समाचारं

टेस्ला इत्यस्य स्वायत्तं वाहनचालनं "पाई इत्यस्य चित्रणं" निरन्तरं करोति, मस्कः स्वीकुर्वति यत् सः पूर्वं "अति आशावादी" आसीत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वसमये मंगलवासरे विपणः उद्घाटितः ततः परंटेस्ला द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्। तेषु कुलराजस्वं अपेक्षितापेक्षया अधिकं आसीत्, परन्तु परिचालनलाभः प्रतिशेयरं अर्जनं च (EPS) अपेक्षितापेक्षया न्यूनम् आसीत् ।

आँकडा दर्शयति यत् द्वितीयत्रिमासे टेस्ला-संस्थायाः राजस्वं २५.५ अरब अमेरिकी-डॉलर्, विपण्य-अपेक्षा २४.८ अरब-अमेरिकीय-डॉलर्, द्वितीयत्रिमासे परिचालनलाभः १.६०५ अब्ज-अमेरिकीय-डॉलर् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ३३%, तथा च मार्केट् अपेक्षाः १.८१ अरब अमेरिकी डॉलरः आसन् ।

अस्मिन् वर्षे विक्रयस्य मन्दतायाः, बृहत्परिमाणस्य परिच्छेदस्य च प्रतिकूलस्थित्याः टेस्ला अद्यापि न पुनः उत्थापितः इति भासते । वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलनकौले मस्कः रोबोटाक्सी, एफएसडी (Tesla Fully Autonomous Driving System), मानवरूपी रोबोट् इत्यादीनां विषये बहिः जगतः चिन्तानां प्रतिक्रियाम् अपि दत्तवान्

वाहनस्य राजस्वं ७% न्यूनीभवति, ऊर्जाभण्डारणव्यापारः प्रायः दुगुणः भवति

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे टेस्ला-संस्थायाः राजस्वं गतवर्षस्य समानकालस्य २४.९३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां कृते २% वर्धमानं २५.५५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् तेषु गतवर्षस्य समानकालस्य २१.२७ अब्ज अमेरिकीडॉलर्-रूप्यकाणां विक्रयणं ७% न्यूनीकृत्य १९.९ अब्ज अमेरिकी-डॉलर् यावत् अभवत् ।

टेस्ला इत्यनेन प्रकाशितस्य द्वितीयत्रिमासिकस्य उत्पादनवितरणप्रतिवेदनस्य अनुसारं ३० जूनपर्यन्तं टेस्ला इत्यनेन ४११,००० वाहनानि उत्पादितानि, द्वितीयत्रिमासे ४४४,००० वाहनानि च वितरितानि, यत् वर्षे वर्षे ४.८% न्यूनता अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे टेस्ला-प्रतिद्वन्द्वीनां अमेरिकी-विद्युत्वाहनानां विक्रयः वर्षे वर्षे ३३% वर्धितः, यदा तु टेस्ला-संस्थायाः विक्रयः तस्मिन् एव काले ९.६% न्यूनः इति कॉक्स-आटोमोटिव्-संस्थायाः अनुसरणं कृतम्

प्रतिद्वन्द्वीनां स्पर्धा तीव्रताम् अवाप्तवती, टेस्ला-संस्थायाः विक्रयवर्धनार्थं उपायानां श्रृङ्खला करणीयम् अस्ति ।

चीनीयविपण्यं उदाहरणरूपेण गृहीत्वा एप्रिलमासस्य २१ दिनाङ्के टेस्ला चीनस्य आधिकारिकजालस्थले दर्शितम् आसीत् यत् -टेस्ला मॉडल 3मुख्यभूमिचीनदेशे सर्वेषां /Y/S/X श्रृङ्खलानां मूल्यं १४,००० युआन् न्यूनीकृतम् अस्ति ।मॉडल Yप्रारम्भिकमूल्यं २६३,९०० युआन् तः २४९,९०० युआन् यावत् न्यूनीकृतम्, मूल्ये ५.३% न्यूनता अभवत् ।

मूल्यकटनेन टेस्ला-क्लबस्य लाभान्तरं अपि किञ्चित्पर्यन्तं न्यूनीकृतम् अस्ति । अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः शुद्धलाभः ४५% न्यूनीभूतः, गतवर्षस्य समानकालस्य २.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां कृते आसीत्

गतवर्षस्य नवम्बरमासात् न्यूनमात्रायां उत्पादनं कुर्वन्तं साइबर्ट्रुक् पिकअप ट्रकस्य कृते टेस्ला इत्यनेन विशिष्टं उत्पादनमात्रा गोपनीयं कृतम्, परन्तु साइबर्ट्ट्रक् इत्यस्य उत्पादनस्य केचन विवरणाः प्रकाशिताः

"साइबरट्रक् उत्पादनं क्रमेण त्रिगुणाधिकं वर्धितम् अस्ति तथा च वर्षस्य अन्ते लाभप्रदं भवितुं मार्गे अस्ति" इति कम्पनी भागधारकेभ्यः लिखिते पत्रे अवदत्।

तस्मिन् एव काले टेस्ला इत्यनेन अन्ययोः कारयोः प्रगतिः अपि प्रकाशिता: न्यूनलाभस्य कारस्य योजना अपि उन्नता अस्ति तथा च २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं आरभ्यते इति अपेक्षा अस्ति सेमी, यत् The truck "2025 तमस्य वर्षस्य अन्ते उत्पादनं आरभ्यत इति अपेक्षा अस्ति।"

क्षीणमानस्य वाहनव्यापारस्य सर्वथा विपरीतरूपेण ऊर्जाभण्डारणव्यापारस्य विक्रयः वर्षे वर्षे शतप्रतिशतम् वर्धमानः ३ अरब डॉलरं यावत् अभवत् । अपि च, अस्य व्यवसायस्य सकललाभमार्जिनं २५% समीपे अस्ति, यत् वर्षे वर्षे ६ प्रतिशताङ्कस्य वृद्धिः अस्ति ।

ऊर्जाभण्डारणव्यापारः टेस्ला-संस्थायाः धारितः "की ट्रम्पकार्ड्" भवति । वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं टेस्ला-संस्थायाः अमेरिकन-नवीन-ऊर्जा-कम्पनी इन्टरसेक्ट्-पावर-इत्यनेन च १८ जुलै-दिनाङ्के सम्झौतेः घोषणा कृता । अनुबन्धस्य अन्तर्गतं टेस्ला २०३० तमवर्षपर्यन्तं स्वस्य सौर + ऊर्जा भण्डारणपरियोजनाविभागस्य समर्थनार्थं १५.३GWh Megapack बैटरी ऊर्जा भण्डारणप्रणालीं प्रदास्यति अमेरिकी-डॉलर्-अर्ब-डॉलर्-अधिकस्य अयं अनुबन्धः ऊर्जा-सञ्चयक्षेत्रे टेस्ला-संस्थायाः एक-अनुबन्ध-अभिलेखं अपि भङ्गं कृतवान् ।

रोबोटाक्सी अक्टोबर्-मासस्य १० दिनाङ्के प्रदर्शितं भविष्यति, आगामिवर्षे मानवरूपिणः रोबोट्-इत्येतत् कारखाने प्रविशन्ति

मिश्रितवित्तीयप्रतिवेदनदत्तांशस्य पृष्ठतः मस्कः टेस्ला कृते नूतनानां लाभवृद्धिबिन्दून् अपि अन्विष्यति तथा च बहिः जगति अधिकानि सकारात्मकसूचनाः प्रकाशयति।

एकदा मस्कः अवदत् यत्, "वास्तवतः अस्मान् कृत्रिमबुद्धिः अथवा रोबोटिक्स कम्पनी इति चिन्तनीयम्। यदि भवान् टेस्ला इत्यस्य विषये केवलं कारकम्पनी इति चिन्तयति तर्हि मौलिकरूपेण टेस्ला इत्यस्य विषये भवतः अवगमनं एकपक्षीयम् अस्ति।

मे-मासस्य अन्ते यावत् टेस्ला-शेयरेषु ४०% वृद्धिः अभवत्, यस्य कारणं बहुधा निवेशकाः दावान् कुर्वन्ति यत् मस्कः टेस्ला-इत्यस्य कृत्रिम-बुद्धि-कम्पनीरूपेण सफलतया पुनराविष्कारं कर्तुं शक्नोति, या चालक-रहित-टैक्सी-सेवाम् अङ्गीकुर्वति, मानवरूपिणः रोबोट्-विक्रयणं च करोति, ये निर्माणं अन्यकार्यं च कुशलतया कर्तुं शक्नुवन्ति

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलन-कौले, Robotaxi, FSD, humanoid robots "ऑप्टिमस प्राइम"(Optimus) इत्यस्य विषयः निःसंदेहं केन्द्रबिन्दुः अभवत् ।

रोबोटाक्सी इत्यस्य विलम्बितविमोचनार्थं टेस्ला इत्यनेन नवीनतमं समयं अन्तिमरूपेण निर्धारितम् अस्ति यत् अक्टोबर् १० दिनाङ्के विमोचनं भविष्यति। मस्कः अपि आह्वानस्य समये स्वीकृतवान् यत् स्वायत्तवाहनचालनस्य विषये तस्य पूर्वभविष्यवाणीः "अति आशावादीः" भवितुम् अर्हन्ति इति ।

अस्मिन् वर्षे एप्रिलमासे टेस्ला-कम्पनी अगस्तमासस्य ८ दिनाङ्के रोबोटाक्सि-इत्यस्य प्रदर्शनं करिष्यति इति घोषितवान् । परन्तु अस्मिन् मासे प्रारम्भे ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् टेस्ला इत्यनेन एतत् आयोजनं प्रायः मासद्वयेन स्थगयितुं योजना कृता, एतत् तथ्यं यत् पश्चात् मस्कः सामाजिकमाध्यमस्य पोस्ट् मध्ये स्वीकृतवान् तथा च टेस्ला रोबोटाक्सी इत्यत्र अधिकं व्यययिष्यति इति उक्तवान् यानं कृत्वा अन्येषां कतिपयानां वस्तूनि दर्शयन्तु।

अर्जनस्य आह्वानस्य समये मस्कः अवदत् यत् सः कारस्य "किञ्चित् महत् परिवर्तनं" कर्तुम् इच्छति, यस्य नाम साइबरकैब् इति भवितुम् अर्हति । सः अपि अवदत् यत् प्रक्षेपणस्य विलम्बेन टेस्ला-संस्थायाः "अन्यकतिपयानि उत्पादनानि प्रदर्शयितुं" अवसरः भविष्यति ।

अस्मिन् सम्मेलन-कौले मस्कः न केवलं स्वस्य रोबोटाक्सी-इत्यस्य प्रगतेः परिचयं कृतवान्, अपितु जनरल् मोटर्स्-संस्थायाः क्रूज्-इत्यस्य "ओरिजिन्स्-स्वचालित-कार-उत्पादनस्य" अनिश्चितकालं यावत् निलम्बनस्य आलोचना अपि कृतवान्

सः अवदत् यत् जीएम इत्यनेन ओरिजिन परियोजनायाः रद्दीकरणं नियामकचिन्तानां कारणेन न अभवत्। "स्पष्टतया, तेषां रद्दीकरणस्य वास्तविकं कारणं आसीत् यत् जीएम तत् कार्यं कर्तुं न शक्तवान्" इति सः अवदत्। "नियामकानाम् दोषं मा कुरुत, भ्रामकम् अस्ति।"

तस्मिन् एव काले मस्कः अल्फाबेट् (गूगलस्य मूलकम्पनी) (स्वयं चालयितुं कारं विकसयति इति कम्पनी) इत्यस्य सहायकसंस्थायाः वेमो इत्यस्य अपि प्रशंसाम् अकरोत् यत् सा "अति उत्तमं प्रदर्शनं कृतवती" इति

FSD इत्यस्य विषये अर्जनसम्मेलनस्य समये मस्कः अवदत् यत् FSD द्वारा सार्वभौमिकसमाधानरूपेण विस्तारितः Robotaxiव्यापारः चक्राणां Airbnb इव अस्ति, विद्यमानस्य बेडानां सर्वाणि वाहनानि च सम्मिलितुं शक्नुवन्ति। परन्तु मस्क इत्यनेन अपि उक्तं यत् अमेरिकादेशात् बहिः FSD-सदृशाः समाधानाः उत्तर-अमेरिका-देशस्य FSD-क्षमताभ्यः बहु पृष्ठतः सन्ति ।

"वयं शीघ्रमेव यूरोप, चीन इत्यादिषु क्षेत्रेषु FSD कृते नियामक-अनुमोदनार्थं आवेदनं करिष्यामः, वर्षस्य अन्ते पूर्वं अनुमोदनं प्राप्नुमः इति अपेक्षा अस्ति।"

अस्मात् दृष्ट्या अस्मिन् वर्षे अन्तः टेस्ला एफएसडी देशे प्रवेशं करिष्यति इति अत्यन्तं निश्चितम्। यदा टेस्ला शाङ्घाईनगरे एकं कारखानम् निर्मितवान् तदा तया कैटफिश इव नूतनानां ऊर्जावाहनानां तीव्रविकासः कृतः अधुना यदा एफएसडी चीनदेशे अवतरत् तदा अहं चिन्तयामि यत् एतत् सम्पूर्णस्य स्वायत्तवाहनचालन-उद्योगस्य द्रुतविकासं प्रेरयितुं शक्नोति वा इति।

मानवरूपस्य रोबोट् भागस्य विषये मस्कः अवदत् यत्, "अस्माकं कारखाने ऑप्टिमसः कार्याणि कर्तुं आरब्धवान् एव" इति ।

टेस्ला इत्यनेन २०२२ तमस्य वर्षस्य सितम्बरमासे प्रथमपीढीयाः ऑप्टिमस् रोबोट्, बम्बलबी इति नामकं प्रक्षेपणं कृतम् । अस्मिन् वर्षे टेस्ला-संस्थायाः टेस्ला-कारखाने टी-शर्ट्-तन्तुं द्वितीय-पीढीयाः मानवरूपस्य रोबोट्-इत्यस्य भिडियो प्रकाशितम् । मूल्यस्य मूल्यस्य च विषये मस्कः अस्मिन् वर्षे मार्चमासे अवदत् यत् ऑप्टिमसस्य मूल्यं २५,००० अमेरिकीडॉलर् अथवा ३०,००० अमेरिकीडॉलर् इत्यस्मात् न्यूनं भविष्यति, उत्पादनव्ययः च "कारस्य आर्धेभ्यः न्यूनः" इति अपेक्षा अस्ति

मस्कः कम्पनीयाः अर्जन-कौले निवेशकान् अपि अवदत् यत् टेस्ला-संस्थायाः डोजो-सुपर-कम्प्यूटर्-इत्यत्र दुगुणं न्यूनीकरणं करिष्यति यतोहि एन्विडिया-संस्थायाः जीपीयू-इत्येतत् महत् मूल्यं भवति ।

पूर्वं मस्कः ट्विट्टरे अवदत् यत्, "अस्मिन् वर्षे अन्ते यावत् डोजो १ इत्यत्र प्रायः ८,००० एच्१०० स्तरस्य ऑनलाइन प्रशिक्षणं भविष्यति। न बृहत्, परन्तु लघु न।"

टेस्ला इत्यनेन प्रदत्तस्य रिपोर्ट् कार्ड् इत्यस्मात् द्रष्टुं न कठिनं यत् टेस्ला इत्यस्य वाहनव्यापारे ये आव्हानाः सन्ति ते वस्तुतः अतीव स्पष्टाः सन्ति। वित्तीयप्रतिवेदने टेस्ला इत्यनेन नूतनं पूर्णवर्षस्य विक्रयलक्ष्यं न दत्तम्, परन्तु तया चेतावनी दत्ता यत् "२०२४ तमे वर्षे वाहनविक्रयस्य वृद्धिदरः २०२३ तमे वर्षे वृद्धिदरात् महत्त्वपूर्णतया न्यूनः भवितुम् अर्हति" इति

केचन तर्कयन्ति यत् टेस्ला इत्यस्य “वास्तविककथा” कम्पनीयाः रोबोटैक्सी महत्त्वाकांक्षायाः साकारीकरणस्य क्षमतायां निहितम् अस्ति । यदि टेस्ला अस्मिन् क्षेत्रे सफलः भवति तर्हि तुलने सकलमार्जिनः, वितरणमात्रा इत्यादयः कारकाः सहायकभूमिकां निर्वहन्ति ।

परन्तु बहवः जनाः अपि सन्ति ये मस्केन आकृष्टस्य रोबोटाक्सी पाई इत्यस्य विषये संशयिताः सन्ति, तस्य साक्षात्कारस्य विषये आशावादी नास्ति इति मन्यन्ते ।

परन्तु मस्कः पूर्वमेव उद्घोषितवान् यत् "यदि भवान् मन्यते यत् वयं स्वायत्तवाहनचालनस्य समाधानं कर्तुं शक्नुमः, अस्माकं स्टॉकं क्रेतुं, विक्रेतुं वा शक्नुमः" इति ।

(अयं लेखः प्रथमवारं टाइटेनियम मीडिया एप् इत्यत्र प्रकाशितः, लेखकः!हान जिंगक्सियनः, सम्पादकः!झाङ्ग मिन्)