समाचारं

चीनदेशस्य विद्युत्वाहनानि दक्षिणपूर्व एशियायां “नवीनतरङ्गं” प्रस्थापयन्ति स्म

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१५ जुलै दिनाङ्के कम्बोडियादेशस्य प्रधानमन्त्री हुन् मनाई इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् सः चीनदेशस्य कारकम्पन्योः BYD Asia Pacific Auto Sales Division इत्यस्य महाप्रबन्धकेन Liu Xueliang इत्यनेन सह मिलितवान् इति। BYD कम्बोडियादेशे विद्युत्वाहनसंयोजनसंस्थाने निवेशं कर्तुं योजनां करोति, यस्य वार्षिकसंयोजनक्षमता २०,००० वाहनानां अनुमानितम् अस्ति । हाङ्ग मनाई इत्यनेन उक्तं यत् कम्बोडियादेशे संयोजिताः BYD विद्युत्वाहनानि न केवलं घरेलुविपण्यस्य आपूर्तिं करिष्यन्ति, अपितु अन्यदेशेषु क्षेत्रेषु च निर्यातं करिष्यन्ति।

पूर्वं जूनमासे आयोजिते "राष्ट्रीयलघुमध्यमसूक्ष्मउद्यमदिवसस्य" कार्यक्रमे हाङ्गमनाई इत्यनेन उक्तं यत् BYD इत्यस्य निवेशयोजना कम्बोडियादेशस्य आर्थिकसंसाधनानाम् उत्पादनशृङ्खलानां च विविधतां कर्तुं साहाय्यं करिष्यति। आशास्ति यत् कम्बोडियादेशे निवेशं कुर्वन्तः बृहत्कम्पनयः लघुमध्यमसूक्ष्म उद्यमैः सह सम्पर्कं स्थापयित्वा तान् आपूर्तिशृङ्खलायां एकीकृत्य स्थापयितुं शक्नुवन्ति।

कम्बोडिया-राज्यस्य रॉयल-अकादमी-संस्थायाः अर्थशास्त्री हाङ्ग-वाना इत्यस्य मतं यत् यदि एतत् संयोजन-संयंत्रं सफलतया सम्पन्नं भवति तर्हि कम्बोडिया-देशस्य अन्तर्राष्ट्रीय-प्रतिबिम्बं बहु वर्धयिष्यति कारखानानिर्माणद्वारा आर्थिकविकासः देशस्य करराजस्वं वर्धयितुं अधिकानि रोजगारस्थानानि च सृजति । होङ्गवाना इत्यनेन दर्शितं यत् यद्यपि वाहनसङ्घटनकार्य्ये उच्चतकनीकीकौशलस्य आवश्यकता भवति तथापि कम्बोडियादेशे अन्तिमेषु वर्षेषु बहूनां श्रमबलानाम् संवर्धनं कृतम् अस्ति तथा च संयोजनकार्यं नियन्त्रयितुं मानवसंसाधनं पर्याप्तम् अस्ति। "एते कारखानाः तान्त्रिकक्षेत्रेषु विभिन्नेषु स्तरेषु रोजगारस्य सृजनं करिष्यन्ति तथा च बहूनां श्रमबलानाम् अवशोषणं करिष्यन्ति इति सः अजोडत् यत् विद्युत्वाहनानां स्थानीयं उत्पादनं संयोजनं च कम्बोडियादेशस्य जनाः कारक्रयणकाले अधिकानुकूलमूल्यानां आनन्दं लब्धुं अपि शक्नुवन्ति।

कम्बोडिया-देशस्य श्रम-व्यावसायिक-प्रशिक्षण-मन्त्रालयस्य प्रवक्ता कदानः अवदत् यत् - "विद्युत्-वाहनानां उत्पादनेन न केवलं कम्बोडिया-उद्योगस्य विकासः प्रवर्धितः भविष्यति, अपितु युवानां कृते रोजगारस्य विस्तृताः अवसराः अपि प्राप्यन्ते । विशेषतः ये युवानः व्यावसायिककौशलं प्राप्य तकनीकीशिक्षां प्राप्नुयुः अस्मिन् उदयमान-उद्योगे प्रवेशस्य अवसराः व्यावसायिककौशलयुक्तं युवाकार्यबलं संवर्धयितुं रोजगारस्य अवसरैः च संवर्धयितुं सर्वकारस्य नीतिलक्ष्यस्य अनुरूपाः सन्ति।”.

कम्बोडियादेशे विद्युत्वाहनपारिस्थितिकीतन्त्रस्य निर्माणार्थं २०५० तमे वर्षे कार्बनतटस्थतां प्राप्तुं देशस्य लक्ष्यस्य सेवायै कम्बोडियासर्वकारेण "विद्युत्वाहनक्षेत्रे विकासनीतिः (२०२४-२०३०)" इति नीतेः उद्देश्यं चरणबद्धरूपेण व्यापकं विद्युत्वाहनपारिस्थितिकीतन्त्रं स्थापयितुं विकसितुं च अस्ति, यत्र कम्बोडियादेशे विद्युत्वाहनसंयोजनसंस्थानानि, भागनिर्माणसंस्थानानि, विद्युत्वाहनचार्जिंगस्थानकजालं च स्थापयितुं निवेशं आकर्षयितुं च अस्ति २०३० तमे वर्षे विद्युत्वाहनानां कुलसंख्या ३०,००० यावत् वर्धयितुं सर्वकारस्य योजना अस्ति, येषु २५,००० गृहविद्युत्वाहनानि, ५,००० वाणिज्यिकविद्युत्वाहनानि च सन्ति

कम्बोडियादेशस्य लोकनिर्माणपरिवहनमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासपर्यन्तं कम्बोडियादेशे पञ्जीकृतविद्युत्वाहनानां संख्या केवलं १६१४ एव आसीत्, परन्तु अस्य वर्षस्य प्रथमार्धे नूतनपञ्जीकरणानां संख्या पञ्चगुणाधिका आसीत् गतवर्षस्य अपि तस्मिन् एव काले ५०८% वृद्धिः अभवत् । कम्बोडियादेशे त्रयः सर्वाधिकं लोकप्रियाः विद्युत्कारब्राण्ड् चीनदेशस्य BYD, जापानस्य टोयोटा, अमेरिकादेशस्य टेस्ला च सन्ति ।

BYD इत्यादयः चीनीयकम्पनयः दक्षिणपूर्व एशियायां सक्रियरूपेण स्वस्य उपस्थितिं विस्तारयन्ति, तेषां प्रभावः च अस्मिन् क्षेत्रे विस्तारं प्राप्नोति । थाईलैण्ड्देशे BYD इत्यनेन कारनिर्माणस्य, संयोजनस्य च संयंत्रं स्थापितं यत् अयं संयंत्रः आधिकारिकतया जुलै-मासस्य ४ दिनाङ्के कार्यान्वितः अभवत्, यत्र वार्षिकं १५०,००० वाहनानां उत्पादनक्षमता अस्ति, तत्र १०,००० कार्याणि सृज्यन्ते इति अपेक्षा अस्ति इन्डोनेशियादेशे BYD इत्यनेन स्वस्य विद्युत्वाहनकारखानस्य स्थलरूपेण औद्योगिकनिकुञ्जं "सुबाङ्ग स्मार्टसिटी" इति चयनं कृतम् अस्ति, अस्य कारखानस्य क्षेत्रफलं १०८ हेक्टेयरात् अधिकम् अस्ति, २०२६ तमस्य वर्षस्य जनवरीमासे कार्याणि आरभ्यत इति अपेक्षा अस्ति

म्यान्मारदेशे यथा यथा इन्धनस्य मूल्यं वर्धते तथा च पर्यावरणसंरक्षणविषये जनानां जागरूकता वर्धते तथा तथा अधिकाधिकाः जनाः विद्युत्वाहनानि स्वस्य मुख्ययानसाधनरूपेण चयनं कर्तुं आरभन्ते विद्युत्वाहनानि पर्यावरणसंरक्षणं, ऊर्जाबचनं, सुविधाजनकं अनुरक्षणं, न्यूनकोलाहलं च इत्यादीनां महत्त्वपूर्णलाभानां कारणेन उपभोक्तृषु व्यापकं अनुकूलतां प्राप्तवन्तः सम्प्रति म्यांमारस्य उद्योगमन्त्रालयः प्रासंगिकपरिकल्पनानां प्रचारार्थं अग्रणीः अस्ति तथा च पारम्परिकानां टैक्सी-बस-यानानां स्थाने क्रमेण विद्युत्-वाहनानि स्थापयितुं योजना अस्ति म्यांमार-सर्वकारस्य नियमः अस्ति यत् अस्मिन् वर्षे फरवरी-मासस्य प्रथमदिनात् आरभ्य सर्वेषां आयातित-विद्युत्-वाहन-ब्राण्ड्-समूहानां म्यान्मार-देशे ब्राण्ड्-शोरूम-स्थानानि उद्घाटितव्यानि येन संचार-प्रभावः वर्धते, विद्युत्-वाहनानां अवगमनाय जनसमूहः प्रोत्साहयितुं च। सम्प्रति BYD, SAIC MG, GAC, Changan, Wuling इत्यादिभिः चीनीयवाहनब्राण्ड्-संस्थाभिः म्यान्मार-देशे शोरूम-स्थानानि स्थापितानि सन्ति ।

चीनीयविद्युत्वाहनैः दक्षिणपूर्व एशियायां "नवीनतरङ्गः" आरब्धा, या न केवलं चीनीयकम्पनीनां अन्तर्राष्ट्रीयकरणरणनीतिं दर्शयति, अपितु वैश्विकहरितऊर्जाप्रौद्योगिक्याः प्रचारार्थं चीनस्य अग्रणीभूमिकां प्रतिबिम्बयति। चीनदेशः सक्रियरूपेण निरन्तरं च कार्बनशिखरं कार्बनतटस्थतां च प्रवर्धयति, तथा च क्षेत्रे स्थायिविकासस्य साधारणलक्ष्यं प्राप्तुं सहायतार्थं हरितऊर्जाप्रौद्योगिकीनां निरन्तरं प्रचारं कुर्वन् अस्ति एषा प्रक्रिया न केवलं चीनस्य दक्षिणपूर्व एशियायाः च देशानाम् आर्थिकसहकार्यं सुदृढां करोति, अपितु एतेषां देशानाम् आर्थिकविकासाय नूतनानि विकासमार्गाणि अपि उद्घाटयति, येन क्षेत्रे देशाः संयुक्तरूपेण हरित-निम्न-कार्बन-भविष्यस्य दिशि गन्तुं साहाय्यं कुर्वन्ति |.

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Song Yanlin शीर्षकं चित्रं च स्रोतः: Xinhua News Agency चित्रसम्पादकः: Xu Jiamin

题图说明:7月18日,在印度尼西亚万丹省唐格朗的印尼会展中心,人们参观2024年印尼国际汽车展上的中国汽车品牌比亚迪展台。

स्रोतः लेखकः गुआंगमिंग दैनिक