समाचारं

Xiaoxiong Electric इत्यस्य सीमापार-व्यक्तिगत-परिचर्या-मार्गः अधः गमनस्य प्रवृत्तिः अस्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लघुगृहोपकरणकम्पनयः बहूनां बहुषु वर्गेषु विस्तारं कर्तुं प्रयतन्ते ते प्रारम्भिकगृहोपकरणात् सफाईसाधनं, पाकसाधनं, व्यक्तिगतसेवासाधनं, पाकसामग्री, मेजपात्रम् इत्यादीनि यावत् विस्तारं विस्तारं च निरन्तरं कुर्वन्ति।

पाठ/दैनिक वित्तीय प्रतिवेदन Lu Mingxia

१७ जुलै दिनाङ्के सायं Xiaoxiong Electric (002959.SZ) इत्यनेन घोषितं यत् सः Guangdong Luoman Intelligent Technology Co., Ltd. (Luoman Intelligent इति उच्यते) इत्यस्य 61.78% इक्विटीं 154 मिलियन युआन् मूल्येन प्राप्तुं सहमतः अस्ति वर्तमान समये औद्योगिकव्यापारिकपरिवर्तनपञ्जीकरणप्रक्रियाः यथा इक्विटीस्थापनं सम्पन्नं जातम्, लुओमन इंटेलिजेण्ट् च जिओक्सिओङ्ग इलेक्ट्रिकस्य होल्डिंग् सहायककम्पनी अभवत्, समेकितवक्तव्यस्य व्याप्ते च समाविष्टा अस्ति

पूर्वं, Xiaoxiong Electric सर्वदा लघुपाकशालासाधनं स्वस्य स्तम्भव्यापाररूपेण मन्यते स्म, लघुव्यक्तिगतपरिचर्यायन्त्राणां भागः तुल्यकालिकरूपेण अल्पः आसीत्, तथा च मुख्यतया OEM उत्पादनस्य उपरि निर्भरः आसीत् अधुना अयं अन्तर्जाल-प्रसिद्धः लघुगृह-उपकरण-ब्राण्ड् व्यक्तिगत-सेवा-लघु-गृह-उपकरण-पट्टिकायां स्वस्य निवेशं वर्धयितुं निश्चयं कृतवान् अस्ति ।

अस्य अधिग्रहणस्य किं प्रयोजनम् ? लघुगृहोपकरण-उद्योगे प्रतिनिधिकम्पनीषु अन्यतमः अस्ति Bear Electric इति एतत् कदमः कीदृशं संकेतं प्रेषयति?

अधोगतिप्रवृत्तिः निरन्तरं वर्तते

Bear Electric इत्यस्य "speed up" इत्यस्य उद्देश्यं स्पष्टम् अस्ति ।

अवगम्यते यत् २०२० तमे वर्षे महामारीयाः समये "गृहे एव तिष्ठतु अर्थव्यवस्था" "आलस्यपूर्णा अर्थव्यवस्था" च उत्तेजितः, लघुगृहसाधन-उद्योगेन प्रमुखः विस्फोटः अभवत् पाकशालायाः, व्यक्तिगत-परिचर्यायाः च लघु-गृह-उपकरणानाम् विक्रयः महतीं वृद्धिं प्राप्नोत्, तथा ए-शेयरसूचीकृतानां लघुगृहसाधनकम्पनीनां स्टॉकमूल्यानि अपि वर्धितानि।

२०२१ तमे वर्षात् लघुगृहोपकरणक्षेत्रे लघुपाकशालापाकसाधनानाम् दबावः निरन्तरं वर्तते यत् लघुपाकशालायाः उपकरणोद्योगस्य एव विपण्यचक्रं परिपक्वतायाः समीपं गच्छति त्रिवर्षीयं "गृहे एव तिष्ठतु अर्थव्यवस्था", लघुपाकशाला-उपकरण-उद्योगस्य वृद्धि-लाभांशः तीव्रगत्या उन्नतः अभवत् नकारात्मक-वृद्धिः अपरिहार्यः अभवत् ।

क्षियाओक्सिओङ्ग इलेक्ट्रिक् लघुगृहसाधन उद्योगे प्रतिनिधिकम्पनीषु अन्यतमः अस्ति २०२४ तमे वर्षे प्रथमत्रिमासे जिओक्सिओङ्ग इलेक्ट्रिक् इत्यनेन १.१९४ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४.५८% न्यूनता, मूलकम्पनीयाः कारणं शुद्धलाभः च अभवत् १५ कोटि युआन् आसीत्, वर्षे वर्षे ८.५३% न्यूनता । केचन लघुगृहसाधननिर्मातारः प्रथमत्रिमासिकपरिणामेषु दबावेन आगताः सन्ति, यत् विद्युत्बेकिंगपैनरूपेण आरब्धम्, तस्य प्रथमत्रिमासे 12.43 मिलियनयुआन् शुद्धाश्रययोग्यलाभः अभवत्, यत् वर्षे वर्षे न्यूनता अभवत् २८.०९% ।

एवीसी-संस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे “६.१८” प्रचारकाले ऑनलाइन-चैनेल्-माध्यमेन (पारम्परिक-ई-वाणिज्य + डौयिन्) सर्वेषां श्रेणीनां लघुपाकशाला-उपकरणानाम् खुदराविक्रयः ३.२८ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.३ न्यूनता अभवत् % ।

"दैनिकवित्तीयप्रतिवेदने" उल्लेखितम् यत् लघुगृहउपकरण-उद्योगस्य सीमा तुल्यकालिकरूपेण न्यूना अस्ति, तथा च उत्पादस्य एकरूपता गम्भीरा अस्ति, बहूनां खिलाडयः प्रवेशेन सह मिलित्वा उद्योगस्य प्रतिस्पर्धात्मकदबावः वर्धितः अस्ति तदतिरिक्तं सामाजिकमञ्चेषु केषाञ्चन लघुगृहोपकरणानाम् उपयोगः न्यूनतया भवति, उपभोक्तृभिः प्रायः "निष्प्रयोजनम्" इति आलोचना भवति ।

मार्केट् स्टॉक् स्पर्धायाः चरणं प्रविष्टवान् अस्ति, उद्योगस्पर्धा च निरन्तरं तीव्रताम् अवाप्नोति । एतेन लघुपाकशालायाः उपकरणेषु केन्द्रितस्य बियर् इलेक्ट्रिक् इत्यस्य उपरि निश्चितः दबावः भवति ।

पाकशालायाः लघु-उपकरणाः शीताः भवन्ति, परन्तु लघु-लघु-व्यक्तिगत-उपकरणाः तापयन्ति । एवीसीतः कुल-अनलाईन-दत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे हेयरड्रायरस्य खुदराविक्रयः ९.०६ अरब युआन् भविष्यति, यत् वर्षे वर्षे २९.९% वृद्धिः भविष्यति; वर्षे ११.२% वृद्धिः ।

अतः नूतनव्यापारवृद्धिबिन्दून् अन्वेष्टुं Xiaoxiong Electric इत्यस्य कृते अपि तत्कालीनावश्यकता अभवत्, अतः Roman Intelligence इत्येतत् Xiaoxiong Electric इत्यस्य दृष्टौ महत्त्वपूर्णं लक्ष्यं जातम्।

अग्रिमः उष्णस्थानः कठिनः अस्ति

वस्तुतः न केवलं Xiaoxiong Electric, अपितु पूर्वं, Joyoung, Supor, Midea इत्यादीनां लघुगृहउपकरण-उद्योगस्य प्रमुखकम्पनयः पूंजी-विलयस्य, अधिग्रहणस्य च माध्यमेन विस्तार-रणनीतयः पूर्वमेव आरब्धाः सन्ति

तस्मिन् एव काले लघुगृहोपकरणकम्पनयः बहूनां बहुषु वर्गेषु विस्तारं कर्तुं प्रयतन्ते ते प्रारम्भिकगृहोपकरणात् सफाईसाधनं, पाकसाधनं, व्यक्तिगतसेवासाधनं, पाकसामग्री, मेजपात्रम् इत्यादीनि यावत् विस्तारं विस्तारं च निरन्तरं कुर्वन्ति।

आधिकारिकतथ्यानुसारं बियर इलेक्ट्रिक् इत्यस्य सम्प्रति ८० तः अधिकाः उत्पादवर्गाः ९०० तः अधिकाः मॉडल् च सन्ति ये उत्पादाः शिशुनां, लघुबालानां, युवानां, मध्यमवयस्कानाम्, वृद्धानां च कृते जीवनस्य कार्यस्य च विभिन्नपरिदृश्येषु प्रयोज्यम् अस्ति

तथैव सुपोरस्य आधिकारिकजालस्थले केवलं पञ्च प्रमुखाः वर्गाः सन्ति इति भासते: पाककला रोबोट्, पाकशालाघटाः, चावलपाकशृङ्खला, भित्तिभङ्गकाः, तथा च सर्व-एकं चूषण-पोंछन-यन्त्राणि तथापि JD.com तथा Tmall, Supor इत्यादिषु मञ्चेषु also has kitchen appliances such as stoves and water purifiers , वायुशुद्धिकरणं, परिधानवाष्पवाहकं, प्रसूति-शिशु-उत्पादाः, पेय-पात्राणि, हिम-यन्त्राणि, शिशु-उत्पादाः, उपविभक्त-वर्गाः च सन्ति .

अस्य लाभः अस्ति यत् एकस्य वर्गस्य विफलतायाः कारणेन समग्रव्यापारस्य कृते उत्पद्यमानं जोखिमं न्यूनीकरोति, तथैव श्रेणीविविधीकरणं सुदृढं करोति, उपभोक्तृभ्यः अधिकविकल्पान् च ददाति

परन्तु लघुगृहोपकरणवर्गस्य विस्तारेण "वसन्तस्य" आरम्भः न अभवत् । अधिकांशकम्पनयः उत्पादस्य "लालसमुद्रस्य रणनीतिः" स्वीकुर्वन्ति, सर्वं च कुर्वन्ति, अतिशयेन किन्तु पर्याप्तं न।

एतेन यत् आगतं तत् अस्ति यत् कम्पनीयाः संसाधनानाम् अत्यधिकं भागः उपभोक्तः भवति, परिचालनव्ययः क्रमेण वर्धते, परिचालनदक्षता न्यूना भवति, परिचालनकठिनताः च अधिकाधिकं कठिनाः भवन्ति "उभययोः" इति दुविधायां पतनं सुलभम् समाप्तः" इति व्यापकं उपायं ग्रहीतुं असमर्थः च । फलतः यदा अनेकेषां लघुगृहउपकरणकम्पनीनां परिचालन-आयः वर्धमानः इव दृश्यते, तदा तेषां लाभस्तरः वस्तुतः अधोगतिप्रवृत्तिं दर्शयति, यत् चिन्ताजनकम् अस्ति

लघुयन्त्राणां कथा समाप्तवती वा ?

यद्यपि वर्तमानस्य लघुगृहोपकरणस्य विपण्यं महत्त्वपूर्णतया "शीतलं" जातम्, तथापि अस्य अर्थः न भवति यत् लघुगृहोपकरण-उद्योगः शीतल-शीतकालस्य प्रविष्टः अस्ति । यथा यथा उपभोक्तृणां स्वास्थ्यस्य, कल्याणस्य, गुणवत्तायाः, बुद्धिमत्तायाः च माङ्गल्याः वर्धनं निरन्तरं भवति, उच्चस्तरीयाः, गुणवत्तापूर्णाः, बुद्धिमन्तः, प्रौद्योगिकीयुक्ताः च लघुगृहउपकरणाः विपण्यां नूतनानि वृद्धिं आनेतुं शक्नुवन्ति

लघुगृहउपकरणकम्पनयः अपि सक्रियरूपेण परिवर्तनस्य अन्वेषणं कुर्वन्ति, जोयोङ्ग्, सुपोर्, ज़ियाओक्सिओङ्ग इलेक्ट्रिक् च सर्वे स्ववित्तीयप्रतिवेदनेषु बोधितवन्तः यत् ते भविष्ये उच्चस्तरीयप्रक्रियायाः प्रवर्धनार्थं प्रौद्योगिकीसंशोधनविकासयोः निवेशं कर्तुं केन्द्रीक्रियन्ते उत्पादाः।

परन्तु वर्तमानबाजारवातावरणे लघुगृहउपकरणकम्पनीनां उपभोक्तृणां मूलमागधानां गहनदृष्टिः तात्कालिकरूपेण आवश्यकी भवति, तस्य स्थाने पारम्परिकरूपरेखायाः परं गच्छति अभिनवं विभेदितं च उत्पादरणनीतिं अनुसृत्य, केवलं स्तम्भितसुधारानाम् उपरि अवलम्बनं परिहरति सामग्रीः वा प्रौद्योगिकी वा।

द्रष्टुं शक्यते यत् लघुगृहोपकरणकम्पनयः सम्प्रति समस्याः, कष्टानि च सम्मुखीभवन्ति, परन्तु वर्तमानकाले अन्वेषणं, प्रयत्नाः च व्यर्थाः इति न भवति

तद्विपरीतम्, एतत् गहनतरं नवीनतां परिवर्तनं च आह्वयति, यत् उद्योगं चिन्तयितुं प्रेरयति यत् उपभोक्तृणां वर्धमानपरिष्कृतानां आवश्यकतानां पूर्तये उत्पादस्य प्रतिस्पर्धां विपण्यजीवनशक्तिं च कथं निर्वाहयितुम् अर्हति इति। भविष्ये लघुगृहसाधनविपण्यं मूल्यस्य मूल्यस्य च, गुणवत्तायाः, नवीनतायाः च मध्ये नूतनं युद्धं द्रष्टुं शक्नोति।