समाचारं

द्वितीयत्रिमासे प्रतिवेदनं बहिः अस्ति!अत्र चीन-यूरोप-कोषस्य झोउ वेइवेन्, वाङ्ग जियान्, गु लान्, लान् क्षियाओकाङ्ग् इत्येतयोः विचाराः सन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धस्य समीक्षां कृत्वा ए-शेयर-विपण्यं प्रथमं वर्धितम् ततः पतितम्, यत्र शाङ्घाई-समष्टि-सूचकाङ्कः ०.२५% न्यूनः अभवत् । पार्श्वतः अस्थिरविपण्यस्थितीनां सम्मुखे निवेशकाः संरचनात्मकविपण्यस्य अवसरान् कथं गृह्णन्ति?वयं नवीनतमप्रकाशनानि क्रमेण व्यवस्थितवन्तःधनं संग्रहितम्द्वितीयत्रिमासिकप्रतिवेदनस्य परिप्रेक्ष्ये ज्ञातं यत् उच्चस्तरीयकम्पनीनां अतिरिक्तं ये निधिभिः अत्यन्तं अनुकूलाः सन्ति,लाभांशःक्षेत्रस्य अतिरिक्तं एआइ इत्यनेन चालिताः उदयमानाः उद्योगाः, विदेशयोजनाभिः सह उच्चस्तरीयविनिर्माणं, आकर्षकमूल्यांकनयुक्ताः जैवचिकित्सा इत्यादयः उद्योगाः अपि ध्यानं प्राप्तवन्तः

चीन-यूरोपकोषस्य दिग्गजः झोउ वेइवेन् त्रैमासिकप्रतिवेदने अवदत् यत् सः विपण्यस्य सापेक्षतया प्रजनन-मूल-रसायन-उद्योगानाम् अतिभारः अस्ति; कृत्रिमबुद्धि-अनुप्रयोगानाम् क्षेत्रेण सः रोबोट्-इत्यनेन, बुद्धिमान्-वाहनचालन-सम्बद्धान् स्टॉक्-इत्येतत् योजितवान् अस्ति । ग्राण्ट् इत्यनेन उक्तं यत् उद्यमस्य दीर्घकालीनमूल्यस्य निवेशविचारस्य आधारेण वयं अभिनव औषधयन्त्रेषु तेषां औद्योगिकशृङ्खलासु, उपभोक्तृचिकित्सासेवा, ओटीसी इत्यादिषु पक्षेषु प्रमुखविनियोगं निरन्तरं कुर्मः।

झोउ वेइवेन् : १.

उदयमान-उद्योगेषु उत्कृष्ट-कम्पनीषु रोबोट्-इत्येतत् बुद्धिमान् वाहनचालनं च योजयित्वा आशावादी

द्वितीयत्रिमासे पश्चातापं कृत्वा उद्योगस्य प्रदर्शने महत्त्वपूर्णं भेदः अभवत् यतः मेमासस्य मध्यभागः जलप्रवाहरूपेण अभवत्, ततः परं प्रारम्भिकपदे विपण्यं स्थावरजङ्गमस्य तत्सम्बद्धानां औद्योगिकशृङ्खलानां च पक्षपाती अभवत् उच्च-लाभांश क्षेत्र।

झोउ वेइवेन् इत्यनेन प्रबन्धितः चीन-यूरोप टाइम्स् पायनियरः मूलतः द्वितीयत्रिमासे वर्षस्य आरम्भे एव स्वस्य विभागं निर्वाहितवान् तथा च जलकृषेः मूलभूतरासायनिक-उद्योगानां च विपण्यस्य सापेक्षतया अधिकभारः आसीत् "वयं उत्कृष्टकम्पनीनां विषये आशावादीः स्मः येषां दीर्घकालीनमूल्यं भवति परन्तु येषां अल्पकालीनप्रदर्शनप्रवृत्तयः उद्योगसमृद्ध्या कुण्ठिताः अभवन्। वयं मन्यामहे यत् एतेषां कम्पनीनां लाभे २०२४ तमे वर्षे अथवा २०२५ तमे वर्षे अपि महती उन्नतिः भविष्यति। एतादृशी कम्पनीषु अपि अन्तर्भवति companies whose export share can continue to increase , विनिर्माण उद्योगाः ये स्पष्टतया वैश्विकरूपेण प्रतिस्पर्धां कुर्वन्ति, वयं द्वितीयत्रिमासे अतिरिक्तविनियोगाः अपि कृतवन्तः," झोउ वेइवेन् अवदत्।

तस्मिन् एव काले सः उदयमान-उद्योगेषु केषाञ्चन उत्कृष्टानां कम्पनीनां विषये अपि आशावादी अस्ति ये निरन्तरं वर्धयितुं शक्नुवन्ति कार्यान्वयनमार्गस्य स्पष्टतां विपण्यमागधां च गृहीत्वा कृत्रिमबुद्धेः अनुप्रयोगक्षेत्रे सः रोबोट्-इत्येतयोः कृते स्वस्य आवंटनं वर्धितवान् अस्ति बुद्धिमान् वाहनचालनसम्बद्धाः स्टॉक्स्, तथा च उपभोक्तृणां माङ्गल्याः अद्यापि सन्ति इति स्टॉकेषु तस्य आवंटनं न्यूनीकृतवान् । तदतिरिक्तं खाद्यपेयक्षेत्रे केचन न्यूनताः कृताः, यत्र उपभोक्तृसंस्थाः सक्रियताम् न प्राप्नुवन्ति, मात्रायाः मूल्यस्य च परीक्षणं कृतम् अस्ति

वाङ्ग जियान : १.

उन्नत मौलिकतायुक्तानि क्षेत्राणि अन्वेष्टुम्, सुदृढप्रदर्शनलचीलता च

पुनर्प्राप्तिकालस्य विपण्यस्य कृते चीन-यूरोप-निधि-दिग्गजः वाङ्ग जियान्, यः संतुलित-निवेशेषु उत्तमः अस्ति, तस्य मतं यत् अधुना मूल्याङ्कन-स्थितेः आधारेण स्थिर-वृद्ध्या सह निवेश-अवकाशान् अन्वेष्टुं अधिकं आवश्यकम् अस्ति "अस्माकं वर्तमानकार्यस्य केन्द्रं सद्यः समाप्तस्य द्वितीयत्रिमासिकस्य अवलोकनं, उन्नतमूलभूतानाम्, सुदृढप्रदर्शनलचीलतायाः च क्षेत्राणां अन्वेषणं, उचितमूल्यांकनसहितं निवेशस्य अवसरान् अन्वेष्टुं च CEIBS New Power Hybrid इत्यस्य द्वितीयत्रिमासे प्रतिवेदने सा अवदत् .

विशेषतः सा भविष्यवाणीं करोति यत् उत्तमलाभयुक्ताः कम्पनयः त्रिषु दिक्षु एकाग्रतां प्राप्नुयुः - प्रथमं, केषुचित् अपस्ट्रीम-संसाधन-उत्पाद-क्षेत्रेषु एतेषां उद्योगानां आपूर्तिः तुल्यकालिकरूपेण कठोरः भवतिपीपीआईअद्यापि नकारात्मकपृष्ठभूमितः उत्तमं लाभं स्थापयितुं शक्नोति ।

द्वितीयः उच्चस्तरीयविनिर्माणस्य केचन उपविभागाः, अन्तर्राष्ट्रीयविपण्यपर्यन्तं प्रवेशद्वारा निरन्तरवृद्धियुक्ताः उद्योगाः, यत्र निर्माणयन्त्राणि, विद्युत्जालसाधनाः इत्यादयः सन्ति

तृतीयम्, कठोरघरेलुमागधस्य दृष्ट्या वयं महत्त्वपूर्णतया आकर्षकमूल्याङ्कनैः सह औषधक्षेत्रस्य विषये अपि आशावादीः स्मः। स्थूलदृष्ट्या वैश्विकतरलता फेडरल् रिजर्वनीत्या सह विभक्तिबिन्दुं प्राप्तवती अस्ति, जैवप्रौद्योगिकीकम्पनीनां निवेशवित्तपोषणदत्तांशयोः सुधारः अपेक्षितः अस्ति, येन अभिनवौषधकम्पनीनां मूल्याङ्कनपुनर्स्थापनस्य अपि लाभः भविष्यति आन्तरिकरूपेण नीतिसम्बद्धः प्रभावः समाप्तः भवति, तथा च केषुचित् उपविभागेषु सुधारस्य लक्षणं दृश्यते, यथा नवीनौषधानां अन्तर्राष्ट्रीयव्यापारविस्तारस्य निरन्तरसाक्षात्कारः। समग्रतया सा मन्यते यत् अद्यापि अधोपरिदृष्ट्या विपण्यां संरचनात्मकाः अवसराः सन्ति ।

गुलेन् : १.

अभिनव औषधयन्त्रेषु तथा तत्सम्बद्धेषु औद्योगिकशृङ्खलासु निवेशस्य अवसरानां विषये आशावादी भवन्तु

अस्मिन् वर्षे आरम्भात् जैवौषध-उद्योगे दबावः निरन्तरं वर्तते, क्षेत्रस्य मूल्याङ्कनस्तरः अपि अधिकं न्यूनीकृतः अस्ति द्वितीयत्रिमासे शेन्वान् औषध-जैविक-सूचकाङ्कः १०.२५% न्यूनः अभवत्, अद्यापि शङ्घाई-शेन्झेन्-३०० सूचकाङ्कयोः न्यूनप्रदर्शनं कृतवान् ।

बाजारे दबावस्य सम्मुखे चीन-यूरोप-चिकित्सा-स्वास्थ्य-कोषस्य प्रबन्धकः गु लान् द्वितीयत्रिमासे प्रतिवेदने विश्वासं कृतवान् यत् उद्योग-क्रमस्य मानकीकरणस्य बप्तिस्मायाः अनुभवं कृत्वा आन्तरिक-बाह्य-स्थूलकारकाणां परीक्षणं च कृत्वा केवलं कोर-युक्ताः उच्चगुणवत्तायुक्ताः कम्पनयः एव सन्ति उत्पादप्रतिस्पर्धा तथा कुशलसञ्चालनप्रबन्धनक्षमता सफला भवितुम् अर्हति औद्योगिकसमायोजनचक्रात् यथार्थतया बहिः गत्वा स्थायिदीर्घकालीनविकासस्य आरम्भं कर्तुं शक्नुवन् आवंटनस्य विषये ध्यानस्य दिशा अपि अस्ति। उद्यमस्य दीर्घकालीनमूल्यस्य निवेशविचारस्य आधारेण वयं अभिनव औषधयन्त्रेषु तेषां औद्योगिकशृङ्खलायां, उपभोक्तृचिकित्सासेवायां, ओटीसी इत्यादिषु प्रमुखविनियोगं निरन्तरं कुर्मः।

२०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य प्रतीक्षया सा त्रैमासिकप्रतिवेदने दर्शितवती यत् गम्भीरचिकित्साक्षेत्रे चिकित्सापालनं सर्वेषु स्तरेषु निरन्तरं प्रगतिशीलं वर्तते इति अपेक्षा अस्ति यत् चिकित्सालयाः उद्यमाः च क्रमेण अधिकमानकरूपेण व्यवस्थिते च नूतनवातावरणे अनुकूलतां प्राप्तवन्तः .अस्पतालस्य निदानं चिकित्सा च, उद्यमाः व्यावसायिकक्रियाकलापाः निरन्तरं सुधरन्ति। २०२३ तमस्य वर्षस्य उत्तरार्धं अद्यापि उद्योग-अनुपालनार्थं अनुकूलन-समायोजन-कालस्य मध्ये अस्ति तथा च व्यावसायिक-आधारः न्यूनः इति विचार्य २०२४ तमस्य वर्षस्य उत्तरार्धे किञ्चित् पुनर्प्राप्तिः अपेक्षिता अस्ति

गुलेन् इत्यनेन उक्तं यत् सः अद्यापि नवीन औषधयन्त्रेषु, तत्सम्बद्धेषु औद्योगिकशृङ्खलासु च निवेशस्य अवसरेषु आशावादी अस्ति। अभिनव औषधानां उपकरणानां च दृष्ट्या नीतेः दृष्ट्या भुगतानपक्षे स्थिरराष्ट्रीयचिकित्साबीमानीतेः अतिरिक्तं विभिन्नक्षेत्रेषु उद्योगनवीनीकरणाय प्रासंगिकसमर्थननीतयः अपि क्रमशः प्रवर्तन्ते उत्पादबलस्य दृष्ट्या एस्को-समागमे घरेलुकम्पनीभिः विमोचिताः आँकडा: उत्तमं प्रदर्शनं कृतवन्तः, तथा च केचन उत्पादाः भागिनानां वैश्विक-नैदानिक-पाइपलाइन-विन्यासस्य महत्त्वपूर्णः भागः अभवन् बाह्यसहकार्यस्य दृष्ट्या बाह्यरूपेण अधिकृतानां उद्यमानाम्, प्रजातीनां च संख्यायां क्रमिकवृद्ध्या घरेलु उद्यमाः बाह्यप्राधिकरणस्य अधिकानुभवं प्राप्तवन्तः, प्रतिस्पर्धात्मकप्रकारस्य कृते नूतनानां अधिकलाभप्रदानां च सहकार्यपद्धतीनां क्रमेण अन्वेषणं कुर्वन्ति

अभिनव-औषध-उद्योग-शृङ्खलायाः दृष्ट्या विदेशेषु निवेशः वित्तपोषणं च निरन्तरं वर्धते, येन नवीनता-क्रियाकलापानाम् क्रमिक-सक्रियीकरणं उत्तेजितं भविष्यति इति अपेक्षा अस्ति विदेशेषु विपण्येषु केन्द्रितानां अभिनवसेवाकम्पनीनां कृते जैवसुरक्षाकायदे अद्यापि तेषां व्यवसाये किञ्चित् व्यवधानं भविष्यति इति अपेक्षा अस्ति। घरेलुनिवेशस्य वित्तपोषणस्य च वातावरणम् अद्यापि क्रमेण तलम् अस्ति, परन्तु एतत् अपि दृश्यते यत् केषाञ्चन कम्पनीभिः नवहस्ताक्षरितपरियोजनानां संख्या अद्यापि वर्षे वर्षे वृद्धिप्रवृत्तिं दर्शयति, नवहस्ताक्षरितानाम् आदेशानां राशिः अपि अपेक्षिता अस्ति २०२४ तमस्य वर्षस्य उत्तरार्धे क्रमेण सुधारः भवति ।

लान् क्षियाओकाङ्गः : १.

मध्यमदीर्घकालीनरूपेण वयं विपणस्य विषये दृढतया आशावादीः स्मः तथा च चीनीयशेयरबजारस्य पुनर्मूल्यांकनस्य बहु स्थानं वर्तते।

वर्षस्य प्रथमार्धे आर्थिकवृद्धिः स्थिरं प्रगतिशीलं च अभवत् यद्यपि अल्पकालीनरूपेण आर्थिकपुनरुत्थानं यथा अपेक्षितं तथा प्रबलं नास्ति तथापि चीन-यूरोपकोषस्य मूल्यसम्प्रदायः मेसोजोइक-लान्-जियाओकाङ्ग्-इत्येतत् त्वरितम् अस्ति आशावादी स्थूल अर्थव्यवस्थायाः वैश्विकपर्यावरणस्य च समग्रनिर्णयस्य आधारेण सः ए-शेयरस्य विषये आशावादी अस्ति। सः सीईआईबीएस-संस्थायाः द्वितीयत्रिमासे प्रतिवेदने दर्शितवान् यत् यद्यपि चीनीय-शेयर-बाजारस्य मूल्यनिर्धारणे वैश्विक-पुञ्जस्य केचन विचलनानि सन्ति तथापि अस्माकं मतं यत् चीनीय-निर्माणं वैश्विक-कोर-औद्योगिक-शृङ्खलायां अनिवार्य-कडिः अस्ति term boom perspective इति चीनीयसम्पत्त्याः दीर्घकालीनप्रतिस्पर्धां प्रतिबिम्बयन् भविष्ये मूल्यप्रतिफलनस्य अनन्तरं ए-शेयर-बाजारमूल्याङ्कनं समग्रतया वर्धमानस्य अपेक्षा अस्ति।

उद्योगानां कृते विशिष्टः सः मुख्यतया अपस्ट्रीम-सम्पदां, वन बेल्ट् एण्ड् वन रोड्, उच्चलाभांशः, स्थिरवृद्धिः, भारी-रासायनिक-उद्योगाः, राज्यस्वामित्वयुक्ताः उद्यमाः, हाङ्गकाङ्ग-स्टॉक् च इति विषयेषु केन्द्रितः अस्ति लन्क्सियाओकाङ्गः अद्यापि अपस्ट्रीम-संसाधन-सञ्चयस्य कार्यप्रदर्शनस्य विषये आशावादी अस्ति, तस्य तर्कः च मुख्यतया वैश्विक-पुनर्औद्योगीकरणस्य, न्यून-आय-वर्गस्य वितरण-अनुपातस्य च वृद्धेः आधारेण अस्ति मेखला-मार्गस्य पार्श्वेषु देशानाम् आर्थिक-वृद्धेः विषये अपि वयं आशावादीः स्मः, दीर्घकालं यावत् अस्याः ऐतिहासिक-प्रक्रियायाः लाभं सम्बद्धाः उद्योगाः, कम्पनयः च भविष्यन्ति |.

लाभांश-रणनीतिः अपि लैन-जियाओकाङ्गस्य आवंटनस्य केन्द्रबिन्दुः अस्ति, परन्तु सः अवदत् यत् भविष्ये सः लाभांश-उद्योगानाम्, व्यक्तिगत-समूहानां च विषये अधिकं आशावादी भविष्यति, ये आर्थिक-पुनर्प्राप्ति-सम्बद्धाः सन्ति, यथा शुद्ध-ऋण-सदृश-समूहानां विषये, वयं आरभामः | सावधानाः भवन्तु, तथा च वयं दीर्घकालीन-अति-दीर्घकालीन-सरकारी-बन्धनानां विषये सावधानाः स्मः। यथा यथा समयः गच्छति तथा तथा वृद्धिं स्थिरीकर्तुं नीतीनां प्रभावेषु अधिकं ध्यानं दातव्यम् ।

पारम्परिकभारसायनिक-उद्योगस्य कृते लान् क्षियाओकाङ्ग् इत्यनेन ऊर्जासंरक्षणस्य कार्बन-कमीकरणस्य च प्रभावे तस्य आपूर्ति-प्रकारे ध्यानं दातुं सुझावः दत्तः । "अस्माकं अवगमनेन एतादृशे उद्योगे माङ्गलिका कुलम् स्थिरा एव भविष्यति। यदि वर्षस्य उत्तरार्धे आपूर्तिः संकुचिता भवति तथा च वृद्धेः स्थिरीकरणस्य प्रभावः भवति तर्हि निवेशकानां कृते अप्रत्याशितप्रतिक्रियाः आनेतुं शक्नुवन्ति।

तस्मिन् एव काले लान् क्षियाओकाङ्ग् इत्यनेन पुनः एकवारं राज्यस्वामित्वयुक्तानां उद्यमानाम् अस्य दौरस्य निवेशस्य अवसरेषु बलं दत्तम् । "ऐतिहासिकावकाशानां अन्तर्गतं राज्यस्वामित्वयुक्तानां उद्यमानाम् स्थितिः व्यवस्थितरूपेण सुदृढा भविष्यति, तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् विपण्यमूल्यप्रोत्साहनतन्त्रं क्रमेण स्थापितं भविष्यति। निवेशकाः राज्यस्वामित्वयुक्तानां उद्यमानाम् भविष्यं समानसंज्ञानेन न द्रष्टव्याः विधिः पूर्ववत्" इति सः सूचितवान् ।

अन्तिमः कीवर्डः हाङ्गकाङ्ग-समूहः अस्ति । सः मन्यते यत् हाङ्गकाङ्ग-समूहेषु उच्च-लाभांश-सम्पत्तयः अधिक-छूट-युक्तानां स्टॉकानां कृते हाङ्गकाङ्ग-समूहानां प्राथमिकताम् अदातुम् अर्हति । भविष्यस्य तरलतावातावरणात् न्याय्यं चेत् हाङ्गकाङ्ग-शेयर-बजारः अपि प्रतीक्षितुम् अर्हति ।

निधिषु जोखिमाः सन्ति अतः निवेशः सावधानीपूर्वकं कर्तव्यः । उपर्युक्ता सामग्री केवलं सन्दर्भार्थं भवति, भविष्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं न करोति, निवेशपरामर्शरूपेण वा न कार्यं करोति । व्यक्तानि मताः भविष्यवाणयः च तत्कालीनाः एव सन्ति, भविष्ये परिवर्तनं भवितुम् अर्हन्ति । अनुज्ञां विना उद्धरणं वा पुनरुत्पादनं वा न कुर्वन्तु।