समाचारं

चीनस्य प्रदर्शनस्य न्यूनता, विक्रयसङ्घर्षः च, यूनिक्लो विदेशेषु विपण्येषु नूतनानां चुनौतीनां सामनां करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० वर्षाणाम् अधिकं पूर्वं यूनिक्लो-संस्थायाः संस्थापकः तादाशी यानाई इत्यनेन अवगतम् यत् यूनिक्लो केवलं स्थानीयबाजारे व्यापारं कृत्वा वस्त्रविशालकायः न भवितुम् अर्हति, अतः सः विदेशेषु विपण्यविस्तारस्य योजनां कृतवान्

२००१ तमे वर्षे यूनिक्लो-संस्थायाः प्रथमः विदेशीय-भण्डारः यूके-देशे उद्घाटितः, तदनन्तरवर्षे चीनदेशे प्रथमः भण्डारः शाङ्घाई-नगरे उद्घाटितः । २०२३ वित्तवर्षे विदेशेषु यूनिक्लो-व्यापारस्य विक्रय-अनुपातः प्रथमवारं ५०% अतिक्रान्तवान् । तेषु चीनदेशस्य ४०% अधिकं भागः अस्ति ।

अस्मिन् कोऽपि संदेहः नास्ति यत् चीनदेशः फास्ट् रिटेलिंग् ग्रुप् (यूनिक्लो इत्यस्य मूलकम्पनी) इत्यस्य विदेशविपण्यस्य महत्त्वपूर्णः भागः अस्ति तथा च विदेशेषु विकासाय महत्त्वपूर्णः इञ्जिनः अस्ति। परन्तु अधुना, विपण्यं स्थगितम् इति दृश्यते।

फास्ट् रिटेलिंग् ग्रुप् इत्यस्य सीएफओ ओकाजाकी ताकेरु इत्यनेन पूर्वं प्रदर्शनसभायां भविष्यवाणी कृता यत् चीनस्य मुख्यभूमिबाजारः हाङ्गकाङ्गबाजारः च वर्षस्य उत्तरार्धे राजस्वस्य न्यूनतां लाभस्य च तीव्रक्षयः च निर्वाहयिष्यति।

उपलब्धयः नूतनानि उच्चतमानि अभवन्, जापानदेशं गच्छन्तः पर्यटकाः क्रीणन्ति, क्रीणन्ति, क्रीणन्ति

प्रथमः यूनिक्लो-भण्डारस्य जन्म १९८४ तमे वर्षे जूनमासे अभवत्, यत् अस्मिन् वर्षे सम्यक् ४० वर्षाणि पूर्णानि सन्ति । विगत ४० वर्षेषु व्यापारस्य मार्गः सुचारुः न अभवत् । जापानदेशे फास्ट् रिटेलिंग् इत्यनेन १९९७ तमे वर्षे "SOPQLO" तथा "FAMIQLO" इत्यादीनि नूतनानि व्यापारस्वरूपाणि प्रारब्धानि, परन्तु एकवर्षे एव निवृत्तं कर्तुं निर्णयः कृतः । २००२ तमे वर्षे फास्ट् रिटेलिंग् इत्यनेन "SKIP" इति ब्राण्ड् इत्यस्य अन्तर्गतं शाकानां, फलानां, अन्येषां खाद्यानां च ऑनलाइन विक्रयणं आरब्धम्, २००४ तमे वर्षे अपि निवृत्तम् ।

अद्यत्वे वस्त्रविक्रयणस्य विषये "एकमनः" इति फास्ट् रिटेलिंग् इति संस्था विश्वे ३५०० भण्डारं संचालयति, यस्य कुलविपण्यमूल्यं १२.७ खरब येन् अस्ति विगतकेषु वर्षेषु अपि फास्ट् रिटेलिंग् इत्यस्य कार्यप्रदर्शने निरन्तरं सुधारः अभवत् ।

गतवर्षस्य अक्टोबर् मासे फास्ट् रिटेलिंग् इत्यनेन २०२३ वित्तवर्षस्य आँकडानि प्रकाशितानि ।समेकितविक्रयः वर्षे वर्षे २०% वर्धितः २.७६६५ खरब येन यावत् अभवत्, शुद्धलाभः च वर्षे वर्षे ८% वर्धितः २९६.२ अरब येन यावत् अभवत् तस्मिन् समये कम्पनी घोषितवती यत् वित्तवर्षे २०२४ (अगस्त २०२४ समाप्तम्) समेकितविक्रयः (अन्तर्राष्ट्रीयलेखामानकाः) ३.०५ खरब येन् यावत् भवितुं शक्नुवन्ति, यत् पूर्ववित्तवर्षात् १०% वृद्धिः अस्ति, येन ३ खरब येन् चिह्नं भङ्गं कृतम् प्रथमवारं ।

प्रदर्शनस्य वृद्ध्या अपि यानाई तादाशी जापानदेशस्य धनीतमः पुरुषः भवितुं साहाय्यं कृतवती । २०२४ तमे वर्षे फोर्ब्स् इत्यनेन प्रकाशितस्य नवीनतमस्य "जापान अरबपतिसूचौ" यानाई मसारु ३८ अरब अमेरिकी डॉलरस्य शुद्धसम्पत्त्या सर्वाधिकधनवान् इति स्थानं प्राप्तवान्, यत् २०२३ तमे वर्षे २.६ अब्ज अमेरिकी डॉलरस्य वृद्धिः अस्ति

वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासे (मार्च-मे २०२४ यावत्) नवीनतमपरिणामाः दर्शयन्ति यत् फास्ट् रिटेलिंग् इत्यस्य कुलव्यापकं आयं २,३६६.५ अरब येन यावत् अभवत्, यत् अस्मिन् अवधिमध्ये वर्षे वर्षे १०.४% वृद्धिः अभवत् येन, वर्षे वर्षे ३१.२% वृद्धिः ।

जनसंख्याक्षयस्य कारणेन फास्ट् रिटेलिंग् चरमवृद्धेः चिन्ता अभवत् तदतिरिक्तं जापानदेशे क्रमशः मूल्यवृद्धेः कारणात् उपभोक्तृणां कार्याणां विषये "जीवनरक्षाजागरूकता" गृहेषु आयव्ययस्य निर्वाहार्थं आवश्यकी जागरूकता च वर्धिता अस्ति , फास्ट् रिटेलिंग् इत्यनेन आगच्छन्तानाम् पर्यटकानाम् (जापानं गच्छन्तीनां विदेशिनां) आवश्यकताः गृहीताः, जापानदेशे यूनिक्लो इत्यस्य घरेलुविक्रयः अस्मिन् समये अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

जापानदेशं गच्छन्तीनां पर्यटकानां माङ्गल्याः विक्रयः वर्धितः अस्ति । जापानस्य घरेलुविक्रये शुल्कमुक्तविक्रयस्य अनुपातः एकस्मिन् वर्षे प्रायः त्रिगुणं जातः, ७% तः ८% यावत् अभवत् । ओकाजाकी केन् इत्यनेन जापानदेशे यूनिक्लो इत्यस्य विषये वित्तीयप्रतिवेदनस्य विषये बोधितं यत् शुल्कमुक्तविक्रयस्य गतिः उत्तमः अस्ति तथा च जापानदेशे यूनिक्लो इत्यस्य राजस्ववृद्धौ योगदानं दत्तवान्।


यूरोपं अमेरिकां च भवतः अग्रिमविरामरूपेण सट्टेबाजी?

यद्यपि स्थानीयविक्रयः पुनः उत्थितः अस्ति तथापि फास्ट् रिटेलिंग् इत्यस्य विदेशविपण्यव्यापारः सम्प्रति जापानदेशस्य व्यापारात् अधिकः अस्ति । वित्तीयप्रतिवेदनानुसारं यूनिक्लो इत्यस्य विदेशव्यापारविक्रयः जापानदेशस्य घरेलुविक्रयस्य १.५ गुणा अस्ति ।

"यदि वर्धयितुं न शक्नोति तर्हि मृत्युः इति अर्थः" इति २००३ तमस्य वर्षस्य अक्टोबर्-मासे यनाई मसरुः अवदत् । Yanai Tadashi’s goal is also to build Fast Retailing into a truly global international group सः एकदा जापानी स्थानीयमाध्यमेन सह साक्षात्कारे अवदत् यत् जापानदेशे न्यूनाः न्यूनाः च युवानः सन्ति तथा च कम्पनीयाः वैश्वीकरणं करणीयम्

कम्पनी २०३० तमे वर्षे वैश्विकप्रबन्धने विदेशिनां अनुपातं ८०% यावत् वर्धयितुं योजनां करोति, तथा च कार्यकारीनिदेशकानां मध्ये विदेशिनां अनुपातं ४०% यावत् वर्धयिष्यति विद्यालयनियुक्तिः वा सामाजिकनियुक्तिः वा, फास्ट् रिटेलिंग् इत्यनेन परिकल्पितः करियरनियोजनमार्गः भण्डारकर्मचारिभ्यः आरभ्य, ततः सम्पूर्णस्य क्षेत्रस्य प्रभारीप्रबन्धकानां कृते, ततः प्रत्येकस्य देशस्य क्षेत्रस्य च मुख्यकार्यकारीपदाधिकारिभ्यः (CEO) यावत् भवति। रसदः, उत्पादविकासः इत्यादिषु विभागेषु प्रत्येकं विभागस्य निरीक्षणं कुर्वतः निदेशकस्य यावत् पदोन्नतिः सम्भवति ।

चीनीयविपण्यं महत्त्वपूर्णः भागः अस्ति । २०२३ वित्तवर्षे विदेशेषु यूनिक्लो-व्यापारे चीनदेशस्य ४३%, दक्षिणपूर्व एशिया ३१%, उत्तर-अमेरिका-युरोप-देशयोः २६% भागः च अस्ति ।

उद्घाटितानां भण्डाराणां संख्यायाः दृष्ट्या चीनदेशः अपि "अतिशयेन लाभं" दर्शयति । एकदा सूचोव सिक्योरिटीज (हाङ्गकाङ्ग) इत्यनेन यूनिक्लो इत्यस्य विषये शोधप्रतिवेदने उल्लेखः कृतः यत् २०१३ वित्तवर्षात् वर्तमानपर्यन्तं यूनिक्लो चीनस्य तीव्रराजस्ववृद्धिः मुख्यतया उद्घाटितानां भण्डाराणां संख्यायाः कारणेन भवति चीनदेशे भण्डारस्य संख्या वित्तवर्षे २०१३ मध्ये २८० तः २०२३ वित्तवर्षे १,०३१ यावत् वर्धिता, यत्र चक्रवृद्धिः १३.९% अभवत्, येन समग्रराजस्वं १७.४% चक्रवृद्धिवृद्धिदरं यावत् अभवत्

परन्तु अस्मात् वर्षात् आरभ्य यूनिक्लो इत्यस्य द्रुतगतिना विदेशविपण्येषु विस्तारं चालयन् अश्ववाहनः “मन्द” प्रवृत्तिं दर्शयितुं आरब्धवान् । तृतीयत्रिमासिकप्रतिवेदने तीव्रवृद्धेः पृष्ठभूमितः वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य एकत्रिमासिकस्य कालखण्डे मुख्यभूमिचीनदेशे तथा चीनदेशस्य हाङ्गकाङ्गदेशे यूनिक्लो इत्यस्य राजस्वस्य न्यूनता अभवत्, परिचालनलाभेषु महती न्यूनता अभवत्, समानभण्डारस्य विक्रयः च संकुचितः अभवत्

ओकाजाकी केन् अवदत् यत् - "(चीनी उपभोक्तृणां) उपभोगस्य इच्छा मन्दं भवति, स्थानीयानि आवश्यकतानि पूरयन्तः उत्पादानाम् रचना पर्याप्तं नास्ति, विक्रयः च संघर्षं कुर्वन् अस्ति।

चीनीयविपण्ये पूर्वं अतिनिर्भरता कम्पनीयाः स्थायिकार्यक्रमाय जोखिमः भविष्यति, जापानीस्थानीयमाध्यमेषु च स्वराः किण्वनं कुर्वन्ति। केचन जापानीमाध्यमाः मन्यन्ते यत् चीनदेशे पारम्परिकसंस्कृतेः आधुनिकशैल्यां समावेशस्य "राष्ट्रीयप्रवृत्तिः" उपभोगप्रवृत्तिः दिने दिने विस्तारं प्राप्नोति चीनदेशस्य उपभोक्तारः क्रमेण आन्तरिकवस्तूनि क्रीणन्ति, केचन विदेशेषु ब्राण्ड्-संस्थाः संघर्षं कुर्वन्ति । जापानदेशस्य केचन घरेलुप्रतिभूतिविश्लेषकाः अवदन् यत् (Uniqlo) इत्यस्य वर्तमानं चीनीयविपण्यम् अद्यापि उत्तमम् अस्ति, परन्तु “राष्ट्रीयप्रवृत्तेः प्रभावे ध्यानं दातव्यम्” इति।

ओकाजाकी केन् इत्यनेन पूर्वं उक्तं यत् विगतकेषु वर्षेषु यूनिक्लो प्रथमस्तरीयनगरेभ्यः द्वितीयस्तरस्य तृतीयस्तरस्य च नगरेभ्यः विस्तारं कृतवान्, प्रतिवर्षं १०० भण्डाराः उद्घाटितवान्, परन्तु २०२३ वित्तवर्षे चीनस्य व्यवसाये प्रत्येकस्य भण्डारस्य राजस्वं न्यूनीकृतम् २०१९ वित्तवर्षस्य तुलने ३% । "ब्राण्ड्-प्रचारे भूमिकां कर्तुं न शक्नुवन्ति ये भण्डाराः अपि बहुसंख्याकाः सन्ति।" भण्डारस्य लाभप्रदतायां न्यूनतायाः कारणात् फास्ट् रिटेलिंग् इत्यनेन चीनदेशे यूनिक्लो इत्यस्य भण्डारस्य उद्घाटनस्य रणनीतिः समायोजितुं बाध्यता अभवत् यत् एतत् हानिकारकभण्डारं बन्दं कृत्वा उत्तमस्थानेषु भण्डारं उद्घाट्य भण्डारस्य लाभप्रदतायां सुधारं करिष्यति। फास्ट रिटेलिंग् इत्यस्य विशिष्टा योजना अस्ति यत् आगामिषु २ तः ३ वर्षेषु हानिकारकं यूनिक्लो-भण्डारं बन्दं कृत्वा उच्च-यातायात-प्रधानस्थानेषु क्षेत्रेषु स्वस्य भण्डारं केन्द्रीक्रियते |.

२०२३ तमस्य वर्षस्य सितम्बरमासे ४५ वर्षीयः त्सुका ओसुके यूनिक्लो-सञ्चालन-कम्पनीयाः अध्यक्षत्वेन कार्यभारं स्वीकृतवती । उद्योगस्य मतं यत् त्सुकागोशी इत्यस्य महती उपलब्धिः यूनिक्लो इत्यस्य अमेरिकीव्यापारस्य लाभप्रदतां प्राप्तुं नेतृत्वं करोति । २००५ तमे वर्षे अमेरिकादेशे प्रवेशात् परं यूनिक्लो इत्यस्य धनहानिः अभवत्, तथा च २०२२ वित्तवर्षे (२०२२ अगस्तमासे समाप्तम्) प्रथमवारं लाभप्रदतां प्राप्तवान् ।

त्सुकोशी इत्यनेन "उत्तर-अमेरिका-देशस्य व्यापारः संरचनात्मक-सुधारात् विकास-पदे प्रविष्टः" इति बोधयति स्म, विदेशेषु व्यापारस्य विकासं त्वरितं करिष्यति इति एकदा येषां यूरोपीय-अमेरिका-विपणानाम् आकारः न्यूनः कर्तव्यः आसीत्, ते विस्तारस्य कालखण्डे प्रविष्टाः सन्ति । कम्पनी अपेक्षां करोति यत् यूरोपे परिचालन-आयस्य समकक्षं विक्रयणं २०२४ वित्तवर्षे २५० अरब येन यावत् भविष्यति, यत् पूर्ववित्तवर्षस्य अपेक्षया ३०% अधिकम् अस्ति