समाचारं

Waymo 30 अरब अधिकं वित्तपोषणं प्राप्तवान्, Robotaxi "त्वरण" मोड आरभेत वा?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनचालन-उद्योगे अस्मिन् वर्षे बृहत्तमं वित्तपोषणं पुनः निर्धारितम् अस्ति ।

मेमासे ब्रिटिश-कृत्रिम-बुद्धि-कम्पनी वेव् इत्यनेन १.०५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां वित्तपोषणं सम्पन्नम्, तत्कालीनस्य स्वायत्तवाहनचालन-उद्योगे बृहत्तमं वित्तपोषणं जातम्

तदनन्तरं तत्क्षणमेव जुलैमासस्य २३ दिनाङ्के पूर्वीसमये गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन द्वितीयत्रिमासे अर्जनस्य आह्वानस्य समये घोषितं यत् तस्य मुख्यवित्तीयपदाधिकारिणी रुथ् पोराट् इत्यनेन घोषितं यत् आल्फाबेट् इत्यनेन आगामिषु कतिपयेषु वर्षेषु स्वग्राहकानाम् स्वायत्तवाहनचालनं प्रदास्यति ५ अब्ज डॉलर (प्रायः ३६.४ अब्ज युआन्) ।

अयं निवेशः न केवलं अस्मिन् वर्षे स्वायत्तवाहनचालन-उद्योगे बृहत्तमः वित्तपोषणः, अपितु वेमो-द्वारा घोषितः बृहत्तमः एकनिवेशः अपि अस्ति ।

निवेशं निरन्तरं कर्तुं चयनस्य कारणं पोराट् व्याख्यातवान् यत् गूगलः स्वस्य "अन्यनिवेश"विभागस्य समग्रदक्षतां सुधारयितुम् केन्द्रीक्रियते, वेमो च महत्त्वपूर्णं उदाहरणम् अस्ति "अस्य न केवलं प्रौद्योगिकी नेतृत्वम् अस्ति, अपितु परिचालनस्य दृष्ट्या अपि अस्ति performance." प्रगतिः कृता अस्ति” इति ।

२०१६ तमे वर्षे गूगलः एक्स लैब् इत्यस्मात् स्वयमेव चालयितुं कारव्यापारं विच्छिद्य वेमो इति नूतनं कम्पनीं स्थापितवान्, या मूलकम्पनी अल्फाबेट् इत्यस्य सहायककम्पनी अभवत् ।

रोबोटाक्सी-जगति बृहद्भ्राता इति नाम्ना वेमो २०१८ तमे वर्षे स्वयमेव चालयितुं मानवयुक्तं सेवां वेमो वन इत्येतत् प्रारब्धवान्, फीनिक्स-नगरे च एतत् वैश्विकस्वचालित-टैक्सी-वाहनानां (Robotaxi) व्यावसायिकीकरणस्य आरम्भः इति गण्यते

वेमो इत्यस्य प्रथमं बाह्यवित्तपोषणं २०२० तमस्य वर्षस्य मार्चमासे अभवत्, यत्र २.२५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां संग्रहः अभवत् । तस्मिन् वर्षे मेमासे वेमो इत्यस्य प्रथमवित्तपोषणस्य चक्रं कृत्वा अनेके नूतनाः निवेशकाः योजितवन्तः, येन तस्य विस्तारः ३ अर्ब डॉलरपर्यन्तं कृतः । अस्य अतिरिक्तवित्तपोषणस्य उद्देश्यं Waymo Via इत्यस्य विकासः अस्ति, यत् Waymo इत्यस्य चालकरहितप्रौद्योगिक्या विस्तारिता मालवाहकवाहनपरिवहनसेवा अस्ति

२०२१ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के वेमो-संस्थायाः वित्तपोषणस्य २.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां समाप्तेः घोषणा अभवत्, एकदा २०२१ तमे वर्षे स्वायत्त-वाहनक्षेत्रे बृहत्तमं वित्तपोषणं जातम् । अस्मिन् दौरस्य निवेशकाः सन्ति अल्फाबेट्, कनाडा पेन्शन प्लान इन्वेस्टमेण्ट् बोर्ड्, मुबडाला इन्वेस्टमेण्ट् कम्पनी, फिडेलिटी मैनेजमेण्ट् एण्ड् रिसर्च कम्पनी, मैग्ना इन्टरनेशनल्, टेमासेक्, टाइगर ग्लोबल मैनेजमेण्ट् इत्यादयः । वित्तपोषणस्य उद्देश्यं वेमो इत्यस्य चालकरहितस्य टैक्सीसेवायाः अधिकविपण्येषु प्रचारः भवति ।

२०१९ तमस्य वर्षस्य अन्ते Waymo इत्यनेन App Store इत्यत्र Waymo One App इत्येतत् प्रारब्धम् अन्येषां टैक्सी-हेलिंग् एप्स् इव उपयोक्तृभ्यः केवलं App इत्यत्र आदेशः दातव्यः, समीपस्थः चालकरहितः टैक्सी आदेशं गृहीत्वा स्वयमेव आगमिष्यति the passenger pick-up point , यात्रिकान् स्वगन्तव्यस्थानं प्रति परिवहनं करोति।

वेमो सम्प्रति सैन्फ्रांसिस्को, कैलिफोर्निया, फीनिक्स, एरिजोना, लॉस एन्जल्स, कैलिफोर्निया इत्यादिषु चालकरहितं टैक्सीसेवाः संचालयति ।

गतमासे वेमो इत्यनेन घोषितं यत् नगरे कोऽपि स्वस्य एप्-माध्यमेन सवारीयाः अनुरोधं कर्तुं शक्नोति, येन आरक्षणं कृत्वा सवारीयाः पङ्क्तौ प्रतीक्षायाः आवश्यकता न भवति। अस्मिन् वर्षे पूर्वं वेमो इत्यनेन लॉस एन्जल्सनगरे सवारी-हेलिंग्-सेवानां शुल्कं ग्रहीतुं अनुज्ञापत्रम् अपि प्राप्तम् । जुलै-मासस्य प्रथमदिनात् आरभ्य वेमो-संस्था सांता मोनिकातः लॉस एन्जल्स-नगरस्य मध्यभागपर्यन्तं ६३ वर्गमाइल-क्षेत्रे सशुल्क-राइड-हेलिंग्-सेवाः प्रदास्यति । अस्मिन् वर्षे अन्ते ऑस्टिन्-नगरे वाणिज्यिकचालकरहितसेवा आरभ्यत इति अपि कम्पनी सज्जा अस्ति ।

अल्फाबेट् सम्मेलन-कौले टिप्पणीं कृतवान् यत् वेमो अद्यपर्यन्तं २० लक्षं सवारीं सम्पन्नवान् अस्ति तथा च प्रतिसप्ताहं ५०,००० तः अधिकाः सशुल्क-सवारीः प्रदाति ।

ज्ञातव्यं यत् अल्फाबेट् इत्यनेन वेमो इत्यस्मिन् निवेशं वर्धयितुं पूर्वं जनरल् मोटर्स् इत्यस्य स्वयमेव चालयितुं शक्नुवन्त्याः कार-एककस्य क्रूज् इत्यनेन उक्तं यत् सः ओरिजिन (पूर्णतया चालकरहितस्य विद्युत्वाहनस्य) उत्पादनं अनिश्चितकालं यावत् स्थगयिष्यति इतिटेस्लाअगस्तमासस्य ८ दिनाङ्कात् १० अक्टोबर् पर्यन्तं रोबोटाक्सी-प्रदर्शनस्य अपि विलम्बः कृतः अस्ति ।

अस्याः पृष्ठभूमितः, एषः विशालः निवेशः न केवलं दर्शयति यत् अल्फाबेट् स्वयमेव चालयितुं प्रौद्योगिकीम् स्वस्य भविष्यस्य व्यावसायिकरणनीत्याः प्रमुखभागरूपेण पश्यति, अपितु वेमो इत्यस्य चालकरहितस्य टैक्सीबाजारे स्वस्य अग्रतां निर्वाहयितुं वा विस्तारयितुं वा अधिकैः प्रतियोगिभिः पुरातननवीनैः सह स्पर्धां कर्तुं वा सहायकं भवितुम् अर्हति .

(अयं लेखः प्रथमवारं टाइटेनियम मीडिया एप् इत्यत्र प्रकाशितः, लेखकः!हान जिंगक्सियनः, सम्पादकः!झाङ्ग मिन्)