समाचारं

Frontline |

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखक जी झेन्यू सम्पादक लियू पेंग

जुलै २३, २०१८.टेस्ला २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रकाशितवित्तीयप्रतिवेदने ज्ञायते यत् विद्युत्वाहनविक्रयराजस्वं वर्षे वर्षे ७% न्यूनीकृत्य १९.९ अरब अमेरिकीडॉलर् इत्येव अभवत् । तदतिरिक्तं टेस्ला-कम्पनी अस्मिन् त्रैमासिके प्रतिशेयरं ५२ सेण्ट् अर्जितवान्, यत् पूर्वं विपणेन अपेक्षितस्य ६२ सेण्ट्-रूप्यकाणां अपेक्षया न्यूनम् ।

तस्मिन् एव दिने टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अर्जनविज्ञप्तेः अनन्तरं सम्मेलन-कॉल-द्वारा आधिकारिकतया घोषितवान् यत् टेस्ला-रोबोटाक्सी-सम्बद्धं पत्रकार-सम्मेलनं अक्टोबर्-मासस्य १० दिनाङ्के भविष्यति, यत् पूर्वनियोजित-तिथितः अगस्त-मासस्य ८ दिनाङ्कात् स्थगितम् अस्ति ।मासद्वयं यावत्

टेस्ला इत्यस्य कृते वर्तमानं प्रदर्शनं अद्यापि "सफलतायाः अभावस्य" कालखण्डे अस्ति । स्थगितम् अस्ति।

प्रतिकूलप्रदर्शनेन प्रभावितः रोबोटाक्सी-प्रक्षेपणसम्मेलनस्य स्थगनेन च तस्मिन् दिने मार्केट्-बन्दीकरणानन्तरं टेस्ला-संस्थायाः शेयर-मूल्ये ७% अधिकं न्यूनता अभवत्

विद्युत्वाहनानां विक्रयः निरन्तरं दुर्बलः भवति

द्वितीयत्रिमासे टेस्ला-संस्थायाः विद्युत्वाहनविक्रयः दुर्बलः एव अभवत्, गतवर्षस्य द्वितीयत्रिमासे विद्युत्वाहनविक्रयणस्य २१.२७ अरब अमेरिकीडॉलर्-रूप्यकाणां तुलने अस्मिन् वर्षे द्वितीयत्रिमासे विद्युत्वाहनविक्रयणस्य राजस्वं १९.८८ अरब अमेरिकी-डॉलर्, अभवत् वर्षे वर्षे ७% न्यूनता । टेस्ला-संस्थायाः शुद्धलाभः वर्षे वर्षे ४५% न्यूनः भूत्वा अस्मिन् त्रैमासिके १.४८ अरब अमेरिकी-डॉलर्-रूप्यकाणि अभवत् ।

ऊर्जा-भण्डारण-व्यापारस्य दृष्ट्या टेस्ला-संस्थायाः ३.०१४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १००% वृद्धिः अभवत्, सेवा-आदि-व्यापार-राजस्वस्य च २.६०८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे २१% वृद्धिः अभवत् । .

द्वितीयत्रिमासे टेस्ला-कम्पनी अमेरिकी-चीन-विपण्येषु छूट-सहितं, अनुदानित-पट्टे-आदि-प्रचारं वर्धयति स्म, परन्तु द्वितीयत्रिमासे ४४३,९०० यूनिट्-वितरणं अद्यापि आशावादी नासीत् अद्यापि वर्षे वर्षे ५% न्यूनता आसीत्, तथा च विक्रयमूल्ये न्यूनतायाः कारणेन राजस्वस्य लाभस्य च मार्जिनस्य अधिकं क्षयः अभवत्, द्वितीयत्रिमासे १४.४% इत्येव अधिकः अभवत् गतवर्षस्य तस्मिन् एव काले १८.७% इति ।

टेस्ला इत्यनेन उक्तं यत् द्वितीयत्रिमासे तस्य परिचालनलाभमार्जिनं प्रभावितं कुर्वन्तः मुख्याः नकारात्मकाः कारकाः सन्ति यत् तस्य विद्युत्वाहनमाडलस्य औसतविक्रयमूल्ये न्यूनता, कार्मिकपुनर्गठनस्य समायोजनव्ययस्य च न्यूनता, विद्युत्वाहनउत्पादानाम् वितरणस्य न्यूनता, एआइ कृत्रिमबुद्धेः व्ययस्य वृद्धिः च सन्ति -सम्बद्धाः परियोजनाः।

परन्तु द्वितीयत्रिमासिकस्य अन्ते टेस्ला-संस्थायाः कृते नगदस्य समकक्षस्य च राशिः एकवर्षे सर्वोच्चस्तरं प्राप्तवान्, यत्र ३०.७२ अरब अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तवती, यत् वर्षे वर्षे ३३% वृद्धिः अभवत् इन्वेण्ट्री इत्यस्य न्यूनीकरणाय तथा प्रचुर इन्वेण्ट्री इत्यस्य कृते अपि निवेशकानां विश्वासं वर्धयति यत् भविष्ये एआइ-सम्बद्धेषु व्यवसायेषु टेस्ला इत्यस्य अग्रे निवेशः भविष्यति।

रोबोटाक्सि-व्यापारे विलम्बः जातः, अद्यापि मार्गे व्यावहारिक-बाधाः सन्ति

टेस्ला-संस्थायाः विद्युत्-वाहनानां दुर्बल-प्रदर्शनं निवेशकानां मध्ये सामान्यतया स्वीकृतं सहमतिः अभवत्

तस्मिन् दिने अर्जनसम्मेलनस्य अनन्तरं सम्मेलन-कौले टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः आधिकारिकतया घोषितवान् यत् टेस्ला-रोबोटाक्सी-सम्मेलनं अक्टोबर्-मासस्य १० दिनाङ्के भविष्यति, यत् पूर्वं अगस्तमासस्य आरम्भस्य निर्धारितसमयात् अधिकं स्थगितम् अस्ति

मस्कः स्वस्य व्यक्तिगतरूपेण रोबोटाक्सी-प्रक्षेपणस्य स्थगनस्य कारणं व्याख्यातवान्

विश्लेषकाणां प्रश्नानाम् उत्तरं दत्त्वा मस्कः अवदत् यत् यदि सर्वे आगामिवर्षे टेस्ला-संस्थायाः रोबोटाक्सि-इत्यस्य अनुभवं न कर्तुं शक्नुवन्ति तर्हि सः स्तब्धः भविष्यति ।

मस्कः गूगलस्य सहायककम्पन्योः वेमो इत्यस्य अपि तुलनां कृतवान्, या पूर्वमेव चालकरहितं टैक्सीव्यापारं संचालयति, यत् वेमो इत्यस्य व्यवसायः "अतिसीमितः" "नाजुकः" च अस्ति सः अवदत् यत् टेस्ला इत्यस्य भविष्यस्य चालकरहितः टैक्सीव्यापारः विश्वे कुत्रापि कार्यं कर्तुं शक्नोति Waymo इत्यस्य विपरीतम् यत् केवलं सीमितक्षेत्रे एव कार्यं कर्तुं शक्नोति। सम्प्रति वेमो इत्यस्य व्यवसायः केवलं सैन्फ्रांसिस्कोनगरस्य सीमायाः अन्तः एव कार्यं कर्तुं शक्नोति ।

यद्यपि मस्कः दावान् करोति यत् टेस्ला रोबोटाक्सी सैद्धान्तिकरूपेण कुत्रापि कार्यं कर्तुं शक्नोति तथापि वास्तविककार्यन्वयने स्थानीयनीतिः नियामकप्रतिबन्धाः च समाविष्टाः बहवः बाधाः भविष्यन्ति अस्मिन् वर्षे एप्रिलमासे मीडिया-माध्यमेषु उक्तं यत् टेस्ला-संस्थायाः एरिजोना-कैलिफोर्निया-नेवाडा-देशयोः प्रासंगिकनीतिनिर्मातृभिः सह सम्पर्कः न कृतः, चालकस्य आसने चालकं विना चालकरहितं टैक्सी-वाहनं मार्गे स्थापयितुं प्रासंगिकयोग्यतायाः अनुज्ञापत्राणां च कृते आवेदनं न कृतम्

वर्तमान समये बहिः जगति टेस्ला रोबोटाक्सी इत्यस्य तकनीकीविवरणानां सीमितबोधः अस्ति यत् टेस्ला इत्यस्य वर्तमानविद्युत्वाहनमाडलात् भिन्नस्य शरीरस्य डिजाइनस्य अतिरिक्तं रोबोटाक्सी इत्यस्य स्वायत्तवाहनप्रौद्योगिक्याः प्रत्यक्षतया टेस्ला इत्यस्य स्वायत्तवाहनचालनस्य FSD विशिष्टव्यापारप्रतिरूपात् अनुसरणं कर्तुं शक्यते समागमे मस्कः अवदत् यत् एतत् Airbnb तथा Uber इत्येतयोः मॉडलस्य सदृशम् अस्ति, यत् भविष्यस्य टेस्ला-स्वामिनः निष्क्रियकाले पूर्णतया स्वायत्तवाहनकार्यैः सह स्वस्य टेस्लाकारानाम् उपयोगं टैक्सीरूपेण कर्तुं शक्नुवन्ति

द्वितीयत्रिमासे टेस्ला-संस्थायाः कुल-एफएसडी-स्वायत्त-वाहन-माइलेजः १.६ अरब-माइल-अधिकः अभवत्, यतः अस्मिन् वर्षे आरम्भे FSD V12-इत्यस्य प्रक्षेपणात् आरभ्य FSD-सङ्घस्य सञ्चित-माइलेज-वृद्धेः दरः अधिकं वर्धितः, यत् दर्शयति यत् मार्केट्-इत्यस्य कृते अत्यन्तं ग्रहणशीलः अस्ति FSD इत्यस्य नवीनतमं संस्करणम् .

मार्गे चालकरहितवाहनचालनद्वारा टेस्लाविद्युत्वाहनैः एकत्रितस्य आँकडानां बृहत् परिमाणं निःसंदेहं टेस्ला-चालकरहितप्रौद्योगिक्याः बहुमूल्यं अद्वितीयं च सम्पत्तिः अस्ति अत एव मस्कः दावान् करोति यत् रोबोटाक्सी भविष्ये विश्वे कुत्रापि कार्यं कर्तुं शक्नोति .

सम्बन्धित पठन : १.