समाचारं

केन्द्रीयबैङ्कस्य "व्याजदरे कटौती" १० आधारबिन्दुभिः: अस्य अर्थः न भवति यत् दीर्घकालीनबाण्ड्-उत्पादने न्यूनतायाः स्थानं वर्तते।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखक झू युटिंग सम्पादक लियू पेंग

जुलैमासस्य २२ दिनाङ्के केन्द्रीयबैङ्केन मुक्तविपण्यव्यापारघोषणा जारीकृता, यत्र ७ दिवसीयं मुक्तविपण्यं इतः परं उद्घाटितं भविष्यति इति घोषितम् ।विपर्यय रेपोसंचालनं नियतव्याजदरं परिमाणनिविदां च स्वीकुर्वति, परिचालनव्याजदरं च १.८% तः १.७% यावत् समायोजितं भवति ।

बोलीपद्धतेः समायोजनस्य अतिरिक्तं मुक्तबाजारे ७ दिवसीयपुनर्क्रयणसञ्चालनस्य व्याजदरेण अपि १० आधारबिन्दुभिः न्यूनता अभवत्, यत् अगस्त २०२३ तः प्रथमं समायोजनम् अस्ति

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् 7 दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरे 10bp कटौती वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं अपि सहायकं भविष्यति।

पूर्वं राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् द्वितीयत्रिमासे मम देशः...सकल घरेलू उत्पाद वर्षे वर्षे वृद्धिः ४.७% आसीत्, यत् प्रथमत्रिमासे अपेक्षया मन्दतरम् आसीत् विशेषतः गृहेषु उपभोगस्य पुनरुत्थानम् तुल्यकालिकरूपेण दुर्बलम् आसीत् । केन्द्रीयबैङ्कस्य निर्णायकव्याजदरे कटौती आर्थिकपुनरुत्थानस्य समर्थनार्थं मौद्रिकनीतेः दृढनिश्चयं प्रदर्शयति तथा च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "वर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं" आवश्यकतायाः सकारात्मकप्रतिक्रिया अस्ति " " .

विशेषज्ञाः अवदन् यत् नीतिव्याजदरेषु न्यूनता वित्तीयबाजारस्य माध्यमेन क्रमेण वास्तविक अर्थव्यवस्थायां प्रसारिता भविष्यति, येन व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धितं भविष्यति, सकारात्मका आर्थिकपुनरुत्थानस्य समेकनं भविष्यति, दीर्घकालीनबाण्ड्-उत्पादनस्य पतनस्य नकारात्मकचक्रं च भङ्गः भविष्यति अपेक्षाणां दुर्बलीकरणं च।

अस्मिन् विषये उद्योगस्य अन्तःस्थजनाः अवदन् यत् ७ दिवसीयस्य विपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरे न्यूनतायाः अर्थः दीर्घकालीनबाण्ड्-उत्पादने न्यूनतायाः स्थानं नास्ति इति न भवति।

केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य ब्याजदरे न्यूनीकरणस्य उद्देश्यं प्रतिचक्रीयसमायोजनं वर्धयितुं अल्पकालीनआर्थिकस्य उतार-चढावस्य सुचारुरूपेण च मध्यमदीर्घकालीनरूपेण भवतिबन्धनम्प्रतिफलस्य उपजः अधिकदीर्घकालीन-आर्थिक-प्रवृत्तिः प्रतिबिम्बयति, तस्य मूल्याङ्कनं पार-चक्रीय-दृष्टिकोणेन करणीयम् ।

उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं, अस्मिन् दौरस्य दीर्घकालीन-बाण्ड्-व्याजदरेषु निरन्तरं न्यूनतायाः कारणात् पूर्वमेव अस्य व्याजदरे कटौतीयाः अपेक्षाः समाविष्टाः सन्ति, अपि च महत्त्वपूर्णतया अतिक्रान्ताः अपि अभवन्, अस्य अर्थः न भवति यत् 7-दिवसीय-विपरीत-पुनर्क्रयणस्य व्याज-दरः क्षयस्य अनन्तरं परिचालनस्य निरन्तरं पतनं आवश्यकम् अस्ति।

वस्तुतः वर्तमानदीर्घकालीनबन्धनव्याजदरः अतीव न्यूनः अस्ति, विदेशीयमाध्यमेन सामान्यतया तेषु जोखिमेषु ध्यानं दत्तम् यत् दीर्घकालीनबन्धनव्याजदरः अत्यल्पः अस्ति, आत्मनः कारणं च सुलभम् अस्ति -दुर्बल-अपेक्षाणां पूर्तिः, अस्माकं देशस्य अर्थव्यवस्थायाः च मौलिकाः दीर्घकालं यावत् उत्तमाः सन्ति।

केन्द्रीयबैङ्केन कृता एषा व्याजदरे कटौती आर्थिकपुनरुत्थानस्य समर्थने सहायकं भविष्यति तथा च मध्यकालात् दीर्घकालीनपर्यन्तं वर्धयिष्यतिआर्थिकापेक्षाः, यत् दीर्घकालीनव्याजदरेषु पुनर्प्राप्तिम् अपि चालयितुं साहाय्यं करिष्यति।

अपेक्षा अस्ति यत् केन्द्रीयबैङ्कः भविष्ये व्यापकनीतीः अपि कार्यान्वयिष्यति, आवश्यकतायां सर्वकारीयबाण्ड् ऋणं विक्रयणं च करिष्यति, बन्धकविपण्ये जोखिमस्य सञ्चयं शीघ्रं सम्यक् करिष्यति, अवरुद्धं च करिष्यति, सामान्यं ऊर्ध्वं प्रवणं उपजवक्रं च निर्वाहयिष्यति। केन्द्रीयबैङ्कः निर्धारितः अस्ति, विपण्यप्रत्याशानां स्थिरीकरणाय उपायाः च सन्ति ।

अपरपक्षे, मुक्तबाजारसञ्चालनव्याजदरं स्पष्टतया वदन् 7 दिवसीयविपरीतपुनर्क्रयणदरस्य नीतिगुणान् सुदृढं कर्तुं साहाय्यं करिष्यति।

मुक्तबाजारस्य बोलीविधिषु मूल्यनिविदा, परिमाणनिविदा च भवति ।

पूर्वं केन्द्रीयबैङ्कस्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनेषु मूल्यनिविदाप्रयोगः भवति स्म यद्यपि विजयदरः अधिकांशकालं अपरिवर्तितः एव आसीत् तथापि स्पष्टव्याजदरसंकेतान् विमोचयितुं दैनिकरूपेण परिचालनस्य आवश्यकता आसीत्

मुक्तबाजारे 7-दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं गृहीतम् इति विचार्य, नीतिव्याजदरस्य अधिकारं वर्धयितुं तथा च प्रभावीरूपेण विपण्यप्रत्याशान् स्थिरीकर्तुं, अनुकूलनं आवश्यकं भवति नियतव्याजदरेण बोलीविधिः, परिमाणबोली, स्पष्टसञ्चालनं च व्याजदरेण, यत् विपण्य-उन्मुखव्याजदरनियन्त्रणतन्त्रे सुधारस्य अपि अभिव्यक्तिः अस्ति