समाचारं

पेरिस् ओलम्पिकक्रीडायां पटलः किमर्थम् बैंगनीवर्णीयः अस्ति ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः आरम्भः भवति ।

अस्मिन् वर्षे ओलम्पिकक्रीडायाः आयोजकनगरत्वेन पेरिस्-नगरं फैशनराजधानी इति अपि प्रसिद्धम् अस्ति पेरिस्-ओलम्पिकक्रीडायाः दृश्य-निर्माणं स्वाभाविकतया बहु ध्यानं आकर्षितवान् ।

सर्वाधिकं चर्चां कृतं सम्भवतः "लैवेण्डर-क्षेत्रं ट्रैक-एण्ड्-फील्ड्" - पेरिस्-ओलम्पिकस्य बैंगनी-वर्णीय-ट्रैक-एण्ड्-फील्ड्-पटलम् ।

किं धावनमार्गः सर्वदा रक्तः न भवति ?

ओलम्पिक-पट्टिकायाः ​​वर्णं चिन्वतु

दैनन्दिनजीवने व्यावसायिककार्यक्रमेषु वा परिसरे वा अधिकांशः धावनमार्गः रक्तवर्णीयः भवति तथापि वर्तमानप्रौद्योगिक्याः स्तरस्य अनुसारं अधिकांशः धावनमार्गाः अद्यापि "पूर्वनिर्धारित" रक्ताः किमर्थं न भवन्ति

प्रथमं, रक्तवर्णः तुल्यकालिकः स्थिरः वर्णः अस्ति यद्यपि रक्तः धावनमार्गः दीर्घकालं यावत् सूर्यप्रकाशस्य समीपे अस्ति तथापि सः अत्यन्तं गम्भीररूपेण न क्षीणः भविष्यति । द्वितीयं, रक्तवर्णः जनान् तुल्यकालिकरूपेण प्रबलं दृष्टि-उत्तेजनं दातुं शक्नोति, तथा च मानवशरीरस्य तंत्रिकाः मांसपेशिः च उत्तेजिताः आवेगपूर्णाः च भवितुम् अर्हन्ति, येन क्रीडकाः शीघ्रं क्रीडा-स्थितौ प्रवेशं कर्तुं साहाय्यं कुर्वन्ति अपि च, रक्तपट्टिकायाः ​​हरितवर्णीयस्य च अन्तःक्षेत्रस्य विपरीतता वर्णमेलनस्य दृष्ट्या अतीव उत्तमः दृश्यते ।

विश्व एथलेटिक्स् फेडरेशनेन प्रदत्तस्य ४०० मीटर् ट्रैक एण्ड् फील्ड् स्पर्धायाः सन्दर्भचित्रं हरितवर्णेन सह रक्तवर्णीयम् अस्ति |
परन्तु रक्तधावनमार्गेषु लाभाः सन्ति इति कारणेन अन्यवर्णानां धावनमार्गाः उत्तमाः न सन्ति इति न भवति ।
वस्तुतः पेरिस्-ओलम्पिक-क्रीडायां प्रथमः अ-रक्त-पट्टिकायाः ​​उपयोगः न भवति । २००९ तमे वर्षे बर्लिननगरे विश्वचैम्पियनशिप्स्-क्रीडायां नीलवर्णीयपट्टिकायाः ​​उपयोगः कृतः । तस्मिन् समये शरीरविज्ञानी ब्रीम् इत्यनेन उक्तं यत् नीलवर्णः "चमत्कारं उत्पादयितुं" शक्नोति यतोहि नीलवर्णः जनान् विशालं आकाशं समुद्रं च चिन्तयितुं शक्नोति, येन जनाः विस्तृतं स्वतन्त्रं च अनुभवन्ति अस्मिन् एव पटले बोल्ट् इत्यनेन पुरुषाणां १०० मीटर्, २०० मीटर् च विश्वविक्रमाः अपि स्थापिताः ।
ततः परं नीलधावनमार्गस्य अधिकाधिकं उपयोगः भवति, अस्माकं देशे बहवः व्यायामशालाः, उद्यानानि इत्यादयः अपि नीलधावनमार्गस्य उपयोगं कुर्वन्ति ।
२०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायाम् अपि नीलवर्णीयस्य धावनमार्गस्य उपयोगः कृतः - आम्, अन्तर्राष्ट्रीय-ओलम्पिक-समित्या धावनमार्गस्य वर्णः कठोररूपेण न निर्धारितः ।

प्रयोक्तव्यस्य पटलस्य विशिष्टवर्णः ओलम्पिक-आयोजकानाम् एव विकल्पः भवति ।
अतः पेरिस् ओलम्पिकक्रीडायां बैंगनीवर्णं किमर्थं चितम् ?
किमर्थं बैंगनी
पेरिस-ओलम्पिक-आयोजक-समित्याः, आईएएएफ-इत्यस्य, अन्तर्राष्ट्रीय-ओलम्पिक-प्रसारण-सेवा-कम्पनीयाः च मध्ये वार्तायां अनन्तरं अस्मिन् वर्षे ओलम्पिक-क्रीडायाः पटले पारम्परिक-रक्तस्य, अपितु बैंगनी-वर्णस्य, पटल-क्षेत्रस्य कृते हल्क-बैंगनी-वर्णस्य, सेवा-क्षेत्रस्य कृते गहरे बैंगनी-वर्णस्य च उपयोगः भवति , तथा पटलस्य अन्तः परिवर्तनक्षेत्रं धूसरवर्णीयं भवति । तेषु ग्रे-विकल्पः १९२४ तमे वर्षे पेरिस्-ओलम्पिकस्य ग्रे-सिण्डर्-पट्टिकायाः ​​प्रतिध्वनिः अस्ति ।
अस्मिन् विषये पेरिस् २०२४ ओलम्पिकक्रीडायां ट्रैक एण्ड् फील्ड् इत्यस्य उत्तरदायी क्रीडाप्रबन्धकः एलेन ब्लोण्डेलः अवदत् यत् - "अस्य मुख्यं उद्देश्यं पूर्वं वयं दृष्टेभ्यः पटलेभ्यः भिन्नं रूपं प्रदातुं, समानं पटलं निर्वाहयितुम्" इति यत् आयोजकसमित्या स्थापनायाः आरम्भात् एव निर्वाहितम् अस्ति।”
यदि लक्ष्यं ढालभङ्गः आसीत् तर्हि ते स्पष्टतया तत् प्राप्तवन्तः । परन्तु बैंगनीवर्णस्य चयनं किमर्थं कृतम् इति आधिकारिकं व्याख्यानं नास्ति, परन्तु अत्र बहवः लोकमताः सन्ति ।
तेषु सर्वाधिकं प्रसारितं यत् एतत् "प्रोवेन्स्-नगरस्य लवण्डरक्षेत्रेभ्यः प्रेरितम्" अस्ति ।
दक्षिणफ्रांस्-देशस्य प्रोवेन्स्-प्रदेशे लवण्डर-वृक्षस्य विशालाः क्षेत्राणि वर्धन्ते, तत्र दृश्यानि सुन्दराणि, आश्चर्यजनकाः च सन्ति । एकदृष्ट्या बैंगनीवर्णस्य विशालाः विस्ताराः समुद्रवत् प्रवहन्ति अयं बैंगनीवर्णीयः लवण्डरः अपि फ्रान्सदेशस्य एकं प्रतीकं जातम् ।
चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव‍‍
ओलम्पिकक्रीडाः लवण्डरऋतौ एव भवन्ति स्म । अस्मिन् समये प्रोवेन्स्-नगरे यत् पूर्णतया पुष्पितम् अस्ति तत् वास्तविकं पुष्पक्षेत्रम् अस्ति, अपि च न दूरं, पेरिस्-नगरस्य आयोजनस्थले, भिन्नप्रकारस्य पुष्पक्षेत्रम् अस्ति
तदतिरिक्तं बैंगनीवर्णस्य चयनं राष्ट्रध्वजस्य वर्णेन सह सम्बद्धम् इति अपि मताः सन्ति । फ्रेंचत्रिवर्णध्वजस्य नीलवर्णं रक्तं च (नीलं, श्वेतम्, रक्तं च) योजयित्वा परिणामः बैंगनीवर्णः भवति ।
वस्तुतः धावनमार्गस्य अतिरिक्तं अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां बहवः डिजाइनाः बैंगनीवर्णस्य अपि उपयोगं कृतवन्तः स्रोतः: Instagram @paris2024
अवश्यं सांस्कृतिकप्रतीकानाम् अतिरिक्तं व्यावहारिककार्यक्षमतायाः अपि विचारः करणीयः ।
पेरिस-ओलम्पिक-क्रीडायाः ट्रैक-एण्ड्-फील्ड्-इवेण्ट्-प्रमुखः, सेवानिवृत्तः फ्रांसीसी-दशक-क्रीडकः च एलेन ब्लोण्डेलः एकदा बैंगनी-धावनमार्गस्य वर्णप्रभावस्य विषये अवदत् यत् एतत् डिजाइनं न केवलं दूरदर्शन-प्रसारणस्य समये धावनमार्गं प्रेक्षकैः सह प्रबलं विपरीततां निर्माति, अपितु प्रकाशयति अपि the athletes.
यथा चित्रात् दृश्यते, प्रसारणस्य समये बैंगनी धावनमार्गस्य प्रेक्षकाणां च विपरीततायाः विषये एलन ब्लोण्डेलः यत् उक्तवान् तस्मिन् किञ्चित् सत्यं वर्तते अतः वर्णः क्रीडकस्य स्थितिं कथं प्रभावितं करोति।
कलासिद्धान्तकारः जोहान ईटनः स्वस्य पुस्तके "रङ्गरचना" इत्यत्र त्रयः प्राथमिकवर्णाः, द्वादशवर्णवृत्ताः अन्ये च वर्णसिद्धान्ताः प्रस्ताविताः (पश्चात् पुस्तके सुधारं कृत्वा तस्य वंशजेन जोसेफ् अल्बर्स् इत्यनेन पुनर्लेखनं कृतम्), आधिकारिकतया च The function इत्यस्य सिद्धान्तस्य वर्णनं कर्तुं आरब्धवान् विनिर्माणं परिमाणं च करणीयम्, येन जनाः वर्णस्य मनोविज्ञानस्य च रहस्यं ग्रहीतुं शक्नुवन्ति।
अद्यत्वे अस्माकं नायकः बैंगनीवर्णः स्पर्धाक्रीडासु लाभप्रदः वर्णः अस्ति ।
स्वरस्य दृष्ट्या बैंगनीवर्णः शीतलवर्णः अस्ति, यः संकोचनस्य भावम् आनेतुं शक्नोति, अतः जनानां शान्तं स्थिरं च भावः प्राप्यते । तथा च बैंगनी नीलवर्णात् भिन्नः अस्ति, यः शीतलवर्णः अपि अस्ति, अस्मिन् केचन रक्तवर्णाः अपि समाविष्टाः सन्ति ये उष्णवर्णाः सन्ति, जनाः प्रगतेः विस्तारस्य च भावः दातुं शक्नुवन्ति । अर्थात् बैंगनी रक्तस्य उत्साहं नीलस्य शान्ततां च संयोजयति, शान्तं किन्तु अत्यन्तं मन्दं न करोति, मनोभावं अधिकं सन्तुलितं, शान्तं, ऊर्जावानं च करोति
क्षेत्रे स्पर्धां कुर्वन् यदि क्रीडकाः विशिष्टाः भवितुम् इच्छन्ति तर्हि तेषां न केवलं उत्तमशारीरिकसुष्ठुता, प्रौद्योगिक्याः च आवश्यकता वर्तते, अपितु स्थिरमानसिकदशा अपि आवश्यकी भवति । एषः बैंगनीवर्णीयः पटलः क्रीडकानां कृते मनोवैज्ञानिकं प्रेम्णः इति अपि गणयितुं शक्यते ।
बैंगनी धावनमार्गे प्रौद्योगिकी
सद्रूपस्य, भवतः मानसिकस्थितिं स्थिरीकर्तुं साहाय्यं कर्तुं च क्षमतायाः अतिरिक्तं बैंगनीवर्णीयस्य धावनमार्गस्य एव उच्चप्रौद्योगिकीसामग्री अपि अस्ति ।
अस्य बैंगनीवर्णीयस्य धावनमार्गस्य विकासस्य, डिजाइनस्य, उत्पादनस्य च उत्तरदायी कम्पनी Mondo Sport & Flooring इति कम्पनी अस्ति, या उच्चप्रौद्योगिक्याः पर्यावरणसौहृदसामग्रीणां च कृते प्रसिद्धा अस्ति १९८७ तमे वर्षात् आईएएएफ-सङ्घस्य सहकार्यं कुर्वन् अस्ति, १९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः आरम्भात् ओलम्पिक-क्रीडायाः सह अस्य सम्बन्धः रोपितः अस्ति ।
स्रोतः : mondo आधिकारिक वेबसाइट
मोण्डो इत्यस्य मते बैंगनीवर्णस्य पटलस्य द्वौ स्तरौ स्तः : एकः उपरितनः स्तरः यः स्नीकर् इत्यनेन सह सम्पर्कं करोति तथा च जलस्य निष्कासनं कर्तुं शक्नोति; तेषु निम्नस्तरस्य छिद्राणि न केवलं क्रीडकाः तस्मिन् पदानि स्थापयित्वा लोचनात्मकविभवशक्तिं सञ्चयितुं शक्नुवन्ति, अपितु क्रीडकानां कृते धावनं वा कूर्दनं वा आरभन्ते चेत् लोचनात्मकविभवशक्तिं प्रत्यागन्तुं शक्नुवन्ति, येन क्रीडकानां सन्धिषु भारः न्यूनीकरोति, चोटः निवारयति च
उल्लेखनीयं यत् सम्प्रति कोऽपि सन्दर्भदत्तांशः नास्ति यः पटलस्य क्रीडकानां च मध्ये "अन्तर्क्रियाम्" पूर्णतया व्याख्यातुं शक्नोति, तथा च केवलं वास्तविकपरीक्षाणाम् आधारेण सन्दर्भदत्तांशं प्राप्तुं न सम्भवति सर्वथा, पटलस्य क्रीडकानां च मध्ये अन्तरक्रियाम् अत्यन्तं परिवर्तनशीलं भवति तथा च पूर्वानुमानं कर्तुं कठिनं भवति सर्वं दत्तांशैः अभिलेखयन्तु, आच्छादयन्तु च। अन्येषु शब्देषु पारम्परिकपरीक्षणपद्धतीनां उपयोगेन धावनमार्गस्य परिकल्पना अतीव कठिना भविष्यति ।
अन्ततः मुण्डो गतिशीलपरस्परक्रियाप्रक्रियाणां अनुकरणं कुर्वन्ति पद्धतीनां उपयोगेन धावनमार्गस्य डिजाइनं कर्तुं चयनं कृतवान् । एतेन क्रीडकानां पटलस्य च अन्तरक्रियायाः अनुकरणं कर्तुं शक्यते, पारम्परिकपद्धतीनां समयस्य च सीमां भङ्ग्य अनुकरणं बहुवारं पुनरावृत्तिः कर्तुं शक्यते
स्रोतः : mondo आधिकारिक वेबसाइट
अस्य पटलस्य उपयोगः अस्मिन् पैरालिम्पिकक्रीडायां अपि भवति अस्य उत्तमपरिग्रहः (भूमौ सम्पर्कं कृत्वा टायरस्य स्खलनस्य प्रतिरोधस्य क्षमता तथा च टायरस्य नियन्त्रणं चालकेन भवति) प्रतिरोधः च पटलस्य चक्रचालकैः कृत्रिमशरीरैः च सह सम्यक् अन्तरक्रियां कर्तुं शक्नोति
तदतिरिक्तं एषः पर्यावरणसौहृदः धावनमार्गः अस्ति ।
कैल्शियमकार्बोनेट् एकः पदार्थः अस्ति यस्य उपयोगः प्रायः ट्रैक एण्ड् फील्ड् ट्रैक् इत्यस्य उत्पादनार्थं भवति तथापि खननेन कैल्शियम कार्बोनेट् कच्चा मालस्य पर्यावरणस्य उपरि नकारात्मकः प्रभावः भवितुम् अर्हति of the Mediterranean.
आधिकारिकजालस्थलस्य आँकडानुसारं बायोकार्बोनेट् इत्यनेन धावनमार्गस्य पक्की करणं ६०,००० किलोमीटर् यावत् चालयन्तं यूरो ४ डीजलवाहनस्य उत्सर्जनस्य प्रतिपूर्तिं कर्तुं बराबरम् अस्ति किं च, एवं कृत्वा दशकशः टन-अपशिष्टानां भूमि-निक्षेपणं न भवति । 
स्रोतः : mondo आधिकारिक वेबसाइट
तदतिरिक्तं बैंगनीवर्णीयस्य धावनमार्गस्य घटकेषु कृत्रिमरबरः, प्राकृतिकरबरः, खनिजघटकाः, वर्णकं, योजकाः च सन्ति, येषु प्रायः ५०% पुनःप्रयुक्तैः अथवा नवीकरणीयसामग्रीभिः निर्मिताः सन्ति कृत्रिमरबरेन निर्मिताः पारम्परिकाः धावनमार्गाः प्रायः पेट्रोरासायनिकपदार्थैः निर्मिताः भवन्ति येषां मुख्यघटकाः बहुलकीकरणद्वारा स्टायरीनः ब्यूटाडीन् च भवन्ति
अन्ते बैंगनीपट्टिकायां क्रीडकानां कृते उत्तमं परिणामं कामयामि।
सन्दर्भाः : १.
1. अल्बर्स, जे (2012).
2. झोउ जियान (2020)।
4. चेन गुआन (2004).
5. यान हान।
लेखकः मिन्मिन ज़िंगरेनबाई‍‍‍
सम्पादकः : टेनेसी
कर्तव्यनिष्ठ सम्पादकः मिन मि
प्रविष्टुं क्लिक् कुर्वन्तु
"अहो मम शशस्य दुकानम्"।