समाचारं

लुओ वेइ इत्यनेन सह संवादः : कृत्रिमजीवविज्ञानस्य कृते चीनस्य “केण्डल् स्क्वेर्” इत्यस्य निर्माणम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आर्थिक पर्यवेक्षक गाओ रुओयिंग/पाठ जीवनविज्ञानस्य अग्रणीः बोस्टन्-नगरस्य केण्डल्-चतुष्कं विश्वस्य सर्वाधिकं नवीनं वर्गमाइलक्षेत्रं (प्रायः २५ लक्षं वर्गमीटर् व्याप्तम्) इति निःसंदेहं स्वीकृतम् अस्ति इदं केम्ब्रिज्, ग्रेटर बोस्टन्, म्यासाचुसेट्स्-नगरे स्थितम् अस्ति, यत् म्यासाचुसेट्स्-प्रौद्योगिकी-संस्थायाः कृते केवलं शिलाप्रक्षेपेण दूरम् अस्ति लोके ।

चीनदेशे शेन्झेन्-नगरं सर्वाधिकं नवीनं उद्यमशीलं च नगरं जैवनिर्माणक्षेत्रे “केण्डल्-चतुष्कस्य चीनी-संस्करणस्य” पोषणं कुर्वन् अस्ति शेन्झेन्-नगरस्य उत्तरदिशि स्थितस्य गुआङ्गमिंग्-मण्डलस्य, गोङ्गचाङ्ग-मार्गस्य गुआङ्गकियाओ-मार्गस्य च चौराहे, शेन्झेन्-इञ्जिनीयरिङ्ग-जैव-प्रौद्योगिकी-उद्योग-नवाचार-केन्द्रात् आरभ्यते, तथा च राष्ट्रिय-जैव-निर्माण-उद्योग-नवाचार-केन्द्रं, सन-याट्-सेन्-विश्वविद्यालयं शेन्झेन्-परिसरं, चीनी-विज्ञान-अकादमी-शेन्झेन्-विश्वविद्यालयं परितः भवति of Technology and major scientific and technological infrastructure in the field of synthetic biology research, etc., संयुक्तरूपेण वैज्ञानिकसंशोधनं, शिक्षां, उद्योगं च एकीकृत्य जैविकनवाचारपारिस्थितिकीतन्त्रस्य निर्माणं करोति।

१४ जुलै दिनाङ्के राष्ट्रियजैवनिर्माणउद्योगनवाचारकेन्द्रस्य प्रारम्भेण एतत् चिह्नितं यत् जैवनिर्माणक्षेत्रे चीनस्य प्रथमः राष्ट्रियस्तरीयः औद्योगिकनवाचारमञ्चः अपि शेन्झेन्-नगरे अवतरितः अस्ति

२०१७ तमस्य वर्षस्य मे-मासे एव शेन्झेन् इत्यनेन "दश-प्रमुख-वैज्ञानिक-प्रौद्योगिकी-अन्तर्निर्मित-निर्माणस्य कार्यान्वयन-योजना" आरब्धा, यस्मिन् सिंथेटिक-जीवविज्ञान-संशोधन-सुविधाः योजनायां प्रमुख-भागरूपेण समाविष्टाः आसन् चतुर्वर्षेभ्यः अनन्तरं शेन्झेन् अभियांत्रिकी जीवविज्ञान उद्योगस्य नवीनताकेन्द्रं अस्तित्वं प्राप्तम् । एतत् अवसरं स्वीकृत्य शेन्झेन्-नगरस्य पारिस्थितिकीविन्यासः कृत्रिमजीवविज्ञानस्य क्षेत्रे त्वरितम् अस्ति ।

२०२१ तमे वर्षे गुआङ्गमिङ्ग्-मण्डलेन चीनस्य प्रथमा विशेषसमर्थननीतिः सिंथेटिकजीवविज्ञानस्य प्रवर्तनं कृतम्, यत्र उद्योगसमर्थनार्थं ४० कोटियुआन् वित्तीयनिधिः त्रयः वर्षाणि यावत् क्रमशः व्यवस्थापितः २०२१ तमः वर्षः चीनस्य कृत्रिमजीवविज्ञान-उद्योगस्य विकासस्य प्रथमं वर्षम् इति अपि पूंजी-विपण्येन गण्यते । विगतत्रिषु वर्षेषु देशे स्थापितानां प्रत्येकं द्वयोः सिंथेटिकजीवविज्ञानकम्पनीनां मध्ये एकः शेन्झेन्-नगरे अवतरत्, तेषु प्रायः ८०% भागः शेन्झेन्-नगरस्य गुआङ्गमिङ्ग्-मण्डले केन्द्रितः अस्ति अधुना यावत् गुआङ्गमिङ्ग्-मण्डले सिंथेटिक-जीवविज्ञान-कम्पनीनां कुलसंख्या १०० अतिक्रान्तवती अस्ति, यस्य कुलमूल्यांकनं ३० अरब युआन्-अधिकम् अस्ति ।

इदं "बृहत्प्रयत्नाः चमत्कारं प्रति नेति" इति कथा प्रतीयते, ठोसमूलसंरचनानिर्माणस्य अनुकूलनीतिषु च द्वयात्मकेन चालनेन, शेन्झेन्-नगरस्य गुआङ्गमिंग-मण्डले उच्चस्तरीय-निर्माणस्य अग्रणीः अत्याधुनिकः प्रौद्योगिकी-उद्योगः वर्धमानः अस्ति

नवीनतायाः मार्गे अनेकानां अनिश्चिततानां, व्यावसायिकीकरणमार्गस्य विविधविकल्पानां च सम्मुखे वयं चिन्तयितुं न शक्नुमः यत् अत्याधुनिकप्रौद्योगिक्याः आरभ्य औद्योगिकक्षमतायाः निर्माणपर्यन्तं योजनायाः माध्यमेन एषा प्रक्रिया साकारः भवितुम् अर्हति वा? यदि उत्तरं न भवति तर्हि औद्योगिकविकासस्य स्थायित्वं, अन्तःजातशक्तिः च कथं निर्वाहिता भविष्यति? अपरं तु यदि उत्तरं हाँ अस्ति तर्हि एषः असम्भवः इव योजनामार्गः व्यवहारे कथं पदे पदे वास्तविकता भवति ?

एतेषां प्रश्नानाम् उत्तराणि अन्वेष्टुं आर्थिकपर्यवेक्षकः कृत्रिमजीवविज्ञानस्य अन्वेषणं कुर्वन् राष्ट्रियजैवनिर्माणउद्योगनवाचारकेन्द्रस्य महाप्रबन्धकेन शेन्झेन् सिंथेटिकजीवविज्ञाननवाचारसंशोधनसंस्थायाः औद्योगिकनवाचारपरिवर्तनकेन्द्रस्य निदेशकेन च लुओ वेइ इत्यनेन सह संवादं कृतवान् industry in Guangming District, Shenzhen. दशवर्षेभ्यः अधिकं कालपर्यन्तं विदेशेषु सम्बन्धितक्षेत्रेषु कार्यं कृतवान् लुओ वी इत्ययं शेन्झेन् गुआङ्गमिङ्ग्-मण्डलेन सह सटीकरूपेण बृहत् वैज्ञानिकस्थापनपरियोजनायाः कारणात् निकटतया सम्बद्धः अभवत् सः यत्र कार्यं करोति तत्र उन्नतसंशोधनसंस्था शेन्झेन्नगरे कृत्रिमजीवविज्ञानसंशोधनार्थं प्रमुखवैज्ञानिकप्रौद्योगिकीसंरचनानां निर्माणे अग्रणीः अस्ति ।

लुओ वेइ इत्यस्य उत्तरम् अप्रत्याशितम् अपि च युक्तियुक्तम् आसीत् । सः अस्मान् अवदत् यत् कृत्रिमजीवविज्ञानस्य क्षेत्रस्य अन्वेषणकाले तेषां प्रारम्भे विस्तृतयोजना नासीत् । "संश्लेषणजीवविज्ञानं डिजाइनस्य, संश्लेषणस्य, परीक्षणस्य, शिक्षणस्य च बन्दपाशस्य माध्यमेन निरन्तरपुनरावृत्तिद्वारा निरन्तरप्रगतिः प्राप्नोति।" it is अनन्तरं व्यावसायिकीकरणस्य विचारं विना अत्याधुनिकप्रौद्योगिकीनां निःशुल्कं अन्वेषणं सम्पूर्णतया अन्यः विषयः भविष्यति।"

लुओ वेइ इत्यनेन उक्तं यत् वर्तमानपदे सर्वोच्चप्राथमिकता प्रौद्योगिकीरूपान्तरणमार्गानां सुचारुप्रवाहः सुनिश्चिता भवति यत् परिवर्तनप्रक्रिया सर्वदा प्रणालीषु न अवलम्बते ."

तदतिरिक्तं कठोररूपेण नियमितस्य औषध-उद्योगस्य तुलने कृत्रिमजीवविज्ञानस्य क्षेत्रे उत्पादाः विकासदिशाश्च अधिकविविधाः सन्ति, परन्तु औसतेन ५ वर्षाणाम् अधिकपुराणानां कम्पनीनां जीवितस्य दरः अद्यापि आर्धात् न्यूनः भवितुम् अर्हति राष्ट्रीयजैवनिर्माणउद्योगनवाचारकेन्द्रस्य यत् कर्तव्यं तत् अस्ति यत् उद्यमानाम् अस्तित्वस्य दरं यथासम्भवं सुधारयितुम्, तथा च पायलट् मञ्चान् इत्यादीनि प्रदातुं उद्यमानाम् समयस्य पूंजीव्ययस्य च न्यूनीकरणं करणीयम्।

परन्तु आन्तरिकरूपेण वा अन्तर्राष्ट्रीयरूपेण वा शेन्झेन्-प्रतिरूपस्य सन्दर्भार्थं कोऽपि आदर्शः नास्ति । वैश्विकजैवचिकित्साक्षेत्रे अतीव सफलं अमेरिकादेशस्य बोस्टन्-राज्यम् अपि शेन्झेन्-नगरस्य कृत्रिमजीवविज्ञान-उद्योगस्य सदृशं नास्ति यत् निधि-प्रतिभा-रूपान्तरण-अन्तरिक्ष-इत्यादीन् सर्वान् तत्त्वान् सम्पूर्ण-शृङ्खलायां एकीकृत्य स्थापयति |. "अस्माकं कृते एतान् तत्त्वान् एकत्र संयोजयितुं शेन्झेन् सिन्थेटिक बायोलॉजी इनोवेशन इन्स्टिट्यूट् दलं वर्तते। अस्माकं अन्येषां च स्थानानां मध्ये एषः महत्त्वपूर्णः अन्तरः भवितुम् अर्हति, अस्माकं लाभः अपि अस्ति।

|संवादः|

आर्थिकपर्यवेक्षकः - वैज्ञानिकनवाचारस्य दिशा नित्यं परिवर्तमानः अस्ति किं कृत्रिमजीवविज्ञानस्य अभिनवविकासस्य योजना कर्तुं शक्यते?

लुओ वेई : १. स्थूलदृष्ट्या कृत्रिमजीवविज्ञान-उद्योगस्य विकासः दीर्घकालीन-सावधान-विकास-नियोजनात् अविभाज्यः अस्ति । परन्तु यदि व्यावसायिकपरिवर्तनस्य विचारं विना प्रौद्योगिकीजगत्स्य अत्याधुनिकक्षेत्रेषु स्वतन्त्र अन्वेषणं भवति तर्हि एषः सर्वथा अन्यः विषयः। परन्तु मम मतं यत् मुक्त-अन्वेषणस्य अपि निश्चिता योजना, दिशा च भवितुमर्हति केवलं औद्योगिक-समर्थनं विना मुक्त-अन्वेषणं दीर्घकालं यावत् प्रशस्तं न भवति |

सम्प्रति जैवनिर्माणक्षेत्रे वयं राष्ट्रियमुख्यप्रयोगशाला स्थापितवन्तः। प्रयोगशालायाः योजना अस्ति यत् एककोशिकीयजीवनस्य संश्लेषणे विश्वस्तरीयवैज्ञानिकप्रौद्योगिकीसमस्यानां समाधानं करणीयम्, यत् अमेरिकादेशे जैविकक्षेत्रे "चन्द्रारोहणयोजना" इति नाम्ना प्रसिद्धम् अस्ति

वस्तुतः एषा योजना चन्द्रे अवतरितुं अपेक्षया कठिनतरं भवेत् । जीवनविज्ञानस्य मूलविषयः जीवनस्य उत्पत्तिं स्वरूपं च अवगन्तुम् अस्ति । जीवनस्य कार्याणि कथं उद्भवन्ति ? कोशिकाझिल्ली, न्यूक्लिक अम्ल, अवयव इत्यादीनां सर्वेषां घटकानां संयोजनेन जीवनस्य निर्माणं कर्तुं शक्यते वा इति वयं न जानीमः ।

अस्माभिः जीवनस्य सारं गभीरं अन्वेष्टव्यं, ग्रहीतव्यं च। यदि वयं सफलतया एककोशिकीयजीवनस्य निर्माणं कर्तुं शक्नुमः तर्हि जीवनस्य विषये अस्माकं अवगमनं नूतनं गभीरं प्राप्स्यति। अस्मिन् क्रमे वयं बहवः वैज्ञानिकसंशोधनपरिणामाः उत्पादयिष्यामः, ये परिवर्तनस्य योग्याः बहुमूल्याः संसाधनाः सन्ति । यदा वयं किमपि निर्मातुम् शक्नुमः तदा एव वयं तत् यथार्थतया अवगन्तुं शक्नुमः।

आर्थिकपर्यवेक्षकः - शेन्झेन् गुआङ्गमिंगमण्डले कृत्रिमजीवविज्ञान-उद्योगस्य पारिस्थितिकी-निर्माणं कथं फलं प्राप्तवान् ?

लुओ वेई : १. कृत्रिमजीवविज्ञानस्य क्षेत्रे अस्माकं अन्वेषणस्य आरम्भे विस्तृतयोजना नासीत् वयं केवलं अवगच्छामः यत् अस्मिन् क्षेत्रे महती विकासक्षमता अस्ति equipment, वयं सर्वथा नूतनं दलं निर्मितवन्तः। कार्यान्वयनप्रक्रियायाः कालखण्डे सर्वकारः वैज्ञानिकसंशोधनं च निरन्तरं नूतनानि माङ्गल्यानि जनयन्ति । एतासां आवश्यकतानां पूर्तये वयं नवीनताकेन्द्राणि विन्यस्तु आरब्धाः।

अधुना, सर्वे अस्माकं "ऊर्ध्वं नवीनता, अधः उद्यमशीलता" इति प्रतिरूपेण तुल्यकालिकरूपेण परिचिताः सन्ति । वस्तुतः एतत् प्रतिरूपं आरम्भादेव न निर्मितम् आसीत् । तस्मिन् समये वयं वैज्ञानिकसंशोधनदलानां औद्योगिकसमायोजनानां च द्वयात्मकानां आवश्यकतानां सम्मुखीभवन्ति स्म, यतः अस्माभिः द्वयोः एकत्रीकरणं कर्तव्यम् आसीत् तथापि एषा व्यवस्था कम्पनीयाः कृते अप्रत्याशितलाभान् आनयत्, संसाधनानाम् आदानप्रदानं च अधिकवारं भवति स्म स्निग्धतरम् ।

निरन्तरं व्यवहारे वयं उद्यमवृद्ध्यर्थं आवश्यकानां तत्त्वानां संसाधनानाञ्च सारांशं अपि वदामः, यथा सम्मेलनानां आयोजनं, निधिस्थापनं च। अस्माभिः स्वस्य कोषस्य स्थापनायाः कारणं यत् सामाजिकपुञ्जी आरम्भे एव कृत्रिमजीवविज्ञानं न अवगच्छति स्म ।

यदा अहं प्रथमवारं २०१८ तमे वर्षे चीनदेशं प्रत्यागतवान् तदा अर्धवर्षेण अन्तः ४० अधिकैः निवेशसंस्थाभिः सह सम्पर्कं कृतवान्, परन्तु तेषु कश्चन अपि तस्मिन् समये निवेशं कर्तुं न इच्छति स्म । एतेन अस्मान् स्वस्य कोषस्य आवश्यकतां सृजति स्म, वयं स्वकीयं धनं संग्रहयामः, स्वकीयं धनं च निवेशयामः एतत् अपि कृत्रिमजीवविज्ञानस्य विषये अस्माकं गहनबोधस्य विश्वासस्य च आधारेण अस्ति।

आर्थिकपर्यवेक्षकः - प्रारम्भिकदलं धनं च शेन्झेन्-नगरं कथं आगतं ?

लुओ वेई : १. कृत्रिमजीवविज्ञानक्षेत्रे शेन्झेन् इत्यस्य विकासः आद्यतः एव न आरब्धः । यदा वयं कृत्रिमजीवविज्ञानपरियोजनाय आवेदनं कृतवन्तः तदा अत्र पूर्वमेव केचन सहनिर्माण-एककाः आसन्, यथा शेन्झेन्-द्वितीय-जन-अस्पतालः, बीजीआइ च । समग्रतया कृत्रिमजीवविज्ञानस्य क्षेत्रे शेन्झेन् इत्यस्य विन्यासः एकः प्रमुखः मोक्षबिन्दुः अस्ति । शेन्झेन् विश्वविद्यालयस्य विन्यासस्य कारणेन बहवः जनाः अत्र आगच्छन्ति ।

शेन्झेन् नगरपालिकाविकाससुधारआयोगेन विज्ञानप्रौद्योगिकीनवाचारायोगेन च तस्मिन् समये “एकः सुविधा, एकः महाविद्यालयः” इति प्रतिरूपस्य योजना कृता यत् प्रत्येकं प्रमुखं आधारभूतसंरचनं तत्सम्बद्धेन महाविद्यालयेन सुसज्जितं भवति स्म परन्तु केवलं हार्डवेयर-सुविधाः सन्ति, यत् ऑपरेटिंग्-सिस्टम्-सॉफ्टवेयर-रहितं सङ्गणकं क्रेतुं इव अस्ति, एताः सुविधाः कोऽपि न उपयुङ्क्ते ।

अतः तदनन्तरं शेन्झेन् सिंथेटिक बायोलॉजी इनोवेशन इन्स्टिट्यूट् इत्यस्य स्थापनायाः अनुमोदनं कृतम् अस्ति तथा च १५ कोटि युआन् इत्यस्य वार्षिकं वित्तपोषणसमर्थनं प्राप्तम् अधुना पञ्चमे वर्षे अस्ति। सॉफ्टवेयर-हार्डवेयर-सम्पदां सुधारस्य, चीनीय-विज्ञान-अकादमी-प्रभावस्य च कारणात् अस्माकं दलस्य वृद्धिः निरन्तरं भवति । तदतिरिक्तं यतः तस्मिन् समये अन्येषु प्रदेशेषु कृत्रिमजीवविज्ञानस्य एतादृशं ध्यानं न प्राप्तम् आसीत्, शेन्झेन्-नगरस्य प्रथम-गति-लाभः प्रायः वर्षद्वयस्य आसीत्, तत्र बहुसंख्याकाः प्रतिभाः अपि सङ्गृहीताः, अतः अनेकानि कार्याणि सुचारुतया कर्तुं शक्यन्ते स्म

देशे विदेशे वा शेन्झेन्-प्रतिरूपे सम्यक् समानः सन्दर्भनमूना नास्ति । अमेरिकादेशस्य बोस्टन्-देशः वैश्विकजैवचिकित्साक्षेत्रे अतीव सफलः अस्ति ते अस्माकं इव धनं, प्रतिभां, परिवर्तनस्थानम् इत्यादीन् सर्वान् तत्त्वान् पूर्णशृङ्खलायां न एकीकरोति। शेन्झेन् सिंथेटिक बायोलॉजी इनोवेशन रिसर्च इन्स्टिट्यूट् दलस्य मूलरूपेण वयं एतान् तत्त्वान् संयुक्तरूपेण विकासं प्रवर्धयितुं संयोजयामः। एतत् एव अस्मान् अन्येभ्यः स्थानेभ्यः भिन्नं करोति, अस्माकं लाभः अपि अस्ति ।

आर्थिकपर्यवेक्षकः - भवतः रूपान्तरणदक्षता कथं वर्तते ?

लुओ वेई : १. अन्तर्राष्ट्रीयस्तरस्य वैज्ञानिकप्रौद्योगिकीसाधनानां परिवर्तनस्य स्थितिः किञ्चित् आशावादी भवेत्, परन्तु घरेलुपरिवर्तनस्य दरः तुल्यकालिकरूपेण न्यूनः अस्ति अवश्यं केचन जनाः मन्यन्ते यत् आन्तरिकरूपान्तरणस्य न्यूनता परिवर्तनप्रक्रियायाः एव कठिनतायाः कारणेन न भवति, अपितु परिवर्तनीयपरिणामानां अभावात् भवति परन्तु सम्प्रति अनुवादयोग्याः परिणामाः अल्पाः दृश्यन्ते चेदपि भविष्ये अपि तथैव भविष्यति इति निष्कर्षं कर्तुं न शक्नुमः ।

अस्माकं प्रथमं कार्यं परिवर्तनमार्गः सुचारुरूपेण भवति इति सुनिश्चितं करणीयम् परिवर्तनप्रक्रिया सर्वदा प्रणाल्याः उपरि न अवलम्बते जलं प्रवाहितुं दत्त्वा परिवर्तनं निरन्तरं कर्तुं शक्नोति इति वातावरणं निर्मातुं अधिकं महत्त्वपूर्णम्।

तदतिरिक्तं द्वौ अवधारणाः अत्र भेदः करणीयः । अहं यत् परिवर्तनं बोधयामि तत् अधिकं वैज्ञानिकसंशोधनसंस्थासु वैज्ञानिकसंशोधनपरिणामान्, यथा पेटन्टं वा आविष्कारं वा, व्यावहारिकप्रयोगेषु परिवर्तनस्य प्रक्रियां निर्दिशति। एतत् परिवर्तनं उद्यमानाम् अनुज्ञापत्रं दत्त्वा अथवा एतेषां वैज्ञानिकसंशोधनपरिणामानां आधारेण नूतनानां कम्पनीनां स्थापनां कृत्वा प्राप्तुं शक्यते, उद्यमानाम् अस्तित्वस्य दरस्य विषये मार्केट् अधिकं चिन्तितः भवितुम् अर्हति, तस्याः स्थापनायाः अनन्तरं कम्पनीयाः अस्तित्वं विपण्यस्वीकारं च अधिकं केन्द्रीक्रियते। जैवचिकित्सायाः क्षेत्रे नूतनानां औषधसंशोधनस्य विकासस्य च सफलतायाः दरः अतीव न्यूनः अस्ति, सम्भवतः १% तः न्यूनः अस्ति । कृत्रिमजीवविज्ञानस्य क्षेत्रे नियमनं औषधोद्योगे इव कठोरं न भवेत्, उत्पादाः विकासदिशाश्च अधिकविविधाः सन्ति, परन्तु विपण्यां जीवितस्य दरः अद्यापि चुनौतीपूर्णः अस्ति समासे ५ वर्षाणाम् अधिकपुराणानां कम्पनीनां जीवितस्य दरः अर्धाधिकः न भवेत् ।

अतः कृत्रिमजीवविज्ञानस्य क्षेत्रे नूतनाः कम्पनयः निरन्तरं उद्भवन्ति, यत् उद्योगस्य विकासाय अपरिहार्यम् अस्ति। अस्माकं वर्तमानं कार्यं स्थापितानां कम्पनीनां जीवितस्य दरं सुधारयितुम् अस्ति उदाहरणार्थं अस्माभिः स्थापितस्य पायलट् मञ्चस्य माध्यमेन कम्पनयः २ तः ३ वर्षाणि यावत् रक्षितुं शक्नुवन्ति तथा च पूंजीनिवेशं २ कोटितः ३ कोटि युआन् यावत् न्यूनीकर्तुं शक्नुवन्ति। परन्तु तदपि वयं प्रत्येकं व्यापारः सफलः भविष्यति इति गारण्टीं दातुं न शक्नुमः।

आर्थिकपर्यवेक्षकः - सर्वेक्षणस्य समये अस्माभिः ज्ञातं यत् केचन कम्पनयः मन्यन्ते यत् वर्तमानविपण्यं गम्भीररूपेण समरूपं भवति तथा च दीर्घकालं यावत् विकासदिशा उपभोक्तृपक्षं प्रति वर्तते, परन्तु कम्पनयः निश्चिताः न सन्ति यत् एषा विकासदिशा सफला भवितुम् अर्हति वा इति।

लुओ वेई : १.सम्प्रति कृत्रिमजीवविज्ञानस्य विकासस्य सम्भावनायाः विषये देशे विदेशे च चर्चा क्रियते, अस्य प्रश्नस्य एकीकृतम् उत्तरं नास्ति ।

सम्प्रति अमेरिकादेशे केषाञ्चन कृत्रिमजीवविज्ञानकम्पनीनां विपण्यप्रदर्शनमपि असन्तोषजनकम् अस्ति । तस्मिन् एव काले वयं पश्यामः यत् अमिरिस् इत्यादीनां कम्पनीनां कृते कृत्रिमजीवविज्ञानप्रौद्योगिक्याः उपयोगेन उल्लेखनीयं परिणामं प्राप्यते, यद्यपि तेषां लेबलं किण्वितं उत्पादं न भवति। एतेषां कम्पनीभिः प्रौद्योगिकी-नवीनीकरणेन औद्योगिकपरिवर्तनानि, विपण्यमूल्यवृद्धिः च महती अस्ति । लेजेण्ड् बायोटेक् इत्यस्य CAR-T चिकित्सा इव एकं औषधं दशकोटिरूप्यकाणां विपण्यमूल्यं समर्थयितुं शक्नोति । एताः उपलब्धयः न केवलं उद्यमस्तरस्य कार्यप्रदर्शनं भवन्ति, अपितु अनुप्रयोगप्रक्रियायां कृत्रिमजीवविज्ञानस्य मूलभूतभूमिकां अपि प्रतिबिम्बयन्ति ।

मम विश्वासः अस्ति यत् यथा एआइ-प्रौद्योगिकी विभिन्नक्षेत्राणि सशक्तं कर्तुं शक्नोति तथा कृत्रिमजीवविज्ञानं क्रमेण सक्षमीकरणीयं अन्तर्निहितं प्रौद्योगिकी भवति, अतः "सिंथेटिकजीवविज्ञान+" इत्यस्य अवधारणायां महत् अवसराः विकासक्षमता च अस्ति कृत्रिमजीवविज्ञानस्य बहवः सम्भावनाः सन्ति येषां अन्वेषणं करणीयम्, यथा जीवाणुजन्यौषधानां विकासः एकदा सफलः जातः चेत्, एतेन शतशः अरब-डॉलर्-रूप्यकाणां मूल्यं भविष्यति ।

विपण्यदिशा अस्ति, परन्तु अधिकांशस्य स्टार्टअप-संस्थानां कृते विकासस्य सम्यक् दिशां चयनं अद्यापि एकं आव्हानं वर्तते । अनेकाः स्टार्टअप-संस्थाः प्रयोगशालाभ्यः उत्पद्यन्ते संस्थापकाः कम्पनीं आरभन्ते यतोहि तेषां कृते उत्तमप्रौद्योगिकी अस्ति, परन्तु तेषु विपण्य-आवश्यकतानां गहन-अवगमनस्य अभावः, अपर्याप्त-विपण्य-अनुभवः च अस्ति केचन कम्पनयः व्यापकविपण्यं प्राप्तुं न जानन्ति यथा कच्चामालविपण्यस्य विशालमूल्यं सम्मुखीकृत्य केचन कम्पनयः कच्चामालस्य आपूर्तिं कुर्वन्ति, लाभस्य अल्पभागं एव प्राप्तुं शक्नुवन्ति

उद्यमानाम् अद्यापि वृद्धेः प्रक्रियायां दीर्घः मार्गः अस्ति, विशेषतः विपण्यसञ्चालनस्य दृष्ट्या बहु ज्ञानं ज्ञातव्यं पूरयितुं च आवश्यकम् अस्ति अतः वयं विचारयामः यत् एतेषां कम्पनीनां मार्केट्-चैनेल्-स्थापनार्थं कथं साहाय्यं कर्तव्यं येन ते प्रत्यक्षतया मार्केट्-पर्यन्तं प्रवेशं कर्तुं शक्नुवन्ति, न केवलं ToB (उद्यम-उपयोक्तृ) ग्राहकानाम् कृते एव सीमिताः |.

आर्थिकपर्यवेक्षकः - चीनस्य कृत्रिमजीवविज्ञान-उद्योगः बुलबुला-कालस्य प्रविष्टः अस्ति वा ?

लुओ वेई : १. अन्तर्जाल-उद्योगस्य उद्भवे प्रथमवारं बुदबुदा इति पदं प्रादुर्भूतम् । बबल औद्योगिकविकासस्य अनिवार्यः चरणः अस्ति यत् एतत् विपण्यस्य कस्यचित् उद्योगस्य अनुसरणं, धनस्य प्रवाहं च प्रतिबिम्बयति । अतः बुदबुदाः कस्यचित् उद्योगस्य उदयस्य चिह्नरूपेण गणयितुं शक्यन्ते यदि बुदबुदाः नास्ति तर्हि उद्योगः अद्यापि परिपक्वः नास्ति इति अर्थः ।

अहं मन्ये कृत्रिमजीवविज्ञान-उद्योगः अद्यापि बुदबुदा-मञ्चात् दूरम् अस्ति, तथा च केवलं लघुः स्प्लैशः एव भवितुम् अर्हति । पूंजीनिवेशस्य दृष्ट्या, स्टार्टअप-सङ्ख्यायाः, कर्मचारिणां संख्यायाः दृष्ट्या वा, कृत्रिमजीवविज्ञानस्य तुलना अन्तर्जाल-मोबाईल-अन्तर्जाल-कृत्रिम-बुद्धि-आदिभिः उद्योगैः सह कर्तुं न शक्यते जीवनेन स्वास्थ्येन च सम्बद्धत्वात् जैव-उद्योगस्य विकासः अन्तर्जालस्य इव द्रुतगतिना न भविष्यति इति निर्धारितम् अस्ति । जैव-उद्योगस्य प्रौद्योगिक्याः आरम्भः करणीयः, प्रयोगशालानां, प्रतिभानां, परिणामानां परिवर्तनं प्रति ध्यानं च आवश्यकम् अस्ति एषा दीर्घकालीनः जटिला च प्रक्रिया अस्ति ।

कृत्रिमजीवविज्ञानस्य विकासः नूतन ऊर्जावाहन-उद्योगस्य सदृशः अधिकः भवितुम् अर्हति । जैवसामग्री, जैव ऊर्जा इत्यादिषु क्षेत्रेषु कृत्रिमजीवविज्ञानं पारम्परिकपेट्रोरासायनिकानाम् अथवा सामग्रीनां विकल्पः अधिकं भवति, यस्य एतदपि अर्थः अस्ति यत् एते उत्पादाः आवश्यकाः न सन्ति, यथा नूतनाः ऊर्जावाहनानि यद्यपि उभयम् अपि आवश्यकता नास्ति तथापि वयं राष्ट्रियनीतिप्रवर्धनद्वारा नूतनानि औद्योगिकक्षेत्राणि उद्घाटयितुं शक्नुमः।

नूतन ऊर्जावाहन-उद्योगः प्रायः २० वर्षाणि यावत् विकसितः अस्ति, एतेषु वर्षेषु एव चरणबद्धं परिणामं दर्शितवान् । राष्ट्रीयनीतिः वा उद्योगः वा, अस्माभिः विश्वासः करणीयः यत् कृत्रिमजीवविज्ञान-उद्योगः सम्यक् दिशि विकसितः अस्ति, यद्यपि एषा प्रक्रिया दीर्घकालं यावत् भवितुं शक्नोति

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अस्ति, अन्यथा प्रासंगिकाः अभिनेतारः कानूनीरूपेण उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।


गाओ रुओयिंग आर्थिक पर्यवेक्षकस्य सम्पादकः

प्रबन्धन एवं नवीनता प्रकरण शोध संस्थान के सम्पादक
कला स्नातक, संचार स्नातकोत्तर। सः अन्वेषणात्मकप्रतिवेदने कुशलः अस्ति, शिक्षाक्षेत्रे, कम्पनीमूल्यानां परिवर्तनानां च पृष्ठतः कथासु केन्द्रितः अस्ति ।