समाचारं

खिलाडयः "प्रथमवंशजानां" आह्वानं कुर्वन्ति यत् ते स्टार वार्स् डोजो इत्यस्य सदृशानि गिल्ड्-प्रवर्तनं कुर्वन्तु

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना नेक्सनस्य निधिग्राहकशूटिंग्-क्रीडा “First Descendant” इति निष्ठावान् प्रशंसकानां समूहं आकर्षितवान् । क्रीडायां समृद्धाः विविधाः च चरित्रं कौशलं च परिवेशाः क्रीडकाः तस्मिन् निमग्नाः भवितुं रोमाञ्चकारीं युद्धानुभवं च आनन्दयितुं शक्नुवन्ति ।

किञ्चित्कालं यावत् क्रीडित्वा क्रीडकाः क्रीडानुभवं कथं सुधारयितुम् इति चर्चां आरब्धवन्तः, नूतनं विशेषतां प्रवर्तयितुं प्रथमवंशजं नूतनासु ऊर्ध्वतासु धकेलितुं शक्नोति इति च सहमताः सन्ति एकः खिलाडी विशेषतया सूचितवान् यत् "Warframe" इत्यस्य "Dojo" इत्यस्य सदृशं गिल्ड्-व्यवस्था अस्मिन् ऑनलाइन-शूटिंग्-क्रीडायां कार्यान्वितव्यम् इति ।


"Dojo" इति Warframe इत्यस्य अद्वितीयं गिल्ड् प्रणाली अस्ति, यत् प्रत्येकं गिल्ड् अनुकूलनीयं स्थायी आधारं प्रदाति । प्रथमवंशजानां कृते अपि एतादृशी व्यवस्था परिपूर्णा अस्ति।

"प्रथमवंशजाः" "Warframe" इत्यस्य अनुभवात् शिक्षितुं शक्नुवन्ति तथा च अनुकूलनीयं गिल्ड् प्रणालीं निर्मातुम् अर्हन्ति । क्रीडायाः प्रत्येकस्य वंशजस्य कृते अनुकूलनीयः क्षेत्रः भवितुम् अर्हति, अथवा व्यापारस्य, शिल्पस्य च साझीकृतं स्थानं अपि भवितुम् अर्हति । अपि च अस्याः व्यवस्थायाः लाभः केवलं व्यक्तिगतकक्षेषु एव सीमितः नास्ति । Warframe इत्यस्य "Dojo" इत्यत्र एकः शोधप्रयोगशाला अस्ति या सम्पूर्णस्य गिल्डस्य कृते शक्तिशालिनः वस्तूनि अनलॉक् कर्तुं शक्नोति, प्रथमवंशजः अपि एतत् विशेषतां प्रवर्तयितुं शक्नोति ।

एकः प्रशंसकः स्वविचारं अन्वेषणं च साझां कर्तुं Reddit -इत्यत्र गतवान्, समुदायं क्रीडायां गिल्ड्-व्यवस्थायाः आरम्भस्य विषये तेषां विचारान् पृष्टवान् । अनेके क्रीडकाः समर्थनं प्रकटितवन्तः यत् एतत् केवलं क्रीडायाः कृते एव हितकरं भविष्यति इति । यद्यपि नेक्सन् इत्यनेन पुष्टिः न कृता यत् क्रीडायां गिल्ड्-व्यवस्था समाविष्टा भविष्यति वा इति तथापि प्रशंसकाः आशां कुर्वन्ति यत् ते क्रीडकानां स्वरं श्रोष्यन्ति इति ।


नूतनक्रीडारूपेण प्रथमवंशजस्य गिल्डपक्षः सहितं बहुषु क्षेत्रेषु सामग्रीयाः अभावः अस्ति । परन्तु क्रीडायाः क्षमता अनिर्वचनीयम् अस्ति, यथा यथा प्रशंसकवर्गः वर्धते, नूतना सामग्री च प्रवर्तते तथा तथा गिल्ड्-व्यवस्था अपि प्रवर्तयितुं शक्यते