समाचारं

एप्पल् वित्तीयसाझेदारः ग्रीन डॉट् बैंक् इत्यनेन फेड

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् कैश इत्यादीनां सेवानां कृते एप्पल् इत्यस्य वित्तीयसाझेदारः ग्रीन डॉट् बैंक् इत्यस्य करसज्जीकरणसेवानां कृते फेडरल् रिजर्व् इत्यनेन ४४ मिलियन डॉलरस्य दण्डः कृतः । एप्पल्-सेवायां कस्यापि एप्पल्-सेवायां तेषां भूमिकायाः ​​सह दण्डः असम्बद्धः अस्ति ।



एप्पल्, वालमार्ट इत्यादीनां कम्पनीनां वित्तीयसेवानां समर्थनं कुर्वतां बङ्केषु यूटा-नगरस्य ग्रीन-डॉट्-इत्येतत् अन्यतमम् अस्ति । एप्पल्-संस्थायाः विशाल-नगद-भण्डारस्य अभावेऽपि किस्त-वित्तपोषणम् अथवा एप्पल्-नगद-सौदानां इत्यादीनां उत्पादानाम् प्रस्तावनाय बैंक-साझेदारानाम् उपयोगं कर्तुं कानूनानुसारम् अनिवार्यम् अस्ति । अमेरिकी-सर्वकारेण ज्ञातं यत् ग्रीन-डॉट्-संस्था "अनेक-अनुचित-धोखा-प्रथाः तथा च दोषपूर्ण-उपभोक्तृ-अनुपालन-जोखिम-प्रबन्धन-कार्यक्रमे" संलग्नः अस्ति, यत् स्वयं बैंकेन प्रदत्तानां सेवाभिः सह सम्बद्धम् अस्ति

करसज्जीकरणसेवानां उपयोगं कुर्वतां ग्राहकानाम् करवापसीप्रक्रियासम्बद्धशुल्कं प्रकटयितुं असफलतायाः कारणेन बैंकस्य दण्डः दत्तः फेड् इत्यनेन स्वस्य प्रीपेड डेबिट् कार्ड् उत्पादानाम् विपणने अपि एतादृशीनां धोखाधड़ीप्रथानां उल्लेखः कृतः ।

एप्पल् इत्यस्य अन्ये वित्तीयसाझेदाराः गोल्डमैन् सैच्स् इति संस्था अस्ति, यः प्रारम्भे अमेरिके प्रस्तावितस्य एप्पल् कार्ड् इत्यस्य भागीदारः आसीत्, कनाडादेशस्य वित्तपोषितः अफिर्म च