समाचारं

एनआईपी पञ्चवारं क्रमशः हारितवान् तथा च जङ्गलर ए.के.आई

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्व iG jungler Leyan एकस्मिन् लाइव प्रसारणे प्रकटितवान् यत् सः शिखरसमूहे एकस्मिन् दलेन सह सम्मिलितः भविष्यति, तथा च प्रशंसकवर्गस्य समक्षं प्रकटितवान् यत् सः आधिकारिकघोषणायाः प्रतीक्षां करोति। विभिन्नानां ब्लोगर्-जनानाम् पूर्वप्रकाशनैः सह मिलित्वा एतत् दलं एनआईपी इति अधिकतया सम्भाव्यते । शिखरसमूहं दृष्ट्वा केवलं एनआइपी एव एतावत्पर्यन्तं प्राप्तवान् यत्र तेषां जङ्गलर् परिवर्तनं कर्तव्यं भवति, अन्यथा पूर्णपराजयेन ग्रीष्मकालीनविभाजनस्य समाप्तिः अतीव सम्भाव्यते।



निप्-दलस्य उत्तमं विन्यासः अस्ति यद्यपि सः BLG, TES इत्यादिभिः प्रथमपङ्क्तिदलैः सह तुलनां कर्तुं न शक्नोति तथापि कागदपत्रे अद्यापि बबल-स्पर्धायां स्थानं प्राप्तुं पर्याप्तम् अस्ति वसन्तविभाजनस्य अभिलेखात् न्याय्यं चेत् शीर्षचतुर्णां मध्ये प्राप्तुं शक्नुवन्तं एनआइप् इति सुयोग्यं सशक्तं दलम् अस्ति । परन्तु ग्रीष्मकालीनविभाजने एनआईपी इत्यस्य प्रदर्शनं केवलं समूहचरणस्य द्वितीयस्थानं प्राप्तम्, सम्प्रति ते शिखरसमूहे ०-५ इति क्रमेण अन्तिमस्थानं प्राप्तवन्तः। मुख्यं तु एतत् यत् एनआईपी-कार्यक्रमस्य शेषभागः शीर्षस्थाने स्थापितैः दलैः पूरितः अस्ति, तथा च सच्चा विजयः प्राप्तुं कठिनम् अस्ति ।



ग्रीष्मकालीनविभाजनस्य संस्करणं अतीव विशेषम् अस्ति यत् एडी मिड् लेनर् अस्ति ओपी इत्यस्य तोपानां विमानानाञ्च अतिरिक्तं लुसियान्, द्रावेन् इत्यादयः एडीः सर्वे मध्ये तिष्ठन्ति । तथा सामान्यतया यदि एडी मिड् लेनर् क्रीड्यते तर्हि तस्य युग्मीकरणं मैजिक् कोर जङ्गलर इत्यनेन सह भविष्यति। एनआईपी इति दलं यत् अस्मिन् संयोजने न्यूनतमं उत्तमम् अस्ति । यदा सः गतवर्षे TES मध्ये आसीत् तदा रूकी इत्यस्य आलोचना अभवत् यत् सः लघुबन्दूकानां उपयोगं न जानाति स्म, तथा च सः सम्पूर्णे ग्रीष्मकालीनविभाजने एकमपि क्रीडां न क्रीडति स्म । यतः एडी मिड् लेनर् स्वयं लेन् दमनं कर्तुं बहु केन्द्रितः नास्ति, अपितु मध्यावधिषु अधिकानि लेन्स् विकसितुं, एडी आउटपुट् इत्यस्य उच्चावृत्तेः लाभं गृहीत्वा दलयुद्धेषु क्रीडां गृह्णाति च इदं लेनिंग-चरणस्य समये संचालनं कृत्वा लेनिंग्-चरणस्य अनन्तरं प्रत्यक्षतया जनान् गृह्णाति इति रूकी-क्रीडाशैल्या सह सर्वथा असङ्गतम् अस्ति ।

अकी इत्यस्य जङ्गलकोरः सर्वथा अप्रेक्षणीयः अस्ति सः अतीव विशिष्टः उपकरणजङ्गलकारः अस्ति । प्रारम्भिकपदे ऑनलाइन-रूपेण ताल-निर्माणार्थं विविध-योद्धानां, टङ्कानां च उपयोगः केवलं मध्य-अन्तर-चरणयोः समूहस्य आरम्भे एव भूमिकां निर्वहति वन्यकोरसंस्करणं विविधान् एपी-जङ्गलर्-क्रीडकान् चयनं करोति न केवलं लयः नास्ति, अपितु दलयुद्धानां निबन्धनं अपि अतीव रूक्षम् अस्ति ।



निप् इत्यस्य तलमार्गः नील-कालर-संयोजनः अस्ति, दुर्बलदलानां विरुद्धं तस्य केचन लाभाः भवितुम् अर्हन्ति, परन्तु सशक्तदलानां विरुद्धं सर्वथा अपर्याप्तः अस्ति । सम्पूर्णस्य दलस्य उपरि दबावः शान्जी इत्यस्य उपरि अस्ति, परन्तु एकः शीर्षलेनरः किं परिवर्तयितुं शक्नोति अतः एनआईपी अधिकतया अधः एव अन्ते गमिष्यति, ततः निर्वाणसमूहे शीर्षस्थाने स्थापितैः दलैः सह स्पर्धां कुर्वन् स्थानस्य युद्धे प्रवृत्तः भविष्यति ऋतुस्य कृते।

एनआईपी-इत्यस्य वर्तमानस्थित्या पदयुद्धमपि विजयस्य गारण्टीं दातुं न शक्नोति, अतः ते लेयान्-इत्यस्य परिचयं कर्तुं चितवन्तः । लेयानस्य शक्तिः शीर्ष-स्तरीयः नास्ति, परन्तु सः अस्य संस्करणस्य कृते अतीव उपयुक्तः अस्ति, यतः सः जङ्गल-पृष्ठभूमियुक्तः खिलाडी अस्ति, तस्य जङ्गल-निष्कासन-दक्षता अतीव उच्चा अस्ति, यत् न्यूनातिन्यूनं विलम्बित-चरणस्य उत्पादनस्य गारण्टीरूपेण कार्यं कर्तुं शक्नोति तस्मिन् एव काले लेयान् वसन्तक्रीडायां iG इत्यत्र योद्धा जङ्गलररूपेण अत्यन्तं उत्तमं प्रदर्शनं कृतवान्, तस्य लयस्य च उत्तमं ग्रहणम् आसीत् । यद्यपि मध्यावधिकाले प्रायः नष्टस्य पुरातनसमस्या अस्ति तथापि इदानीं जङ्गलं अवगन्तुं न शक्नोति अकी इत्यस्मात् बहु श्रेष्ठम्। अपि च, लेयान्, रूकी च किञ्चित्कालं यावत् सङ्गणकस्य सहचरौ स्तः, S10 इत्यस्मिन् तेषां सहकार्यं च अत्यन्तं उत्तमम् अस्ति, तत्र च रनिंग-इन्-समस्या नास्ति ।

परन्तु वसन्तविभाजने लीगतः द्विक्रीडानिलम्बनेन दण्डः प्राप्तः निप्-नगरे अपि तस्य क्रीडनस्य बहवः अवसराः न प्राप्ताः । एनआईपी कृते च एषः अन्तिमः अवसरः अस्ति। यदि प्रतिस्थापनप्रभावः उत्तमः अस्ति तर्हि ते प्लेअफ्-क्रीडायां प्रवेशं कृत्वा वैश्विक-अन्तिम-क्रीडायाः टिकटार्थं स्पर्धां कर्तुं शक्नुवन्ति ।