समाचारं

एचपीवी टीका वास्तवमेव भवतः अवधिः प्रभावितं करोति! किं सामान्यजनाः युद्धं कुर्वन्ति वा न वा...

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एचपीवी-टीकं स्वीकृत्य बहवः महिलामित्राः मासिकधर्मस्य परिवर्तनं दृष्टवन्तः । इदं केवलं यत् प्रथमस्थाने मासिकधर्मः अनियमितः भवति, परन्तु तेषां एचपीवी-टीकाप्राप्तेः अनन्तरं मासिकधर्मस्य परिवर्तनं अपि अभवत् मम भयम् अस्ति यत् एतत् मनोवैज्ञानिककारकैः पर्यावरणीयैः च इत्यादिभिः आकस्मिकप्रभावैः पूर्णतया व्याख्यातुं न शक्यते कारकम् ।


अत्र बहवः जनाः मासिकधर्मस्य समस्यां निवेदयन्ति, ये जनाः मूलतः एच्.पी.वी. अतः अद्यापि एतत् टीकं उपयोक्तुं शक्यते वा ?


निष्कर्षेण आरभ्यामः यत् एचपीवी-टीका खलु मासिकधर्मं प्रभावितं कर्तुं शक्नोति, परन्तु बहु चिन्ता न कुर्वन्तु । युद्धं अवश्यं कर्तव्यम्।


एचपीवी-टीका कथं कार्यं करोति ?


एचपीवी-वायरसस्य मध्ये एल१ प्रोटीन् इति कैप्सिड्-प्रोटीनम् अस्ति, यत् न केवलं एचपीवी-वायरसस्य कोशिकानां च प्रारम्भिकबन्धनस्य मध्यस्थतां करोति, अपितु अत्यन्तं संरक्षितं भवति

संरक्षणस्य उच्चपदवीयाः अर्थः अस्ति यत् एचपीवी इत्यस्य प्रतिकृतिप्रसारप्रक्रियायाः समये एल१ प्रोटीनम् अतीव स्थिरं भवति, अतः एचपीवी-परिचयार्थं तस्य उपयोगः लक्षणीयप्रोटीनरूपेण कर्तुं शक्यते अस्य सिद्धान्तस्य आधारेण विद्यमानाः एचपीवी-टीकाः खमीरस्य, एस्केरिचिया कोलाइ इत्यादीनां वाहकरूपेण उपयोगं कृत्वा एल१ प्रोटीनस्य सदृशसंरचनायुक्तानां प्रोटीनानां निर्माणं कुर्वन्ति, तस्मात् एचपीवी-संक्रमणं निवारयितुं एचपीवी-प्रोटीनस्य एल१-प्रोटीनस्य स्मृतिं निर्मातुं प्रतिरक्षातन्त्रं प्रेरयति

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


विभिन्नेषु एचपीवी-वायरसेषु भिन्नाः एल१ प्रोटीनसंरचनाः सन्ति, अतः एचपीवी-टीका येषु एचपीवीषु निवारणं कर्तुं शक्नोति, तेषु स्वस्व-एल१-प्रोटीन-अनुरूपाः सन्ति ।

टीकानिर्माणार्थं प्रयुक्ताः प्रोटीनाः विषाणुसदृशाः कणाः इति उच्यन्ते(वायरस-सदृशः कणः, VLP), ते न रोगजनकाः न च प्रतिकृतिकाः, ते केवलं केचन ली भूताः सन्ति ये प्रतिरक्षातन्त्रं ली कुई स्मरणार्थं छलं कुर्वन्ति।अतः क्रियातन्त्रस्य दृष्ट्या एचपीवी-टीकायाः ​​अन्येषां बहूनां सामान्यटीकानां च मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति ।रोगजनकपरिणाम।

अस्मिन् सन्दर्भे एचपीवी-टीकायाः ​​प्राप्तेः अनन्तरं रोगप्रतिरोधकशक्तिः व्यस्तः भवितुम् अर्हति इति तर्कसंगतम् अस्ति मासिकधर्मः प्रजनन-अन्तःस्रावी-तन्त्रस्य नियमनस्य परिणामः अस्ति, अतः तस्य प्रभावः कथं भवितुम् अर्हति ?

टीकाः वास्तवतः मासिकधर्मं प्रभावितं कर्तुं शक्नुवन्ति

परन्तु अधिकं चिन्ता न कुर्वन्तु


एचपीवी-टीकायाः ​​टीकाकरणानन्तरं बहवः जनाः मासिकधर्मस्य परिवर्तनं अनुभवन्ति गर्भाशयस्य रक्तस्रावः" भवितुं शक्नोति। प्रतिकूलप्रतिक्रियाः। एचपीवी-टीकायाः ​​अतिरिक्तं टीकाकरणानन्तरं मासिकधर्मस्य परिवर्तनं अन्यैः टीकैः सह अपि ज्ञातम् अस्ति ।अतः यद्यपि टीकाकरणं, सक्रियप्रतिरक्षायाः क्रिया, सैद्धान्तिकरूपेण मासिकधर्मं प्रभावितं न करोति इति भासते तथापि वयं तस्य मासिकधर्मस्य प्रभावस्य सम्भावनां सहजतया अङ्गीकुर्वितुं न शक्नुमः

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


केचन शोधकर्तारः अनुमानयन्ति यत् टीकाकरणानन्तरं केषाञ्चन जनानां मासिकधर्मस्य परिवर्तनं प्रतिरक्षाकोशिकानां प्रतिरक्षाकोशिकानां च सक्रियीकरणस्य कारणेन भवितुम् अर्हति यदा प्रतिरक्षातन्त्रं टीकं प्रति प्रतिक्रियां ददाति तस्य मासिकधर्मचक्रस्य अन्तःगर्भाशयं प्रभावितं कुर्वन्ति ।

सौभाग्येन टीकाकरणेन भवन्ति अधिकांशः मासिकधर्मस्य परिवर्तनं शरीरस्य सहिष्णुतापरिधिमध्ये भवति, शीघ्रमेव सामान्यं भवितुं शक्नोति । सम्प्रति एचपीवी-टीकायाः ​​प्रजननतन्त्रस्य, प्रजननक्षमतायाः च क्षतिः न भवति । १.२५ मिलियनतः अधिकाः रोगिणः समाविष्टाः मेटा-विश्लेषणेन ज्ञातं यत् एचपीवी-टीकायाः ​​टीकाकरणानन्तरं अण्डकोषस्य अपर्याप्ततायाः (सामान्यतया अकाल-अण्डकोष-विफलता इति ज्ञायते) जोखिमः न वर्धते तथा च एचपीवी-टीका एचपीवी-संक्रमणं निवारयति इति कारणतः प्रजननशक्तिरक्षणाय लाभप्रदम् अस्ति ।

परन्तु केषुचित् अध्ययनेषु ज्ञातं यत् यद्यपि टीकाकरणानन्तरं मासिकधर्मस्य समस्यानां चिकित्सां प्राप्तुं सम्भावना वर्धिता तथापि तुलनायाः सांख्यिकीयविश्लेषणस्य च अनन्तरं टीकाकरणानन्तरं मासिकधर्मस्य समस्याः अधिका महत्त्वपूर्णाः न अभवन् शोधकर्तृभिः विश्लेषणं कृतम् यत् एतत् सम्भवति यत् एचपीवी-टीकाग्राहकाः चिन्तिताः सन्ति यत् टीका मासिकधर्मं प्रभावितं करिष्यति, अतः तेषां मासिकधर्मस्य चिन्ता वर्धते तथा च तेषां चिकित्सां प्राप्तुं प्रवृत्तिः वर्धते।

सामान्यतया वर्तमानचिकित्सासंशोधनपरिणामानां आधारेण टीकाकरणानन्तरं मासिकधर्मस्य असामान्यताः अवश्यं भवन्ति, परन्तु टीकायाः ​​प्रभावात् वा ध्यानपक्षपातस्य कारणेन वा इति निश्चितं नास्तिपरन्तु यदि खलु टीकायाः ​​कारणेन असामान्यः मासिकधर्मः भवति चेदपि घबराहटस्य आवश्यकता नास्ति ।यदि भवान् वास्तवमेव चिन्तितः अस्ति, अथवा यदि भवान् ३ मासाभ्यः अधिकं यावत् सामान्यं न प्रत्यागतवान् तर्हि परीक्षणार्थं चिकित्सालयं गच्छतु, यतः भवान् वास्तवतः टीकेन प्रभावितः भवितुम् अर्हति, अथवा अस्मिन् समये कोऽपि रोगः भवितुं शक्नोति भवतः स्वास्थ्यस्य अधिकं पालनं कर्तुं सर्वदा सम्यक् अस्ति।

मया एच् पी वी टीकं प्राप्तव्यम् वा ?


डब्ल्यूएचओ वैश्विकटीकासुरक्षापरामर्शदातृसमित्या एचपीवीटीकानां सुरक्षायाः बहुवारं व्यापकरूपेण मूल्याङ्कनं कृत्वा एचपीवीटीकाकरणस्य लाभः जोखिमात् अधिकः इति कथयतिसमितिः बहुदेशेभ्यः बृहत् जनसंख्यास्तरस्य आँकडान् एकत्रितवती तथा च न केवलं अकालं अण्डकोषस्य विफलतायाः जोखिमं निराकृतवती, यत् अनेकेषां चिन्ताजनकं, अपितु जटिलक्षेत्रीयवेदनालक्षणम् अपि अस्ति (CRPS) ९., आर्थोस्टेटिक टैचीकार्डिया सिंड्रोम (POTS) ९., शिरा-थ्रोम्बोएम्बोलिज्म, गुइलेन-बैरे सिण्ड्रोम इत्यादयः रोगाः, अपि च एचपीवी-टीका चिन्ताजनकाः स्वप्रतिरक्षासुरक्षाविषयान् न जनयिष्यति इति अपि पुष्टिं कृतवान्

यद्यपि अद्यापि सुरक्षाचिन्तानां कारणात् गर्भावस्थायां एचपीवी-टीकाकरणं स्थगयितुं अनुशंसितं भवति तथापि गर्भावस्थायां आकस्मिक-एचपीवी-टीकाकरणस्य लक्षशः प्रकरणानाम् मूल्याङ्कनानन्तरं समितिः निष्कर्षं गतवती यत् गर्भावस्थायां आकस्मिक-एचपीवी-टीकाकरणेन मातुः शिशुः वा हानिकारकः प्रभावः न भवति प्रतिकूलपरिणामान् ज्ञातव्यम्।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


समग्रतया एचपीवी-टीकायाः ​​सुरक्षा अतीव अधिका अस्ति । तथा च येषु क्षेत्रेषु एचपीवी-टीकाकरणकार्यक्रमाः प्रभावीरूपेण कार्यान्विताः सन्ति, तत्र लाभः अपि अतीव स्पष्टः भवति । येषु देशेषु एचपीवी-टीकानि स्वस्य टीकाकरणकार्यक्रमेषु प्रविष्टानि सन्ति, तेषु युवतयः गर्भाशयस्य पूर्वकर्क्कटक्षतानां घटनायां ५०% न्यूनता अभवत् इति ज्ञापितम् तस्य विपरीतम् जापानदेशे यत्र एचपीवी-टीकाकरणस्य सक्रियरूपेण अनुशंसनं नासीत्, तत्र १९९५ तः २००५ पर्यन्तं गर्भाशयस्य कर्करोगस्य मृत्युः ३.४% वर्धितः । रोगभारस्य एषः त्वरणः विशेषतया १५ तः ४४ वर्षाणि यावत् आयुषः महिलासु स्पष्टः भवति ।

अतः यद्यपि एचपीवी-टीका अल्पकालीनरूपेण मासिकधर्मं खलु प्रभावितं कर्तुं शक्नोति तथापि तस्य विश्वसनीयसुरक्षां अत्यन्तं उच्चं स्वास्थ्यलाभं च विचार्य तथापि अहं अनुशंसयामि यत् सर्वे योग्याः जनाः एचपीवी-टीकं प्राप्तुं प्रयतन्ते |.


सन्दर्भाः

[1] नेस्टेरोवा ए पी, क्लिमोव ई ए, झार्कोवा एम एट अल। अध्याय 2 - संक्रामक रोग। २०२०:३५-९४ । doi:10.1016/B978-0-12-817086-1.00002-6.

[४] गर्दासिल ९ [सूचना विहितम्] । व्हाइटहाउस स्टेशन, एनजे: मर्क एंड कंपनी, इंक; २०२२.

[6] पुरुषः V. covid-19 टीकाकरणानन्तरं मासिकधर्मस्य परिवर्तनम्। बी एम जे। २०२१;३७४:न२२११. प्रकाशित 2021 सितम्बर 15. doi:10.1136/bmj.n2211

[7] वाइज एल डी, भेड़िया जे जे, कपलान्स्की सी वी, पौले सी जे, लेडविथ बी जे। स्प्राग्-डॉली-मूषकेषु चतुर्संयोजक एचपीवी-टीकायाः ​​प्रजननक्षमतायां विकासात्मकविषाक्ततायां च प्रभावस्य अभावः । जन्म दोष Res B Dev Reprod Toxicol. 2008;83 (6):561-572. doi:10.1002/bdrb.20174

[8] मैकइनर्नी के ए, हैच ई ई, वेसेलिंक ए के, इत्यादि। मानवपैपिलोमावायरसविरुद्धं टीकाकरणस्य प्रभावः प्रजननक्षमतायां। बालरोगचिकित्सक पेरिनेट महामारी. 2017;31 (6): 531-536. doi:10.1111/ppe.12408

[9] Torella एम, Marrapodi एम एम, Ronsini सी, एट अल। मानवपैपिलोमा वायरस टीकाकरणस्य अनन्तरं अकाल अण्डकोषस्य अपर्याप्ततायाः जोखिमः: वर्तमानसाक्ष्यस्य एकः PRISMA व्यवस्थितसमीक्षा तथा मेटा-विश्लेषणम्। टीका (बेसल)। 2023;11(1):140. प्रकाशित 2023 जनवरी 9. doi:10.3390/vaccines11010140

[10] सुजुकी एस, होसोनो ए जापानीयुवतीषु एचपीवी-टीकायाः ​​टीकाकरणोत्तरलक्षणानाम् च मध्ये कोऽपि सम्बन्धः नास्ति: नागोया-अध्ययनस्य परिणामाः। पपिलोमावायरस रेस. 2018;5:96-103. doi:10.1016/j.pvr.2018.02.002


योजना तथा उत्पादन

लेखक丨वैद्य Feidao Duanyu

समीक्षा |.लैन यिबिंग, उपमुख्य चिकित्सक, प्रसूति एवं स्त्री रोग अस्पताल, झेजियांग विश्वविद्यालय चिकित्सा विद्यालय

योजना |

सम्पादक丨फू सिजिया

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !