समाचारं

"बैटरीसूत्रं याचितम्"!एसएआईसी इत्यनेन रक्षामतं दाखिलम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता फेङ्ग याओ

यूरोपीय-आयोगेन (अतः यूरोपीय-आयोगः इति उच्यते) सर्वोच्च-प्रतिकार-शुल्कं आरोपयितुं योजनां कृत्वा एसएआईसी-समूहेन रक्षा-मतं दाखिलम्

२२ जुलै दिनाङ्के SAIC Motor Group इत्यस्य आधिकारिकः Weibo इत्यनेन प्रकाशितं यत् SAIC Motor इत्यस्य अनुरोधेन यूरोपीयआयोगेन ब्रसेल्सनगरे यूरोपीयसङ्घस्य मुख्यालये अनुदानविरोधी अन्वेषणविषये विशेषसुनवायी कृता, तथा च SAIC इत्यनेन प्रारम्भिकार्थं यूरोपीयआयोगाय रक्षामतं प्रदत्तम् अनुदानविरोधी निर्णय।


एसएआईसी इत्यनेन स्वस्य रक्षामतस्य मध्ये यूरोपीय-आयोगेन निर्मितानाम् अनेकानाम् अयुक्ति-वस्तूनाम् उल्लेखः कृतः, यथा "बैटरी-सम्बद्धानां रासायनिक-सूत्राणां प्रदातुं सहकार्यस्य आवश्यकता इत्यादि"

"अनुसन्धानस्य सामान्यव्याप्तेः परम्" ।

एसएआईसी इत्यस्य अनुसारं १९ जुलै दिनाङ्के यूरोपीय-आयोगेन ब्रुसेल्स्-नगरे यूरोपीयसङ्घस्य मुख्यालये अनुदान-विरोधी-अनुसन्धानस्य विषये विशेष-सुनवायी अभवत्

सुनवायीयां एसएआईसी इत्यनेन सूचितं यत् यूरोपीय-आयोगस्य प्रतिकारात्मक-अनुसन्धाने व्यावसायिकरूपेण संवेदनशीलाः सूचनाः सन्ति, यथा बैटरी-सम्बद्धानां रासायनिक-सूत्राणां प्रदातुं सहकार्यस्य आवश्यकतां जनयति इति अन्वेषणम् इत्यादि, यत् सामान्य-अनुसन्धानस्य व्याप्तेः परम् अस्ति

तस्मिन् एव काले एसएआईसी इत्यनेन इदमपि उक्तं यत् यूरोपीय-आयोगेन अनुदान-निर्धारणे त्रुटिः कृता, यथा एसएआईसी-सम्बद्धत्वेन विदेशीय-संयुक्त-उद्यमस्य पूर्णतया स्वामित्वं विद्यमानं वाहन-वित्त-कम्पनीं भ्रमितं कृत्वा अनुदान-दर-गणने तस्य समावेशः कृतः

तदतिरिक्तं अन्वेषणप्रक्रियायाः कालखण्डे एसएआईसी इत्यनेन सहस्राणि लिखितसामग्रीः प्रदत्ताः, परन्तु यूरोपीयआयोगेन एसएआईसी इत्यनेन प्रदत्तानां केषाञ्चन प्रमुखसूचनानाम् रक्षामतानां च अवहेलना कृत्वा बहुविधपरियोजनानां अनुदानदराणि फुल्लितानि।

तथा च अधुना एव जुलै-मासस्य १८ दिनाङ्के चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य संगठनस्य अन्तर्गतं चीनस्य विद्युत्-वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदान-विरोधी-अनुसन्धानस्य प्रारम्भिक-पश्चात्-सुनवाये अपि भागं गृहीतवान्

मशीनरी-इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य चीन-वाणिज्य-सङ्घस्य प्रतिनिधिभिः स्पष्टतया सूचितं यत् यूरोपीय-आयोगेन अस्मिन् प्रकरणे प्रारम्भिक-निर्णये WTO-नियमानाम्, यूरोपीय-सङ्घस्य अनुदान-विरोधी-विनियमानाञ्च बहुधा उल्लङ्घनं कृतम् अस्ति वर्तमान-सहायता-परिधिः प्रारम्भिकनिर्णयः चीनदेशे नमूनाकृतानां उद्यमानाम् यथार्थस्थितिं प्रतिबिम्बयितुं न शक्नोति।

अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के यूरोपीयआयोगेन प्रारम्भिकप्रकटीकरणसूचनाः प्रकाशिताः, यत्र नमूनाकृतानां चीनीयकारकम्पनीनां BYD, Geely Automobile, SAIC च क्रमशः १७.४%, २०%, ३८.१% अतिरिक्तप्रतिकारशुल्कं आरोपितम् विद्युत्वाहननिर्मातृणां उपरि 21% औसतप्रतिकारशुल्कं गृहीतं भविष्यति ये अन्वेषणे सहकार्यं न कृतवन्तः तेषां कृते चीनदेशात् आयातितानां टेस्लावाहनानां कृते अतिरिक्तं 38.1% प्रतिकारशुल्कं गृह्णीयात् पृथक् करदराणि प्रवर्तयितुं शक्नुवन्ति।

परन्तु जुलै-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन समायोजित-कर-दराः अपि घोषिताः, ये सन्ति : BYD १७.४%, Geely १९.९%, SAIC ३७.६% च । अन्ये विद्युत्वाहनकम्पनयः ये अन्वेषणे सहकार्यं कुर्वन्ति परन्तु नमूनानि न गृहीताः तेषां कृते २०.८% अस्थायी प्रतिकारशुल्कं गृह्णीयात्, असहकारिणां कारकम्पनीनां कृते करदरः ३७.६% भवति

स्पष्टतया चीनीयकारकम्पनीषु एसएआईसी समूहः सर्वदा सर्वाधिकं करदरेण धारयति स्म ।

चीन-आटोमोबाइल-सङ्घेन प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे चेरी-संस्थायाः विदेशेषु ५३२,००० सम्पूर्ण-वाहनानि निर्यातितानि, मम देशस्य सम्पूर्ण-वाहन-निर्यात-मात्रायां प्रथमस्थानं प्राप्तवन्तः एसएआईसी इत्यस्य पश्चात् ४३९,००० विदेशनिर्यासः अभवत् । परन्तु २०२३ तमे वर्षे एसएआईसी-समूहेन कुलम् ४८३,००० पूर्णवाहनानि निर्यातितानि, ये सर्वेषु स्वतन्त्रेषु ब्राण्ड्-मध्ये प्रथमस्थानं प्राप्तवन्तः । अस्मिन् एव काले चेरी इत्यस्य सम्पूर्णवाहनानां निर्यातस्य परिमाणं ३९४,००० यूनिट् आसीत्, यत् सर्वेषु स्वस्वामित्वयुक्तेषु ब्राण्ड्कारकम्पनीषु द्वितीयस्थानं प्राप्तवान् । इति

एसएआईसी मोटर इत्यनेन अपि अद्यैव प्रकाशितं यत् अस्मिन् वर्षे प्रथमषड्मासेषु यूरोपदेशं प्रति एसएआईसी इत्यस्य निर्यातस्य प्रायः २०% भागः नूतनानां ऊर्जावाहनानां भवति एसएआईसी इत्यनेन अपि उक्तं यत् यूरोपीयआयोगेन जारीकृतानां प्रासंगिकघोषणानां अनुसारं करवृद्धौ ईंधनवाहनानि न समाविष्टानि।

अद्यापि करदरेषु, व्याप्तिषु च समायोजनस्य स्थानं वर्तते

वस्तुतः चीनीयवाहनकम्पनीषु प्रतिकारशुल्कं आरोपयितुं यूरोपीयआयोगस्य अभिप्रायस्य विषये अद्यतनकाले बहवः परिवर्तनाः अभवन्

अधुना एव एतत् ज्ञातं यत् यूरोपीय-आयोगेन चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि ३७.६% पर्यन्तं अस्थायीशुल्कं स्थापितं तथा च तथाकथितैः "परामर्शदातृ"मतैः यूरोपीयसङ्घस्य सदस्यराज्यानां मतं याचितवान् तेषु १२ यूरोपीयसङ्घस्य सदस्यराज्यानि शुल्कं आरोपयितुं पक्षे मतदानं कृतवन्तः, ४ विरुद्धं मतदानं कृतवन्तः, ११ मतदानात् परहेजं कृतवन्तः ।

पृथक् पृथक् यूरोपीय-आयोगेन फोक्सवैगन-बीएमडब्ल्यू-इत्येतयोः कृते अपि संकेतः दत्तः यत् चीनदेशे उत्पादितयोः यूरोपदेशे आयातितयोः मॉडलयोः उच्चशुल्कं महत्त्वपूर्णतया न्यूनीकर्तुं विचारयितुं शक्नोति।

एतौ द्वौ मॉडलौ BMW इत्यस्य नूतनं विद्युत् MINI COOPER, Volkswagen Seat इत्यस्य Cupra Tavascan च अस्ति । यदि एतयोः मॉडलयोः गणना जुलैमासस्य आरम्भे नूतनविनियमानाम् अनुसारं क्रियते तर्हि तेषां अधिकतमशुल्कस्य सामना ३७.६% भविष्यति ।

यूरोपीय-आयोगः द्वयोः कारनिर्मातृयोः तथाकथितयोः "सहकारीकम्पनी" इति वर्गीकरणं कर्तुं इच्छति, येन तेषां शुल्कं २०.८% यावत् न्यूनीकर्तुं शक्यते इति कथ्यते यदि यूरोपीय-आयोगः अन्ततः फोक्सवैगन-बीएमडब्ल्यू-इत्यनेन सह सम्झौतां करोति तर्हि शुल्कनीतिविषये प्रथमं सम्झौतां करिष्यति ।

तदतिरिक्तं टेस्ला इत्यादिभिः अमेरिकी-वाहननिर्मातृभिः निर्मिताः चीनीयविद्युत्वाहनानि अपि अन्तिमपदे पृथक् करगणना-उपचारं भोक्तुं शक्नुवन्ति ।

प्रतिकारशुल्कसम्बद्धाः अन्तिमपरिहाराः नवम्बर् ४ दिनाङ्के घोषिताः भविष्यन्ति, ते ५ वर्षाणि यावत् प्रभावी भविष्यन्ति इति सूचना अस्ति। अस्य अर्थः अस्ति यत् जुलाई-मासस्य ४ दिनाङ्कात् आरभ्य यदा यूरोपीयसङ्घः अस्थायीशुल्कं आरोपयितुं आरभते तदा औपचारिकशुल्कनिर्धारणपर्यन्तं यूरोपीयसङ्घस्य प्रासंगिकसदस्यराज्यैः सह वार्तालापं वा परामर्शं वा कर्तुं अद्यापि प्रायः ४ मासाः भविष्यन्ति

अतः उद्योगस्य दृष्ट्या अद्यापि प्रतिकारात्मकजागृतेः अन्तिमप्रतिवेदनपरिणामेषु समायोजनस्य स्थानं वर्तते, विशेषतः करदरेण अतिरिक्तशुल्कानां व्याप्तिः च।

सामान्यतया उद्योगे विश्वासः अस्ति यत् अस्य प्रभावस्य कारणात् चीनीय-नवीन-ऊर्जा-वाहन-कम्पनयः आपूर्ति-शृङ्खला-जोखिमानां अवसरानां च पुनः मूल्याङ्कनं करिष्यन्ति, यूरोपीय-विपण्ये स्वस्य नवीन-ऊर्जा-वाहनानां प्रतिस्पर्धां निर्वाहयितुम् विविध-शमन-रणनीतयः विचारयिष्यन्ति इति अपेक्षा अस्ति

उद्योगस्य अन्तःस्थजनानाम् अनुसारं व्यवहार्यपरिहाराः सन्ति: यूरोपे अथवा विलयस्य अधिग्रहणस्य च माध्यमेन नूतनानां वाहनसंयोजनसंस्थानानां स्थापना, अतिरिक्तशुल्कव्ययस्य न्यूनीकरणाय आपूर्तिशृङ्खलायाः सर्वेषु पक्षेषु मूल्यनिर्धारणस्य समायोजनं, अपि च ग्राहकानाम् अथवा आपूर्तिकर्तानां कृते अशोषनीयशुल्कव्ययस्य प्रसारणम् .

सम्पादकः - जोय

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)