समाचारं

पुरुषाणां कृते भ्रूणपालनं यथार्थं भवेत्, मम देशस्य कृत्रिमगर्भाशयविषये संशोधनं नूतनं सफलतां प्राप्तवान्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता जू शियू) १३ जुलै दिनाङ्के झेङ्गझौ विश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य कृत्रिमगर्भाशयदलेन "ईसीएमओ-रहितं कृत्रिमगर्भाशयः" इति पशुप्रयोगः सम्पन्नः यत् ४ मासस्य भ्रूणमेषाः मातुः शरीरात् पृथक् कृतवन्तः तथा कृत्रिमगर्भाशये ECMO इत्यस्य आवश्यकता नासीत् , तथा च पूर्णं ९० निमेषपर्यन्तं जीवितः अभवत् । साहित्यसन्धानानन्तरं अयं प्रयोगः विश्वे प्रथमः एव आसीत् ।

२६ जुलै दिनाङ्के कृत्रिमगर्भाशयदलस्य प्रमुखः, झेङ्गझौविश्वविद्यालयस्य प्रथमसम्बद्धचिकित्सालये फुफ्फुसप्रत्यारोपणशल्यक्रियाविभागस्य निदेशकः च झाओ गाओफेङ्गः जनदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत् यत् कृत्रिमगर्भाशयः मुख्यतया चिकित्सासमस्यानां समाधानं कर्तुं आशास्ति यथा... survival of extremely premature infants and extrauterine surgery सम्प्रति, संशोधनं अद्यापि पशुप्रयोगानाम् स्तरे एव वर्तते, तस्य नैतिकविमर्शाः अद्यापि प्रचलन्ति।

"विश्वव्यापीरूपेण ईसीएमओ-सहायतायुक्ताः कृत्रिम-गर्भाशय-पशु-प्रयोगाः तुल्यकालिकरूपेण परिपक्वाः अभवन् । ईसीएमओ-रहितः कृत्रिम-गर्भाशयः अद्यापि मम देशे अस्य प्रकारस्य प्रथमः अस्ति, यस्य अर्थः अस्ति यत् ईसीएमओ-स्थाने अन्यस्य जीवितस्य शरीरस्य उपयोगेन भ्रूण-मेषेभ्यः प्राणवायु-प्रयोगः कर्तुं शक्यते। यदि अन्यत् जीवनं यदि भ्रूणस्य रक्तप्रकारः भ्रूणस्य मेषस्य रक्तप्रकारः समानः भवति तर्हि पिता माता च भ्रूणस्य पालनस्य भूमिकां कर्तुं शक्नुवन्ति" इति झाओ गाओफेङ्गः अवदत्।

कृत्रिमगर्भाः नूतना अवधारणा नास्ति। १९२४ तमे वर्षे ब्रिटिशवैज्ञानिकः हल्डेन इत्यनेन कृत्रिमगर्भाशयस्य, बहिर्जननस्य च विचारः प्रस्तावितः । १९६९ तमे वर्षे सिलिकॉन-झिल्ली-ऑक्सिजन-प्रणाल्याः, आन्तरिक-पोषण-समर्थन-प्रणाल्याः च माध्यमेन अमेरिका-देशस्य म्यासाचुसेट्स्-सामान्य-अस्पताले एकेन शोध-दलेन प्रथमवारं पशु-प्रयोगेषु कृत्रिम-गर्भाशय-प्रौद्योगिकीम् अस्थापयत् प्रयोगात्मकैः अकालं मेष-भ्रूणैः शरीरात् बहिः सामान्यविकासः, वृद्धिः च निर्वाहिता कतिपयदिनानि यावत् चयापचयम्। अमेरिकादेशस्य अतिरिक्तं जापानदेशसहितैः अनेकैः दलैः कृत्रिमगर्भाशयस्य विषये पशुप्रयोगसंशोधनमपि कृतम् अस्ति ।

२०२१ तमे वर्षे झेङ्गझौ विश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य कृत्रिमगर्भाशयसंशोधनदलेन चीनदेशे ईसीएमओ-सहाय्येन कृत्रिमगर्भाशयस्य प्रथमः पशुप्रयोगः सम्पन्नः

कृत्रिमगर्भस्य मूल-अभिप्रायस्य विषये वदन् झाओ गाओफेङ्गः स्पष्टतया अवदत् यत् एतत् भ्रूणस्य शल्यक्रिया एव अस्ति यत् "गर्भाशयस्य अन्तः शल्यक्रियायाः महतीः सीमाः सन्ति, अतः भ्रूणस्य वक्षःस्थलं उद्घाटयितुं न शक्यते। परन्तु यदि गर्भाशयात् बहिः शल्यक्रिया क्रियते तर्हि भ्रूणः कथं जीवितुं शक्नोति ?" अस्य आधारेण झेङ्गझौ विश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य वक्षशल्यचिकित्साविभागस्य, प्रसूतिस्त्रीरोगविज्ञानविभागस्य, संज्ञाहरणविभागस्य, बाह्यशरीरसञ्चारविभागस्य अन्यविभागस्य च वैद्याः कृत्रिमगर्भाशयस्य विषये पशुप्रयोगं आरब्धवन्तः।

बहुविधपशुप्रयोगैः दलेन अधिकानि समस्यानि द्रष्टुं शक्यन्ते स्म । झाओ गाओफेङ्ग् इत्यनेन उक्तं यत् ईसीएमओ इत्यस्य उपयोगः महत्त्वपूर्णः अस्ति, यत्र प्रारम्भिकव्ययः ६०,००० तः ७०,००० यावत् भवति, तथा च औसत दैनिकं चालनव्ययः १०,००० तः २०,००० यावत् भवति तदतिरिक्तं ईसीएमओ इत्यस्य उपयोगस्य समये थ्रोम्बोसिस् इत्यादीनि जटिलताः भवितुम् अर्हन्ति

बहुविमर्शानन्तरं ईसीएमओ विना कृत्रिमगर्भाशयस्य पशुप्रयोगाः कार्यसूचौ स्थापिताः । १३ जुलै दिनाङ्के भ्रूणमेषस्य नाभिधमनीं नाभिनाडीं च मातुः कण्ठे धमनीनां नाडीनां च सह संयोजयित्वा ईसीएमओ-सदृशं समानान्तरं परिसञ्चरणं स्थापितं मातुः शरीरात् बहिः निष्कासितः भ्रूणः मातुः शरीरात् बहिः कृत्रिमगर्भे पूर्णं ९० निमेषान् यावत् जीवितवान् ।

"यद्यपि मम देशः कृत्रिमगर्भाशयस्य क्षेत्रे विलम्बेन आरब्धः तथापि ईसीएमओ विना कृत्रिमगर्भाशयस्य विषये पशुप्रयोगाः आरब्धाः एव, यत् अवधारणायाः दृष्ट्या अग्रणी अस्ति इति झाओ गाओफेङ्गः अवदत् यत् कृत्रिमगर्भाशयः अद्यापि अतीव अत्याधुनिकः वैज्ञानिकः अस्ति research , ECMO विना कृत्रिमगर्भाशयस्य पशुप्रयोगाः अपि निरन्तरं अनुकूलिताः भविष्यन्ति, मातुः शरीरात् बहिः भ्रूणमेषस्य जीवितस्य समयं 90 निमेषतः एकदिनं, एकमासं वा अधिकं वा विस्तारयितुं आशां कुर्वन्।

कृत्रिमगर्भस्य विषये संशोधनं विविधनैतिकविषयाणां सम्मुखीभवति अपि । झाओ गाओफेङ्गः तस्य दलं च एतस्य तथ्यस्य अपि प्रतीक्षां कुर्वन्ति यत् अधिकानि चिकित्सासमस्यानां समाधानार्थं कृत्रिमगर्भाशयस्य यथार्थतया चिकित्साशास्त्रे उपयोगः कर्तुं शक्यते।