समाचारं

विदेशमन्त्री "फ्रांसीसीव्यवस्थायाः विनाशस्य पृष्ठे ईरानः अस्ति" इति पोस्ट् कृतवान्, टिप्पणीक्षेत्रे बहुसंख्याकाः नेटिजनाः प्रश्नं कृतवन्तः यत् किं प्रमाणम् अस्ति?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] २६ तमे स्थानीयसमये ओलम्पिकक्रीडायाः उद्घाटनसमारोहात् घण्टाभिः पूर्वं फ्रांसदेशस्य उच्चगतिरेलव्यवस्थायाः क्षतिः अभवत् द टाइम्स् आफ् इजरायल्, रूस टुडे (RT) इत्यादीनां मीडिया-समाचारानाम् आधारेण इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन प्रकाशितं यत् इरान्-देशः फ्रांस्-देशस्य उच्चगति-रेल-व्यवस्थायां विनाशकारी-आक्रमणस्य योजनां कृतवान्, परन्तु एतत् वचनं प्रश्नं कृतम् अस्ति

विदेशमाध्यमेभ्यः इजरायलस्य विदेशमन्त्री कात्ज् इत्यस्य सञ्चिकाचित्रम्

प्रतिवेदनानुसारं कात्ज् सामाजिकमाध्यममञ्चे पोस्ट् कृतवान् . कात्ज् इत्यनेन दावितं यत् सः अस्मिन् सप्ताहे फ्रांसदेशस्य विदेशमन्त्री सेजोर्नेट् इत्यस्मै चेतवति यत् "इजरायलदेशेन प्राप्तगुप्तचरसूचनानुसारं इरान् इजरायलस्य प्रतिनिधिमण्डलस्य सर्वेषां ओलम्पिकक्रीडकानां च विरुद्धं आतङ्कवादीनाम् आक्रमणस्य योजनां कुर्वन् अस्ति" इति। अधिकानि सावधानतानि अवश्यं कर्तव्यानि इति अपि सः घोषितवान्, इरान्देशः तत्क्षणमेव स्थगितवान्।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् फ्रांसदेशस्य गुप्तचरसंस्थायाः कथनमस्ति यत् अद्यापि अस्पष्टं यत् रेलमार्गे “आक्रमणस्य पृष्ठतः” कः अस्ति इति । सुरक्षाधिकारीद्वयं अवदन् यत् प्रारम्भिकशङ्का अस्ति यत् एतत् आक्रमणं कट्टरवामपक्षीयैः अथवा पर्यावरणकार्यकर्तृभिः कृतम् अस्ति तथा च आतङ्कवादस्य साजिशस्य अपेक्षया "आपराधिकं कार्यम्" इति संभाव्यते। तदतिरिक्तं फ्रांसदेशस्य अधिकारिणः अपि अस्य आक्रमणस्य ओलम्पिकक्रीडायाः प्रत्यक्षसम्बन्धः नास्ति इति अवदन् ।

कात्ज् इत्यस्य सामाजिकमाध्यमपोस्ट् इत्यस्य टिप्पणीक्षेत्रे बहवः नेटिजनाः कात्ज् इत्यस्य टिप्पणीं प्रश्नं कृतवन्तः यत् ↓

केचन नेटिजनाः तस्य आलोचनां कृत्वा अवदन् यत् "इदं केवलं बकवासः एव" इति!

केचन नेटिजनाः पृष्टवन्तः यत् "किं मृषावादेन भवन्तः श्रान्ताः न भविष्यन्ति?"

केचन नेटिजनाः अपि प्रश्नं कृतवन्तः यत् "किं प्रमाणं अस्ति?"

केचन नेटिजनाः अवदन् यत् "भवता वचनं किमर्थं मया विश्वासः करणीयः? भवता मृषावादः कलारूपेण कृतः" इति ।

एजेन्स फ्रान्स्-प्रेस्, ब्रिटिश स्काई न्यूज् इत्यादीनां माध्यमानां सूचनानुसारं पूर्वं २६ तमे दिनाङ्के फ्रांसदेशस्य राष्ट्रियरेलवेकम्पनी पुष्टिं कृतवती यत् फ्रांसदेशस्य उच्चगतिरेलव्यवस्थायां "दुर्भावनापूर्णव्यवहारेन" आक्रमणं कृतम्, येन परिवहनव्यवस्थायां बाधा अभवत् फ्रांसदेशस्य क्रीडा, ओलम्पिक, पैरालिम्पिकमन्त्री अमेली औडाया-कास्टेला इत्यनेन एतत् "तोडफोडस्य संगठितं कार्यम्" इति उक्तं, आघातं निन्दां च प्रकटितवती ।