समाचारं

गुआङ्गडोङ्ग प्रतिभूतिनियामकब्यूरो स्वपरीक्षां कर्तुं स्वस्य अधिकारक्षेत्रे निजीइक्विटीनिधिं व्यवस्थितवान्, तथा च परिमाणात्मकव्यवहाराः निधिपरिमाणाः च मानकानि पूरयन्ति वा इति स्वनिरीक्षणस्य केन्द्रबिन्दुः अभवत्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणवित्तस्य सर्वमाध्यमस्य संवाददाता पाङ्ग चेङ्ग्वेङ्ग रोङ्गताओ ग्वाङ्गझौतः वृत्तान्तं दत्तवान्

२२ जुलै दिनाङ्के चीनस्य गुआङ्गडोङ्ग ब्यूरो प्रतिभूति नियामकआयोगः (अतः "गुआङ्गडोङ्ग प्रतिभूति नियामक ब्यूरो" इति उच्यते) "२०२४ तमे वर्षे न्यायक्षेत्रे निजीनिवेशनिधिनां स्वपरीक्षायाः आयोजनस्य सूचना" (अतः परं उच्यते "सूचना") इति ।

"सूचना" उक्तवती यत् गुआंगडोङ्ग (शेन्झेन् विहाय) निजीइक्विटीनिधिनां दैनिकपरिवेक्षणं जोखिमनिवारणं च सुदृढं कर्तुं, प्रासंगिकविनियमानाम् अनुसारं, ग्वाङ्गडोङ्गप्रतिभूतिनियामकब्यूरो इत्यनेन 1990 तमे वर्षे निजीइक्विटीनिधिनां स्वपरीक्षणस्य आयोजनं कर्तुं निर्णयः कृतः २०२४ तमे वर्षे । स्वपरीक्षणकार्यं सूचनायाः निर्गमनस्य तिथ्याः आरभ्य 31 अगस्त 2024 पर्यन्तं भविष्यति; 30, 2024. निवेशकोषउद्योगसङ्घस्य पञ्जीकृता निजीइक्विटीकोषप्रबन्धनसंस्था।

विशेषतया, "सूचना" निजीइक्विटीकोषप्रबन्धनसंस्थानां आत्मपरीक्षायां ध्यानं दातुं आवश्यकं भवति: किं निजीइक्विटीनिधिप्रबन्धनसंस्थाः प्रचारप्रचारः, निधिसङ्ग्रहः, निवेशसञ्चालनम् इत्यादिषु व्यावसायिकपक्षेषु नियमानाम् अनुपालनं कुर्वन्ति वा, तथा च पञ्जीकरणं, सूचनाप्रस्तुतिः वा इति , सूचनाप्रकटीकरणम् इत्यादयः सत्याः , सटीकाः, पूर्णाः च समयसापेक्षाः सन्ति, आन्तरिकप्रबन्धनं जोखिमनियन्त्रणं च परिपूर्णं वा, निधिउत्पादाः अतिक्रान्ताः सन्ति वा, परिमाणात्मकव्यवहाराः क्रियन्ते वा, स्थलात् बहिः परिचालनं भवति वा, अस्मिन् परिस्थितयः सन्ति वा वा याः पञ्जीकरणस्य दाखिलीकरणस्य च शर्ताः निरन्तरं कर्तुं न शक्यन्ते, तथा च किं क्रियाकलापाः निजीइक्विटीकोषप्रबन्धनेन सह विग्रहं कुर्वन्ति वा असम्बद्धव्यापारः इत्यादि।

ज्ञातव्यं यत् २०२३ तमस्य वर्षस्य मे-मासस्य प्रथमदिनाङ्के "निजी-इक्विटी-निवेश-निधिनां पञ्जीकरण-दाखिलीकरण-उपायाः" आधिकारिकतया प्रभावी अभवत् । अयं नूतनः नियमः पञ्जीकरणस्य दाखिलीकरणस्य च सिद्धान्तान् प्रबन्धकपञ्जीकरणस्य मानकान् च स्पष्टीकरोति, निजीइक्विटीप्रबन्धकानां कृते एककोटियुआनतः न्यूना न भवति इति आवश्यकता अस्ति, निजीइक्विटीनिधिनां वरिष्ठकार्यकारीणां भागधारकाणां च उपरि सख्तानि आवश्यकतानि आरोपयति

अस्मिन् विषये उपर्युक्ते "सूचना" इत्यस्य अपेक्षा अस्ति यत् 31 मार्च 2024 पर्यन्तं निजीइक्विटीकोषप्रबन्धनसंस्थाः ये 12 मासाधिकं यावत् पञ्जीकृताः सन्ति परन्तु 10 मिलियन युआनतः न्यूनं प्रचलति प्रबन्धनकोषपरिमाणं तेषां अनुसरणं कर्तव्यम् "निजीनिवेशकोषपञ्जीकरणस्य दाखिलीकरणस्य च उपायाः" इत्यस्य आवश्यकताः , सत्यापयन्ति यत् कर्मचारिणः, व्यावसायिकपरिसरः, पूंजी इत्यादयः पञ्जीकरणस्य दाखिलीकरणस्य च शर्ताः निरन्तरं पूरयितुं शक्नुवन्ति वा, तथा च विशेषसत्यापनप्रतिवेदनं निर्मान्ति।

गुआंगडोङ्ग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् सः प्रत्येकस्य निजी इक्विटी निधिप्रबन्धनसंस्थायाः आत्मपरीक्षणस्य सुधारस्य च यथायोग्यं यादृच्छिकनिरीक्षणं करिष्यति। ये आवश्यकतानुसारं आत्मपरीक्षणं न कुर्वन्ति, समये सामग्रीं न प्रस्तौति, सुधारणं न कुर्वन्ति, दत्तांशं मिथ्यारूपेण न कुर्वन्ति, जोखिमान् जानी-बुझकर गोपयन्ति, जोखिमनिराकरणे च ध्यानं न ददति, तेषां कृते स्थलनिरीक्षणं तीव्रं भविष्यति ;

दक्षिणी वित्तस्य सर्वमाध्यमसंवाददातारः अवलोकितवन्तः यत् हालवर्षेषु गुआङ्गडोङ्गप्रतिभूतिनियामकब्यूरो स्वपरीक्षाकार्यं कर्तुं स्वस्य अधिकारक्षेत्रे निजीइक्विटीनिवेशनिधिषु बहुवारं आयोजनं कृतवान् आत्मपरीक्षासामग्री “उत्थापन, निवेशः, इत्यादीनां सर्वेषां व्यावसायिकलिङ्कानां कवरं करोति। प्रबन्धनं निर्गमनं च” इति क्षेत्राणि च येषु गुप्तजोखिमाः भवितुम् अर्हन्ति ।

२०२३ तमस्य वर्षस्य अप्रैलमासे गुआङ्गडोङ्ग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः २०२३ तमे वर्षे निजी-इक्विटी-निधि-प्रबन्धकानां स्व-परीक्षायाः आयोजनं कृतम् ।स्व-निरीक्षणे अनुपालन-विषयेषु आत्म-परीक्षणं, स्व-सुधारं च, जोखिम-व्यापार-अनुसन्धानम् इत्यादयः समाविष्टाः आसन्

२०२२ तमे वर्षे आत्मपरीक्षणकार्य्ये गुआंगडोङ्गप्रतिभूतिनियामकब्यूरो इत्यस्य आवश्यकता अस्ति यत् तस्य अधिकारक्षेत्रस्य अन्तः निजीइक्विटीनिवेशनिधिषु आत्मपरीक्षणसामग्रीषु मूलभूतआवश्यकता, प्रचारः प्रचारश्च, धनसङ्ग्रहः, निवेशसञ्चालनं, आन्तरिकनियन्त्रणं जोखिमप्रबन्धनं च, सूचनाः च समाविष्टाः सन्ति प्रकटीकरणं तथा प्रतिवेदनं, निवेशकस्य उपयुक्तता इत्यादयः ७ मॉड्यूलानां ६१ मदानाम् आत्मपरीक्षणबिन्दवः अपि अस्मिन् विषये केन्द्रीभवन्ति यत् निजी इक्विटी परिमाणात्मकव्यवहारं करोति वा, अचलसम्पत्-सम्बद्धान् उद्योगान् सम्मिलितं करोति वा, तथा च यत् सा तादृशेषु व्यवसायेषु संलग्नः अस्ति वा येषां सह द्वन्द्वः भवति वा तेषां किमपि न भवति वा इति निजी इक्विटी कोष प्रबन्धन सह करो। तदतिरिक्तं 20 करोड़ युआन (समावेशी) अधिकस्य प्रबन्धनपरिमाणस्य निजीइक्विटीसंस्थानां चीनप्रतिभूतिनियामकआयोगस्य ऑनलाइनसेवामञ्चस्य (परीक्षणसञ्चालनस्य) माध्यमेन आत्मपरीक्षासामग्रीः प्रस्तुतव्याः।

चीनस्य सम्पत्तिप्रबन्धनसङ्घस्य नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे मेमासपर्यन्तं गुआङ्गडोङ्गप्रान्ते (शेन्झेन् विहाय) १,६४६ निजीइक्विटीनिधिप्रबन्धकाः आसन्, यत्र १२,५०७ निधिः प्रबन्धनस्य अधीनः आसीत्, निधिपरिमाणं १,२५३.७ अरब युआन् च आसीत्