समाचारं

नवीनः आविष्कारः : शिङ्गल्स् टीका अल्जाइमररोगे विलम्बं करोति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎वुक्सीकान्त सामग्री दल द्वारा सम्पादित

"यथा यथा जनाः वृद्धाः भवन्ति तथा तथा तेषां मस्तिष्कं न्यूनाधिकं उपयोगी भवति..." जीवने वयं प्रायः अस्माकं वृद्धानां एतादृशं निःश्वासं शृणोमः, यथा विक्षिप्तता वृद्धावस्थायाः अनिवार्यः परिणामः अस्ति।तथापि अद्यैव प्रकृतिस्य उपअङ्केप्रकृतिचिकित्सा २०१८ तमे वर्षे प्रकाशितेन अध्ययनेन एकः आश्चर्यजनकः निष्कर्षः प्रकाशितः यत् शिङ्गल्स्-रोगस्य टीकाकरणं विक्षिप्ततायाः न्यूनतायाः सह सम्बद्धम् अस्ति ।यदि एषः परिणामः भविष्ये अस्तिनैदानिक ​​परीक्षणअस्य पुष्टिः अभवत् यत् दादस्य टीका विक्षिप्ततायाः निवारणस्य वा विलम्बस्य वा किफायती प्रभावी च उपायः भवितुम् अर्हति!



शिंग्ल्स् अस्य कारणं दाद-विषाणुः (वैरिसेला-जोस्टर-विषाणुः अपि उच्यते) भवति । प्रायः सर्वेषां वृद्धानां तंत्रिकातन्त्रेषु एषः विषाणुः सुप्तः भवति इति अनुमानं भवति । यथा यथा वयं वृद्धाः भवेम तथा तथा रोगप्रतिरोधककोशिकानां संक्रमणानां विरुद्धं युद्धस्य क्षमता क्रमेण न्यूनीभवति, येन एतेषां विषाणुनां लाभस्य अवसरः प्राप्यते ।अस्तिदादः जोस्टर वायरसः पुनः सक्रियीकरणानन्तरं रोगिणां वक्षःस्थले, उदरे, मुखस्य वा फोडाः भवन्ति, तत्सहितं कष्टप्रदवेदना च भवति । जीवित-क्षीण-शिङ्गल-टीका Zostavax इत्यनेन २००६ तमे वर्षे प्रथमवारं प्रवर्तमानात् आरभ्य अनेकेषां जनानां दादस्य प्रभावात् रक्षणाय साहाय्यं कृतम् अस्ति । परन्तु अप्रत्याशितरूपेण केषुचित् अध्ययनेषु ज्ञातं यत् टीकेन शिङ्गलस्य आरम्भस्य निवारणस्य अतिरिक्तं विक्षिप्ततायाः विकासः अपि न्यूनीकर्तुं शक्यते


गतवर्षस्य जूनमासे एकस्मिन् पूर्वमुद्रणपत्रे (अद्यापि सहकर्मी-समीक्षितः) ज़ोस्तावैक्सं प्राप्य न प्राप्यमाणानां जनानां विक्षिप्ततायाः घटनायाः तुलना कृता ।वैज्ञानिकाः ज्ञातवन्तः यत् सप्तवर्षीयस्य अनुवर्तनकाले टीकाकरणेन नूतनविक्षिप्ततायाः निदानं प्रायः पञ्चमांशं न्यूनं जातम् । एतत् निष्कर्षं अन्येषां भ्रान्तिकारकाणां कारणेन न अभवत् इति पुष्टयितुं अग्रे विश्लेषणेन ज्ञातं यत् शिङ्गलस्य टीकाकरणं केवलं विक्षिप्ततायाः न्यूनीकरणेन सह सम्बद्धम् अस्ति, परन्तु अन्यत् किमपि सामान्यं मृत्युकारणं वा रोगं वा टीकाकरणं न कृतवान् अन्येषु टीकाकरणेषु वा निवारकस्वास्थ्यपरिपाटनेषु वा वृद्धिः। अपि च अन्वेषणात्मकविश्लेषणपरिणामाः तत् दर्शयन्तिसर्वकारणविक्षिप्ततायाः, अल्जाइमररोगस्य च विरुद्धं टीकस्य रक्षात्मकः प्रभावः महिलासु विशेषतया महत्त्वपूर्णः आसीत् ।


चित्र स्रोतः 123RF


तथापि सम्प्रतिज़ोस्तावक्सअमेरिकासहिताः अनेकेषु देशेषु प्रदेशेषु च एतत् अक्षमम् अस्ति ।सम्प्रति दादस्य पुनर्संयोजितप्रोटीनटीका अधिकांशजनैः स्वीकृता अस्तिशिङ्ग्रीक्सइदं निष्क्रियं उप-एककं टीकं भवति, यस्य द्वयोः भागयोः भवति, एकः भागः अस्तिप्रतिजनग्लाइकोप्रोटीनग्लाइकोप्रोटीनE),इति चशिंग्ल्स्वायरसेषु महत्त्वपूर्णाः प्रोटीनाः;अन्यः भागः उच्यतेAS01Bसहायकतन्त्रं दृढं दीर्घकालीनं च प्रतिरक्षाप्रतिक्रियाम् आनेतुं शक्नोति तथा च वृद्धावस्थायाः प्रक्रियायाः सह गच्छन्तं प्रतिरक्षाक्षयम् अतितर्तुं शक्नोति ।


विक्षिप्ततायाः निवारणे दादस्य टीकस्य प्रभावशीलतायाः पुष्ट्यर्थं तथा च एषः प्रभावः Zostavax तथा Shingrix इत्येतयोः मध्ये भिन्नः अस्ति वा इति, यूनाइटेड् किङ्ग्डम्-देशस्य आक्सफोर्ड-विश्वविद्यालयस्य वैज्ञानिकाः संयुक्तराज्यस्य इलेक्ट्रॉनिक-स्वास्थ्य-अभिलेखानां (EHRs) विश्लेषणं कृतवन्तःविगतदशके अमेरिकादेशे एकं टीकं प्राप्तवन्तः द्विलक्षाधिकानां जनानां आँकडानां समावेशः अस्ति ।तेषु प्रायः आर्धेभ्यः अक्टोबर् २०१४ तः सितम्बर २०१७ पर्यन्तं Zostavax प्राप्तम्, अन्येषां तु नवम्बर् २०१७ तः अक्टोबर २०२० पर्यन्तं Shingrix प्राप्तम् ।


चित्र स्रोतः 123RF


शोधकर्तारः टीकाप्राप्तेः अनन्तरं विषयान् अवलोकितवन्तःषड् वर्षाणां स्वास्थ्य अभिलेखाः , तथा द्वयोः समूहयोः मध्ये विक्षिप्ततायाः प्रसारस्य तुलनां कृतवान् । विश्लेषणेन ज्ञातं यत् ये व्यक्तिः शिङ्ग्रिक्स-टीकाम् अवाप्तवन्तः तेषां षड्वर्षाणि यावत् विक्षिप्ततायाः जोखिमः महत्त्वपूर्णतया न्यूनीकृतः आसीत् । विशेषतः, २.नियन्त्रणटीकायाः ​​तुलने शिङ्ग्रिक्स-टीकेन टीकाकृताः व्यक्तिः विक्षिप्तता-रहितनिदानं १७% अधिककालं यावत् आसीत्, यत् विक्षिप्तता-रहित-स्थितेः १६४ दिवसान् यावत् विस्तारस्य बराबरम् अस्तिएषः प्रभावः गौणविश्लेषणेषु सुसंगतः आसीत् ।शिङ्ग्रिक्सः व्यक्तिषु विक्षिप्ततायाः न्यूनजोखिमेन सह अपि सम्बद्धः आसीत् यत् अन्ययोः टीकयोः तुलने सामान्यतया वृद्धप्रौढेषु प्रयुक्तेषु (फ्लूटीका तथा टिटनस/डिप्थीरिया/कालीरोगस्य टीका च)उल्लेखनीयं यत् अस्मिन् अध्ययने शिङ्ग्रिक्सस्य विक्षिप्तता-निवारकप्रभावः पुरुष-महिला-व्यक्तिषु अवलोकितः, परन्तु महिलासु प्रभावः अधिकः महत्त्वपूर्णः आसीत्टीकाकरणेन विक्षिप्ततायाः निदानपर्यन्तं समयः क्रमशः पुरुषाणां महिलानां च कृते २२%, १३% च विस्तारितः (P=0.017) ।


म्यान्चेस्टरविश्वविद्यालये जैवरसायनशास्त्रस्य प्राध्यापकः डॉ. एण्ड्रयू डोइग् अवदत् यत् -एतत् महत्त्वपूर्णं परिणामम् अस्ति, यत् अल्जाइमररोगं लक्ष्यं कृत्वा अद्यतन-अध्ययनैः सह प्रभावशीलतायाः तुलनीयम् अस्ति ।प्रतिपिण्डः औषधम् । पुनर्संयोजित-दाद-टीकेन टीकाकरणं अल्जाइमर-रोगस्य जोखिमं न्यूनीकर्तुं सरलः सस्तो च उपायः भवितुम् अर्हति ।


विश्वे ५५ मिलियनतः अधिकाः जनाः विक्षिप्ततायाः रोगेन जीवन्ति, येन विश्वे वृद्धानां मध्ये सप्तमं प्रमुखं मृत्युकारणं भवति ।अनुमानं भवति यत् ३ जनानां मध्ये १ जनानां जीवने विक्षिप्तता भविष्यति । यद्यपि अन्तिमेषु वर्षेषु Eisai and Biogen’s Leqembi (lecanemab) तथा Eli Lilly and Company’s Kisunla (donanemab) इत्येतयोः अल्जाइमर-रोगस्य मन्दीकरणे सहायतार्थं अनुमोदनं कृतम् अस्ति तथापि विक्षिप्ततायाः प्रगतिः सामान्या अस्ति, परन्तु सम्प्रति तस्य चिकित्सा नास्ति अतः विक्षिप्ततायाः निवारणं उच्चस्तरीयः जनस्वास्थ्यविषयः अस्ति ।


अस्मिन् समये प्रकाशितः अध्ययनः निःसंदेहं अधिकं प्रमाणं ददाति यत् शिङ्गलस्य टीकाकरणं विक्षिप्ततायाः जोखिमस्य न्यूनीकरणेन सह सम्बद्धं भवितुम् अर्हति तथापि यथा अध्ययनस्य तत्सम्बद्धः लेखकः प्रोफेसरः पॉल् हैरिसनः अवदत्अध्ययनेन प्रत्यक्षं प्रमाणं न दत्तं यत् शिङ्गल्-टीका विक्षिप्ततायाः आरम्भं विलम्बयितुं शक्नोति । अद्यापि बहवः वैज्ञानिकाः अस्य विषयस्य अध्ययनं कुर्वन्ति । एकः सम्भावना अस्ति यत्,दादविषाणुस्य सक्रियीकरणेन रोगात्मकपरिवर्तनानि प्रवर्तन्ते येन विक्षिप्तता भवति, अतः दादविषाणुसक्रियतां निवारयन्तः टीकाः विक्षिप्ततायाः विकासं निवारयितुं शक्नुवन्तिअन्यः सम्भावना अस्तिटीकासु प्रतिरक्षाप्रतिक्रियावर्धनार्थं प्रयुक्ताः सहायकाः विक्षिप्ततायाः निवारणे भूमिकां निर्वहन्ति ।


तदतिरिक्तं वर्तमानस्य दादस्य टीका मुख्यतया वृद्धानां जनानां कृते प्रदत्तः इति कारणतः अध्ययनेन उत्थापितः अन्यः प्रश्नः अस्ति यत् यदि कनिष्ठाः जनाः शिङ्गलस्य टीकं प्राप्नुयुः तर्हि विक्षिप्ततायाः निवारणं अधिकं प्रभावी भविष्यति वा, अथवा टीका प्रायः अवधिः न्यूनः भविष्यति वा इति . डॉ. डोइग् इत्यनेन उक्तं यत् अस्य प्रश्नस्य उत्तरं दातुं टीकाकृतानां अल्जाइमररोगिणां प्लेसिबो प्राप्तानां च तुलनां कृत्वा यादृच्छिकनियन्त्रितचिकित्सापरीक्षाणां आवश्यकता भविष्यति। यतो हि अल्जाइमररोगस्य प्रक्रिया लक्षणानाम् आगमनात् दशकैः पूर्वं आरभ्यतुं शक्नोति, तस्मात् सः मन्यते यत् यदि ४० वा ५० वर्षीयाः जनाः टीकाकरणं कुर्वन्ति तर्हि विक्षिप्ततायाः निवारणम् अपि उत्तमं भवितुम् अर्हति


अपेक्षा अस्ति यत् अस्य अध्ययनस्य परिणामानां प्रकाशनेन अधिकं सम्बद्धं शोधं प्रवर्तयिष्यते तथा च बहुसंख्यकरोगिणां लाभाय अधिकप्रभाविणः विक्षिप्ततायाः चिकित्साः भविष्यन्ति।


सन्दर्भाः : १.

अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।

संविभागःबिन्दुअङ्गुष्ठाभ्यां नमःअन्तः पश्यन्तु, वैश्विकजैवचिकित्सास्वास्थ्यनवाचारं प्रति केन्द्रितः