समाचारं

बोइङ्ग् - आगामिषु २० वर्षेषु विश्वे प्रायः ४४,००० नूतनानां नागरिकविमानानाम् आवश्यकता भविष्यति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् फार्न्बरो एयर शो इत्यस्य उद्घाटनस्य पूर्वसंध्यायां बोइङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य नागरिकविमाननविपण्यदृष्टिकोणः (CMO) प्रकाशितः ।२०४३ तमे वर्षे वैश्विकविमानसेवानां कृते प्रायः ४४,००० नूतनानां नागरिकविमानानाम् आवश्यकता भविष्यति इति पूर्वानुमानम् अस्ति


विमानयात्रायाः पूर्णतया पुनर्स्थापनेन आगामिषु २० वर्षेषु नवीनतमविमानप्रसवः गतवर्षस्य पूर्वानुमानात् ३% अधिकः अस्ति । दृष्टिकोणः अपि भविष्यवाणीं करोति यत् उदयमानं विपण्यं वैश्विकं एकगलियाराविपण्यमागधा नागरिकविमानन-उद्योगस्य मुख्यवृद्धिचालकं निरन्तरं भविष्यति।

सीएमओ-अनुसारं २०२३ तमस्य वर्षस्य तुलने आगामिषु २० वर्षेषु विमानयात्रीयानस्य औसतवार्षिकदरेण ४.७% वृद्धिः भविष्यति ।

आगामिषु २० वर्षेषु सीएमओ-पूर्वसूचनायाः मुख्यविषयाणि सन्ति- १.

  • वैश्विकनागरिकबेडानां वृद्धिः ३.२% वार्षिकदरेण भविष्यति, विमानयानयानस्य अपेक्षया मन्दतरं यतः विमानसेवाः भारकारकान् वर्धयित्वा, प्रतिदिनं स्वविमानानाम् उपयोगस्य घण्टानां संख्यां वर्धयित्वा उत्पादकताम् निरन्तरं वर्धयन्ति

  • वायुमालस्य गतिविश्वसनीयतालाभैः सह अन्येभ्यः मालवाहनरूपेभ्यः अधिकं प्रदर्शनं कुर्वन् अस्ति, तथा च मालवाहकस्य बेडाः २०४३ तमे वर्षे द्वितीयतृतीयांशं वर्धयिष्यन्ति येन वार्षिकवायुमालवृद्धेः ४.१% समर्थनं भविष्यति

विमानयात्राप्रवृत्तयः : १.
  • वैश्विकविमानटिकटस्य औसतमूल्यं २० वर्षपूर्वस्य समानं प्रायः अस्ति, यद्यपि समग्रमूल्यानि द्विगुणीकृतानि सन्ति ।

  • वैश्विकविमानसेवाभिः सेवितानां मार्गानाम् संख्या २०१९ तमे वर्षे पुनः आगता, एतेषु मार्गेषु प्रायः २०% नूतनाः सन्ति, येन विमानन-उद्योगस्य गतिशील-विपण्ये अनुकूलतां प्राप्तुं क्षमता प्रतिबिम्बिता अस्ति

प्रमुखवृद्धिचालकाः : १.
  • पूर्वानुमानकालस्य कालखण्डे उदयमानबाजाराः ऐतिहासिकवृद्धिप्रवृत्तौ पुनः आगच्छन्ति, दक्षिण एशियायां यात्रिकयानयानस्य वृद्धिः ७.४%, तदनन्तरं दक्षिणपूर्व एशिया (७.२%), आफ्रिका (६.४%) च अस्ति


  • यूरेशिया विमानवितरणस्य बृहत्तमं विपण्यं भविष्यति (कुलस्य २२%) ।, तदनन्तरं उत्तर-अमेरिका (२०%) चीनदेश (२०%) च ।

  • एकगलियाराविमानाः २०४३ तमे वर्षे ७१% भागं गृह्णन्ति, ये अल्प-मध्यम-मार्गेषु सेवां कर्तुं तेषां लचीलतायाः उपरि अवलम्बन्ते, पूर्वं कुलम् ३३,३८० नूतनानि विमानानि वितरितानि आसन्

  • वैश्विकविस्तृतशरीरस्य बेडानां द्विगुणाधिकं भविष्यति, यत्र मध्यपूर्वस्य बेडानां ४४% भागः द्विगलियाराविमानानाम् अस्ति ।

सेवानां माङ्गल्यं वर्धितम् : १.
  • बोइङ्ग्-संस्थायाः पूर्वानुमानं यत् नागरिकविमानसेवानां माङ्गं ४.४ खरब-डॉलर्-मूल्यं भविष्यति, यत् कार्यक्षमतायाः उन्नयनार्थं अनुरक्षण-संशोधन-कार्यक्रमैः, डिजिटल-समाधानैः च चालितम् अस्ति

  • यथा यथा विमानयात्रायाः विस्तारः भवति, विशेषतः उदयमानविपण्येषु, नागरिकविमानन-उद्योगाय नूतन-विमानचालकानाम्, अनुरक्षण-कर्मचारिणां, केबिन-दलस्य च समर्थनार्थं प्रायः २५ लक्षं नूतनानां कर्मचारिणां, तत्सम्बद्धानां प्रशिक्षणस्य च आवश्यकता भविष्यति

IT Home Note: बोइङ्ग् १९६१ तः प्रतिवर्षं CMO इति विमोचयति । अस्य प्रकारस्य प्राचीनतमः पूर्वानुमानप्रतिवेदनः इति नाम्ना सीएमओ नागरिकविमानन-उद्योगस्य सर्वाधिकव्यापकं विश्लेषणं मन्यते ।