समाचारं

मेटा लामा ३.१ इति सशक्ततमं मुक्तस्रोतप्रतिरूपं जुकरबर्ग् इति विमोचयति : उद्योगस्य कृते एतत् मोक्षबिन्दुः भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये जुलैमासस्य २३ दिनाङ्के सायं मेटा आधिकारिकतया नवीनतमं मुक्तस्रोतबृहत्माडलं ल्लामा ३.१ श्रृङ्खलां विमोचितवान्, येन मुक्तस्रोतमाडलस्य बन्दस्रोतमाडलस्य च अन्तरं अधिकं संकुचितं जातम् Llama 3.1 इत्यस्मिन् 8B, 70B, 450B इत्येतयोः 3 पैरामीटर् आकाराः सन्ति


मेटा संस्थापकः मुख्यकार्यकारी च Zuckerberg इत्यनेन अस्य विमोचनार्थं गतिं निर्मातुं एकस्मिन् समये आधिकारिकजालस्थले एकं ब्लॉगं स्थापितं सः अवदत् यत् Llama 3.1 संस्करणं उद्योगे एकः मोक्षबिन्दुः भविष्यति अधिकांशः विकासकाः मुख्यतया मुक्तस्रोतस्य उपयोगं आरभन्ते source AI इति विकासस्य दिशा।

एनवीडिया इत्यस्य वरिष्ठः शोधवैज्ञानिकः जिम फैन् इत्यनेन मेटा-दलस्य अभिनन्दनार्थं एक्स इत्यत्र सन्देशः स्थापितः सः उल्लेखितवान् यत्, "जीपीटी-४ इत्यस्य शक्तिः अस्माकं हस्ते अस्ति। (एषः) यथार्थतया ऐतिहासिकः क्षणः अस्ति।

विशिष्टविवरणानां दृष्ट्या Llama 3.1 इत्यस्य त्रयाणां संस्करणानाम् आदर्शसन्दर्भविण्डो 8k तः 128K यावत् वर्धितः, 16 वारं विस्तारितः, एकस्मिन् समये 8 भाषाणां समर्थनं च करोति लामा ३.१ -४०५बी मॉडल् इत्यस्मिन् प्रशिक्षणार्थं १५ खरबतः अधिकानि टोकन्स् उपयुज्यन्ते स्म, एतत् प्रशिक्षणपरिमाणं प्राप्तुं च दलेन १६,००० एच्१०० जीपीयू इत्यस्य उपयोगः कृतः । आधिकारिकतया ४०५बी मॉडल् अस्मिन् स्केले प्रशिक्षितं प्रथमं लामा मॉडल् अस्ति ।

मुक्तस्रोतबृहत्भाषाप्रतिमानाः कार्यक्षमतायाः कार्यक्षमतायाः च दृष्ट्या अधिकतया बन्दस्रोतप्रतिमानानाम् पृष्ठतः सन्ति, “किन्तु अधुना वयं मुक्तस्रोतस्य नेतृत्वे नूतनयुगं प्रविशामः” इति ।

आधिकारिकब्लॉग् मध्ये मेटा इत्यनेन १५० तः अधिकानां बेन्चमार्क-दत्तांशसमूहानां कार्यक्षमतायाः मूल्याङ्कनं कृतम् अस्ति तथा च अन्यैः मॉडलैः सह ल्लामा ३.१ इत्यस्य प्रदर्शनस्य तुलना कृता प्रमुखा मॉडल् लामा ३.१ -४०५बी सामान्यबुद्धिः, संचालनक्षमता, इत्यादिषु कार्येषु जीपीटी इत्यनेन सह स्पर्धां कर्तुं शक्नोति । तथा गणितम्।-4, GPT-4o क्लाउड् 3.5 सॉनेट् इत्यनेन सह तुलनीयम् अस्ति। अपि च, 8B तथा 70B लघुप्रतिरूपाः समानसङ्ख्यायाः मापदण्डैः सह बन्द-स्रोत-मुक्त-स्रोत-प्रतिरूपैः सह प्रतिस्पर्धां कुर्वन्ति ।


वास्तविकजीवनस्य परिदृश्येषु लामा ३.१ ४०५बी इत्यस्य तुलना मानवमूल्याङ्कनेन सह कृता तथा च तस्य समग्रप्रदर्शनं जीपीटी-४ओ तथा क्लाउड् ३.५ सोनेट् इत्येतयोः अपेक्षया उत्तमम् आसीत् ।


अस्मिन् समये मेटा इत्यनेन मुक्तस्रोत-अनुज्ञापत्रम् अपि अद्यतनं कृतम्, येन विकासकाः अन्येषां मॉडल्-सुधारार्थं प्रथमवारं ल्लामा-प्रतिरूपस्य (४०५बी-सहितस्य) उत्पादनस्य उपयोगं कर्तुं शक्नुवन्ति GPT-4o इत्यस्य बेन्चमार्किंगं कृत्वा अधिकारिणः अवदन् यत् ते ल्लामा 3 इत्यस्मिन् इमेज्, विडियो, स्वरकार्यं च एकीकृत्य संयोजनपद्धतेः अपि उपयोगं करिष्यन्ति, येन मॉडल् इमेज्, विडियो च चिन्तयितुं शक्नोति तथा च स्वरद्वारा अन्तरक्रियायाः समर्थनं कर्तुं शक्नोति। परन्तु एतत् विशेषता अद्यापि विकासाधीनम् अस्ति, अद्यापि विमोचनार्थं सज्जं नास्ति ।

आधिकारिकब्लॉग् मध्ये मेटा इत्यनेन उक्तं यत् एतावता सर्वेषां ल्लामा-संस्करणानाम् कुल-अवलोकनं ३० कोटिगुणाधिकम् अभवत् ।

अस्य मॉडलस्य विमोचनस्य अतिरिक्तं जुकरबर्ग् इत्यनेन आधिकारिकजालस्थले "Open Source AI Is the Path Forward" इति दीर्घः लेखः अपि प्रकाशितः, यस्मिन् मुक्तस्रोतस्य महत्त्वस्य उल्लेखः कृतः सः मन्यते यत् मुक्तस्रोतः सर्वेषां विकासकानां कृते, मेटा कृते, तथा च... जगति कृते साधु वस्तु अस्ति।


जुकरबर्ग् इत्यनेन मुक्तस्रोतप्रणाली लिनक्स इत्यस्य बन्दस्रोतप्रणाली यूनिक्स इत्यस्य उपरि विजयः उदाहरणरूपेण उद्धृतः, तथा च कृत्रिमबुद्धिः अपि तथैव विकसिता भविष्यति इति विश्वासः "अग्रणीनां बन्दमाडलानाम् विकासं कुर्वन्तः अनेकाः प्रौद्योगिकीकम्पनयः सन्ति, परन्तु मुक्तस्रोतः शीघ्रमेव अन्तरं बन्दं कुर्वन् अस्ति इति सः उल्लेखितवान् यत् गतवर्षे लामा २ इत्यस्य तुलना केवलं प्राचीनपीढीयाः आदर्शेन सह कर्तुं शक्यते। तथा च अस्मिन् वर्षे लामा ३ केषुचित् क्षेत्रेषु प्रतिस्पर्धात्मकः अस्ति तथा च केषुचित् क्षेत्रेषु अत्यन्तं उन्नतमाडलानाम् अग्रे अपि अस्ति ।

जुकरबर्ग् इत्यस्य मतं यत् मुक्तस्रोतः नवीनतां प्रवर्धयितुं, व्ययस्य न्यूनीकरणं, सुरक्षां च सुधारयितुम् अर्हति । विकासकानां कृते, मुक्तस्रोतस्य लाभं स्वीकृत्य स्वस्य मॉडल् प्रशिक्षितुं, सूक्ष्म-समायोजनं, आसुतीकरणं च कर्तुं शक्नोति, प्रत्येकस्य संस्थायाः भिन्नाः आवश्यकताः सन्ति, तथा च ताः आवश्यकताः विशिष्टदत्तांशेषु प्रशिक्षितानां वा सूक्ष्म-समायोजनानां भिन्न-आकारस्य आदर्शानां उपयोगेन सर्वोत्तमरूपेण सेविताः भवन्ति इत्यस्य।

तस्मिन् एव काले विकासकाः दत्तांशसुरक्षारक्षणार्थं बन्दविक्रेतृषु ताडिताः न भवन्ति । "मुक्तस्रोतसॉफ्टवेयरं अधिकं सुरक्षितं भवति यतोहि तस्य विकासः अधिकं पारदर्शी भवति, तस्य व्यापकरूपेण समीक्षा कर्तुं शक्यते च।"

जुकरबर्ग् इत्यनेन इदमपि उल्लेखितम् यत् मुक्तस्रोतप्रतिरूपं सस्तां अधिकं कार्यक्षमं च भवति विकासकाः GPT-4o इत्यादिना बन्दमाडलस्य उपयोगस्य तुलने स्वस्य आधारभूतसंरचनायाः उपरि Llama 3.1 405B इत्यत्र अनुमानं चालयितुं शक्नुवन्ति तथा अफलाइन अनुमानकार्य।

"मुक्तस्रोतस्य कृत्रिमबुद्धिः विश्वस्य सर्वोत्तमस्य अवसरस्य प्रतिनिधित्वं करोति।"जुकरबर्गस्य दृष्ट्या एतस्य प्रौद्योगिक्याः उपयोगेन महत्तमाः आर्थिकावकाशाः सुरक्षा च सृज्यन्ते