यते यत् आगामिसप्ताहे माइक्रोसॉफ्ट, मेटा, एप्पल् तथा...अमेजनप्रदर्शनं क्रमेण विमोचितं भविष्यति, एनवीडिया अगस्तमासस्य अन्ते स्वस्य वित्तीयप्रतिवेदनं घोषयिष्यति यदा दत्तांशः मुक्तः भवति तदा वयं ज्ञातुं शक्नुमः यत् एतत् बुदबुदां निवारयितुं आवश्यकं समायोजनम् अस्ति वा इति।