समाचारं

एआइ तथा स्वायत्तवाहनचालनस्य विषये अधिकं ध्यानं दत्त्वा गूगलस्य भविष्यं आशाजनकं अस्ति वा?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.कैहुआशे माओ टिंग

वैश्विकसन्धानविशालकायः गूगलः (GOOG.US) २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवान्, गूगलक्लाउड् इत्यनेन च माइलस्टोन्-क्षणस्य आरम्भः कृतः । परन्तु गौणविपण्यनिवेशकाः तत् न क्रीतवन्तः, गूगलस्य कवर्गस्य, गवर्गस्य च भागाः जुलैमासस्य २४ दिनाङ्के विपण्यपूर्वव्यापारे पतिताः ।

अतः गूगलस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनेन निवेशकानां कृते का दुर्वार्ता प्रसारिता? तस्मिन् एव काले गूगलस्य प्रबन्धनं भविष्यस्य विकासप्रवृत्तीनां विषये किं चिन्तयति?

01समग्रं प्रदर्शनम् : अस्पष्टम्

२०२४ तमे वर्षे द्वितीयत्रिमासे गूगलस्य (GOOGL.US) त्रैमासिकराजस्वं वर्षे वर्षे १३.५९% वर्धमानं ८४.७४२ अरब अमेरिकीडॉलर् यावत् अभवत्; मार्जिनस्य वृद्धिः वर्षे वर्षे ३.०९ प्रतिशताङ्केन ३२.३६% यावत् अभवत्; .

अधोलिखितं चार्टं पश्यन्तु यद्यपि गूगलस्य त्रैमासिकं राजस्वं गतवर्षस्य चतुर्थत्रिमासिकं अद्यापि न अतिक्रान्तवान् तथापि तस्य परिचालनलाभमार्जिनं बहु सुधरितम् अस्ति तथा च २०२१ तमस्य वर्षस्य उत्तरार्धे यदा तस्य विज्ञापनव्यापारस्य प्रबलवृद्धिः अभवत् तदा ३२.३०% उच्चतमस्य अपेक्षया अधिकम् अस्ति।


२०२४ तमस्य वर्षस्य प्रथमार्धे गूगलेन कुलम् २.४६६ अमेरिकी-डॉलर्-रूप्यकाणां नकदलाभांशः दत्तः, २०२३ तमस्य वर्षस्य उत्तरार्धे पुनःक्रयणस्य राशिः योजितः चेत्, गूगलेन कुलम् ६५.८२४ अमेरिकी-डॉलर्-रूप्यकाणि प्रत्यागतानि स्यात् investors, and its ग वर्गस्य स्टॉकस्य वर्तमानं विपण्यमूल्यं २.२७ खरबं भवति तथा च कवर्गस्य स्टॉकस्य २२५ मिलियन अमेरिकीडॉलर् अस्ति, यत् तेषां विपण्यमूल्यस्य २.९% इत्यस्य बराबरम् अस्ति २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के गूगल-संस्थायाः प्रतिशेयरं ०.२० अमेरिकी-डॉलर्-रूप्यकाणां नकद-लाभांशः घोषितः ।

गूगलस्य नवीनतमत्रैमासिकपरिणामेषु कतिपये प्रमुखाः बिन्दवः सन्ति: १) यूट्यूबस्य विज्ञापनराजस्ववृद्धिः अपेक्षितापेक्षया न्यूना अस्ति;

02 खण्डितव्यापारः : विज्ञापनं अग्रणी अस्ति, यूट्यूबः पृष्ठतः अस्ति

सम्प्रति विज्ञापनस्य राजस्वं अद्यापि गूगलस्य मुख्यं राजस्वस्य लाभस्य च स्रोतः अस्ति ।

२०२४ तमे वर्षे द्वितीयत्रिमासे गूगलस्य अन्वेषणादिव्यापारराजस्वं वर्षे वर्षे १३.८०% वर्धमानं ४८.५०९ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् गूगलस्य कुलराजस्वस्य ५७.२% भागं भवति

प्रबन्धनेन प्रकटितं यत् मुख्यतया खुदरा-वर्टिकल्-वित्तीयसेवानां वर्धमानमागधायाः कारणेन एषा वृद्धिः चालिता अस्ति ।

विश्वस्य बृहत्तमेषु सामाजिक-वीडियो-मञ्चेषु अन्यतमः इति नाम्ना यूट्यूबस्य विज्ञापन-आयः वर्षे वर्षे १३.०२% वर्धितः, ८.६६३ अमेरिकी-डॉलर् यावत्, यत् मार्केट्-अपेक्षया ८.९३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया न्यूनम् अस्ति यातायात-अधिग्रहण-व्ययः वर्षे वर्षे ६.७६% वर्धितः, कैहुआ-समाचार-संस्थायाः अनुमानं यत्, यातायात-अधिग्रहण-व्ययस्य अनुपातः तस्याः विज्ञापन-आयस्य च अनुपातः २०.७१% यावत् अभवत्, यत् गतवर्षस्य समान-कालस्य २१.५६% आसीत्

यद्यपि गूगलस्य विज्ञापन-आयः अद्यापि द्वि-अङ्कीय-वृद्धिं धारयति तथापि तस्य वृद्धि-दरः मन्दः अभवत् स्यात्, यत्र अन्वेषणं, यूट्यूबः, ऑनलाइन-विज्ञापनं च सन्ति, वर्षे वर्षे ११.१३% वर्धमानं ६४.६१६ अब्ज डॉलरं यावत् अभवत्, यत् वृद्धि-दरः १३.०४% तः न्यूनः अस्ति । पूर्वचतुर्थांशात् ।


गूगलस्य विज्ञापनराजस्वं प्लस् सदस्यता, मञ्चाः, उपकरणानि च सहितं कुलगुगलसेवाराजस्वं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ७३.९२८ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे ११.५३% वृद्धिः खण्डस्य परिचालनलाभः २९.६७४ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे २६.५२% वृद्धिः अन्येषु व्यवसायेषु हानिः प्रतिपूर्तिं कृत्वा गूगलस्य मुख्यं लाभस्य स्रोतः अस्ति । त्रैमासिकसञ्चालनलाभमार्जिनं गतवर्षस्य समानकालस्य ३५.३८%, पूर्वत्रिमासे ३९.६३% च आसीत्, तस्मात् ४०.१४% इत्येव अधिकं सुधारः अभवत् ।

गूगलस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य उत्तरार्धे विज्ञापनराजस्वस्य वृद्धिः भविष्यति, यस्य आंशिकरूपेण एशिया-प्रशांतक्षेत्रस्य विक्रेतृभ्यः । सदस्यतायाः, मञ्चानां, उपकरणानां च दृष्ट्या सदस्यताव्यापारे प्रबलवृद्धिः भविष्यति, परन्तु गतवर्षस्य द्वितीयत्रिमासे यूट्यूब-टीवी-मूल्यवृद्धेः प्रभावात् वर्षे वर्षे वृद्धि-दरः निरन्तरं न्यूनः अभवत्, एतत् च अस्मिन् वर्षे शेषपर्यन्तं प्रभावः निरन्तरं भविष्यति।

03भविष्यस्य चालकशक्तिः : एआइ तथा गूगल क्लाउड्

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे गूगलक्लाउड् इत्यस्य प्रदर्शनं प्रभावशाली आसीत् : त्रैमासिकं राजस्वं प्रथमवारं १० अरब अमेरिकी-डॉलर्-अधिकं जातम्, तस्मिन् एव काले प्रथमवारं त्रैमासिक-सञ्चालन-लाभः १ अरब-अमेरिकीय-डॉलर्-अधिकः अभवत्


गूगलस्य द्वितीयत्रिमासिकपरिणामस्य घोषणायाः पूर्वसंध्यायां ओपनएआइ इत्यस्य प्रतियोगी इति प्रसिद्धः स्टार्टअपः विज् इत्यनेन गूगलस्य २३ अरब डॉलरस्य अधिग्रहणप्रस्तावः अङ्गीकृतः, सूचीकरणं च अन्वेष्टुं योजना कृता

तदपि गूगलेन एआइ-विकासः न त्यक्तः ।

अर्जनसम्मेलने गूगलप्रबन्धनेन एआइ, गूगलक्लाउड् इत्येतयोः विषये किञ्चित् प्रगतिः प्रकाशिता ।

अस्मिन् वर्षे आरभ्य अस्य एआइ आधारभूतसंरचना, क्लाउड् ग्राहकानाम् कृते जननात्मक एआइ समाधानं च अरबौ राजस्वं जनयति, तस्य उपयोगाय २०० तः अधिकाः विकासकाः आकर्षितवन्तः च

गूगलस्य मतं यत् अन्वेषणस्य आधारभूतसंरचनायाः च नेतृत्वस्य स्थितिः आन्तरिकरणनीतयः अनुसरणं कर्तुं शक्नोति तथा च उत्पाददलानि शीघ्रं प्रतिक्रियां दातुं सशक्तं कर्तुं शक्नोति। मॉडल-निर्माण-विशेषज्ञतायाः सह मिलित्वा, कम्पनी वक्रस्य अग्रे स्थातुं स्थिता अस्ति यतः प्रौद्योगिक्याः विकासः निरन्तरं भवति ।

गूगलः कथयति यत् एआइ-स्टैक्-इत्यस्य प्रत्येकस्मिन् स्तरे, चिप्स्-तः एजेण्ट्-पर्यन्तं, ततः परं च नवीनतां करोति । एषः महत् लाभः अस्ति यत् दीर्घकालं यावत् अग्रणीरूपेण स्थापयति इति कम्पनी मन्यते।

कम्पनी प्रकटितवती यत् अधुना १५ लक्षाधिकाः विकासकाः मिथुनस्य उपयोगं कुर्वन्ति, अधुना एव तया नूतनाः मॉडल्-प्रक्षेपणं कृतम् ये पूर्वस्मात् अपेक्षया अधिकशक्तिशालिनः कार्यकुशलाः च सन्ति, अधुना मिथुनिः चतुर्णां आकारेषु आगच्छति, प्रत्येकं विशेष-उपयोग-प्रकरणानाम् कृते डिजाइनं कृतम् अस्ति

२० लक्षं टोकनेषु गूगलः वर्तमानस्य कस्यापि बृहत् मॉडलस्य दीर्घतमं पाठविण्डो प्रदातुं समर्थः अस्ति, विकासकान् एतादृशान् उपयोगप्रकरणं प्रदाति यत् अन्ये मॉडल् सम्भालितुं न शक्नुवन्ति । सम्प्रति २ अर्बाधिकमासिकसक्रियप्रयोक्तृभिः सह षट् उत्पादाः मिथुनस्य उपयोगं कर्तुं शक्नुवन्ति ।

गूगलेन स्वस्य एस्ट्रा परियोजनायाः उल्लेखः कृतः, यत् गूगल एआइ-दलेन आरब्धा बहुविधा वार्तालापात्मका एआइ परियोजना अस्ति, या पाठं अवगन्तुं, जनयितुं च शक्नोति, तथैव चित्राणि, विडियो अपि च सङ्गीतम् अपि संसाधितुं शक्नोति, पारम्परिकपाठसञ्चारस्य सीमां भङ्गयति गूगलः एकं सार्वभौमिकं एजेण्टं निर्मातुं बहु परिश्रमं कुर्वन् अस्ति, यत् जनानां दैनन्दिनजीवने कथं साहाय्यं कर्तुं शक्नोति इति द्रष्टुं आदर्शः अस्ति।

द्वितीयत्रिमासे गूगलेन मलेशियादेशे प्रथमं डाटा सेण्टर, क्लाउड् कम्प्यूटिङ्ग् क्षेत्रं च घोषितम्, तथैव आयोवा, वर्जिनिया, ओहायो च देशेषु विस्तारपरियोजनानां घोषणा कृता ।

ज्ञातव्यं यत् TPU गूगलस्य एआइ क्षेत्रे अपि प्रमुखः निवेशः अस्ति तस्य अनुकूलितः षष्ठी-पीढीयाः एआइ-त्वरकः वर्तमानकाले गूगलस्य सर्वोत्तम-प्रदर्शनशीलः ऊर्जा-कुशलः च TPU इति कथ्यते chip इत्यस्य Peak computing performance इत्यस्य वृद्धिः प्रायः ५ गुणा अभवत्, ऊर्जा-दक्षता च ६७% वर्धिता अस्ति ।

नवीनतमं Nvidia (NVDA.US) Blackwell मञ्चं २०२५ तमस्य वर्षस्य आरम्भे Google Cloud इत्यत्र आगमिष्यति । गूगलेन उक्तं यत् सः स्वस्य कृत्रिमबुद्धिप्रयत्नानाम् समर्थनार्थं दृढस्य कुशलस्य च आधारभूतसंरचनायाः परिकल्पने निर्माणे च निवेशं निरन्तरं करिष्यति। परन्तु क्षमतानिर्माणार्थं संसाधनानाम् आवंटनं प्रथमा प्राथमिकता अस्ति ।

गूगलक्लाउड् इत्यस्य दृष्ट्या गूगलेन उक्तं यत् अस्मिन् काले हिताची, मोटोरोला मोबाईल् फोन्स्, केपीएमजी इत्यादीनां प्रमुखग्राहकानाम् अधिग्रहणं कृतम्।

तदतिरिक्तं गूगलस्य ओरेकल (ORCL) इत्यनेन सह गहनसहकार्यं कृत्वा तेषां विशालग्राहकवर्गस्य कृते सहकारीउत्पादानाम् अतीव विस्तारः अभवत् । गूगल क्लाउड् इत्यस्य सशक्तः विकासः मुख्यतया एआइ आधारभूतसंरचनायाः निर्माणेन चालितः अस्ति उदाहरणार्थं गूगलः एसेन्शियल एआइ इत्यादिभ्यः कृत्रिमबुद्धिस्टार्टअपभ्यः उच्चप्रदर्शनकम्प्यूटिंग् अनुप्रयोगानाम् अग्रणीमाडलं, व्यय-प्रभावशीलतां च प्रदाति

क्लाउड् नेक्स्ट् इत्यस्य प्रारम्भात् आरभ्य गूगलः मौलिकभेदं चालयति, यत्र ट्रिलियमः, ए३ मेगा च, एनवीडिया एच्१०० जीपीयू इत्यनेन संचालितः, यः ए३ इत्यस्य द्विगुणं नेटवर्क् बैण्डविड्थ् प्रदाति

प्रबन्धनेन उक्तं यत् गूगलेन द्वितीयत्रिमासे एआइ इत्यस्य सुरक्षाउत्पादविभागे एकीकृत्य टेलुस् इत्यस्य सक्रियसुरक्षामुद्रां सुदृढां कर्तुं साहाय्यं कृतम्।

04नवीनवृद्धिवक्रं रचयन्तु: स्वायत्तवाहनचालनम्

प्रबन्धनेन परिणामसम्मेलने उक्तं यत् समग्रदक्षतासुधारं दीर्घकालीननिवेशप्रतिफलं च निरन्तरं ध्यानं दास्यति, तथा च वेमो कृते ५ अरब अमेरिकीडॉलर् निवेशयोजनां प्रारभ्यते, या बहुवर्षेषु भवितुं शक्नोति।

रोचकं तत् अस्ति यत्, जनरल् मोटर्स् (GM.US) इत्यनेन तस्मिन् एव दिने त्रैमासिकपरिणामानां घोषणा कृता यत् नियामकविषयाणां कारणात् कम्पनीयाः स्वयमेव चालनविभागः क्रूजः स्वयमेव चालयितुं शटल ओरिजिनस्य उत्पादनं अनिश्चितकालं यावत् विलम्बं करिष्यति, तस्य स्थाने स्वस्य रोडमैपं केन्द्रीक्रियते on प्रथमपीढीयाः स्वायत्तकारः, शेवरलेट् बोल्ट् विद्युत्कारः ।

तस्मिन् एव काले टेस्ला (TSLA.US) इत्यनेन पूर्वमेव प्रकटितं यत् स्वस्य स्वयमेव चालितस्य टैक्सी CyberCab इत्यस्य प्रक्षेपणं अगस्तमासात् अक्टोबर् पर्यन्तं विलम्बः भविष्यति।

परन्तु गूगलस्य सर्चइञ्जिन् समकक्षेन बैडु (BIDU.US) इत्यनेन प्रारब्धस्य चालकरहितस्य टैक्सी Carrot Kuaipao इत्यस्य यातायातस्य आँकडा आरोहणं कुर्वन्ति।

अस्मिन् सन्दर्भे गूगलेन वेमो इत्यस्मिन् निवेशः वर्धितः, यत् स्वायत्तवाहनचालनक्षेत्रे उत्कृष्टतां प्राप्तुं गूगलस्य दृढनिश्चयं दर्शयितुं शक्नोति ।


विदेशीयमाध्यमानां आँकडानुसारं वेमो २०२० तमस्य वर्षस्य मार्च-मे-मासेषु क्रमशः २.२५ अरब अमेरिकी-डॉलर्-७५० मिलियन-अमेरिकीय-डॉलर्-वित्तपोषणं प्राप्तवान् । २०२१ तमस्य वर्षस्य जूनमासे सिलिकन-उपत्यकायाः ​​शीर्ष-उद्यम-पुञ्ज-संस्थायाः a16z-संस्थायाः नेतृत्वे श्रृङ्खला-ई-वित्तपोषणं २.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्तवान् ।


क्रन्चबेस्-आँकडानां अनुसारं वेमो-संस्थायाः वर्तमानमूल्याङ्कनं ३० अरब अमेरिकी-डॉलर्-रूप्यकाणि भवितुम् अर्हति, यत् जनरल्-मोटर्स्-संस्थायाः स्वयमेव चालन-युनिट्-क्रूज्-इत्यस्य मूल्याङ्कनं समानम् अस्ति । आगामिनि स्वायत्तवाहनयुद्धे वेमोजः विशिष्टः भवितुम् अर्हति वा इति अवलोकनीयम्।