समाचारं

यदा किमपि न भवति तदा मनः शान्तं भवति, यदा किमपि भवति तदा मनः शान्तं भवति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वाङ्ग याङ्गमिङ्गस्य काव्यं अस्ति यत् "सर्वस्य स्वकीया सुई भवति, सर्वेषां परिवर्तनानां मूलं च सर्वदा हृदये एव भवति। परन्तु अहं अतीतं हसन् शाखापत्रेभ्यः बहिः पश्यन् उल्टावस्थां पश्यामि।

हृदयं सर्ववस्तूनाम् स्वामी इति मन्यते ।

भवतः मनःस्थित्यानुसारं जगति सर्वं परिवर्तते।

कदापि यावत् मम मनः निश्चलं भवति तावत् सर्वं सहसा स्पष्टं भविष्यति ।


01

न किमपि निवसितुं शक्यते

साधारणजनानाम् साधुनां च भेदः तेषां नित्यं एकाग्रतायां वर्तते ।

अल्पकौशलयुक्ताः जनाः किमपि कार्यं नास्ति चेदपि कदापि न निवसितुं शक्नुवन्ति ।

चिन्ता, क्रोधं, क्रुद्धं च कर्तुं कृशवायुतः किमपि चिन्तयितुं शक्नोमि ।

सर्वविधविक्षेपविचाराः मां बाधितवन्तः येन मम क्षणं यावत् शान्तिः न अभवत् ।

गहनकौशलयुक्ताः जनाः बहिः जगतः जटिलसूचनाः छानने कुशलाः भवेयुः, सदैव आन्तरिकशान्तिं च धारयन्ति ।

कदाचित् भवन्तः अनुकूलपक्षतः समस्यां पश्यितुं, समस्यानां सम्मुखे समयं गृहीत्वा, समस्यानां शान्ततया विश्लेषणं कर्तुं च कुशलाः सन्ति ।

वाङ्ग याङ्गमिङ्गस्य जीवने उपलब्धयः अधिकतया आत्मसंवर्धनस्य कारणेन, ज्ञानस्य कारणेन न्यूनाः च आसन् ।

तथा च तस्य आत्मसंवर्धनकौशलं मुख्यतया एकाग्रतायाः एव भवति।

सः अवदत्- "यथा यथा अधिकं शान्तिं अन्विष्यसि तथा तथा भवतः कर्णाः न्यूनाः शान्तिः भविष्यन्ति।"

सामान्यजनानाम् दृष्टौ जीवनं जीवनम् अभ्यासः च द्वयोः भ्रमः कर्तुं न शक्यते।

वाङ्ग याङ्गमिङ्गस्य दृष्टौ शान्ततायाः समयः शान्तिकाले एव भवति, यदा किमपि कार्यं नास्ति ।


"Small Window Quiet Notes" इति लिखति- "ध्यानकक्षे एकान्ते उपविश्य किमपि न घटितम्, चायघटं पचन्, धूपं दहन्, भित्तिस्थं बोधिधर्मस्य चित्रं पश्यन् च। किञ्चित्कालं यावत् पर्दां लम्बयित्वा अहं शान्तः अभवम् स्पष्टं च, मम निःश्वासः च मृदुः शान्तः च आसीत्।"

जनाः केवलं तदा एव स्वस्य अन्तःलोकं प्रति ध्यानं ददति यदा तेषां किमपि कार्यं नास्ति ।

जेन्-कक्षे एकान्ते उपविश्य चायस्य घटं पचन्तु, धूपदाहकं प्रज्वालयन्तु, भित्तिं प्रति बोधधर्मस्य चित्राणि च प्रशंसन्तु।

नेत्रे निमील्य ज्ञातुं पूर्वं भवतः मनः स्थिरं शान्तं च भविष्यति।

किमर्थं जनानां आत्मनः परिचयः कष्टः भवति ?

बाह्यवस्तूनाम् क्षोभे सत्यहृदयस्य निगूढत्वात्।

यथा तरङ्गाः भवन्ति तदा जलस्य तले किं प्रचलति इति वयं न पश्यामः;

यदा क्षैतिजतरङ्गाः शान्ताः भवन्ति तदा एव वयं स्पष्टं जलतलं द्रष्टुं शक्नुमः ।

वाङ्ग याङ्गमिङ्ग् अस्मान् अस्माकं धुन्धलं अशांतं च हृदयं स्पष्टीकर्तुं शिक्षितुं प्रेरितवान्।

भवतः मनः निवसन्तु, पुनः स्वस्य मूलस्पष्टतां प्राप्नुयात्, भवतः जीवनं परिस्थित्या न निर्दिश्यते ।


02

यदा भवतः किमपि कार्यं भवति तदा शान्तं कुरुत

जीवनं दुर्घटनाभिः आश्चर्यैः च परिपूर्णं भवति, अनेकेषां जनानां मनोभावाः तेभ्यः सहजतया प्रभाविताः भवन्ति ।

एकदा एकः छात्रः वाङ्ग याङ्गमिंग् इत्यनेन सल्लाहं पृष्टवान् यत् - "आध्यापक, यदा अहं शान्तः सन् मनः संवर्धयामि तदा मम मनः कुशलम् इति अहं अनुभवामि; परन्तु यदा किमपि भवति तदा मम मनः सर्वथा भिन्नं भवति। मया किं कर्तव्यम्?

वाङ्ग याङ्गमिङ्ग् तस्मै उत्तरं दत्तवान् यत् - "दृढं स्थातुं पूर्वं वस्तूनि पिष्टव्यानि; तदा एव सः शान्तः शान्तः च भवितुम् अर्हति, शान्तः शान्तः च भवितुम् अर्हति" इति ।

न कश्चित् ध्यानं ज्ञात्वा जायते।

भवतः आधारः अधिकं दृढः भवितुं पूर्वं भवता जगतः परीक्षाः सहन्ते।

तदा एव मनः किमपि प्रचलति चेत् शान्तं भवितुम् अर्हति, किमपि प्रचलति अपि शान्तं भवितुम् अर्हति ।

यदि त्वं मनः निश्चलं स्थापयितुं शिक्षसि तर्हि त्वं निश्चलजलवत् शान्तः भविष्यसि ।

परितः वातावरणं किमपि भवतु, अस्माभिः ध्यानं शिक्षितव्यम् ।

कुण्ठायाः सम्मुखीभवने तत् सहितुं शक्यते, मानस्य सम्मुखीकरणे तत् अधः पश्यितुं शक्यते, स्वस्य दुःखस्य क्रोधस्य च सम्मुखीकरणे तत् पार्श्वे स्थापयितुं शक्यते;

शान्तं शान्तं च जीवनपद्धतिः मनसः स्थितिः च।

तत्र तादृशः हास्यः-

वर्षा आसीत् सर्वे त्वरया अग्रे धावन्ति स्म।

एकः एव व्यक्तिः वर्षायां विरलदृष्ट्या गच्छति स्म ।

धावन्तः जनाः अतीव भ्रान्ताः भूत्वा तं पृष्टवन्तः यत् - "वृष्टिः अस्ति, त्वं किमर्थं शीघ्रं न धावसि?"

सः पुरुषः शनैः प्रत्युवाच-"किमर्थं त्वं चिन्तितः असि? अग्रे धावतु। किं न वर्षा?"


यदा सर्वे तूफाने पलायन्ते तदा भवन्तः अपि वर्षायां सुखेन गच्छन् व्यक्तिः भवितुम् अर्हन्ति ।

यथा वाङ्ग याङ्गमिङ्ग् अवदत् - "स्वीपं कुरुत, सञ्चयः न सञ्चितः भवतु। तदा यदा भवतः समीपं वस्तूनि आगच्छन्ति तदा भवतः श्रान्तः न भविष्यति, स्वाभाविकतया च तेषां प्रतिक्रियां दास्यति।

मनसि विक्षेपविचारानाम् उन्मूलनं कृत्वा बाह्यवस्तूनाम् भारं न कृत्वा एव वयं आत्मनः स्वतन्त्रतां प्राप्तुं शक्नुमः ।

शान्तहृदयेन बाह्यपर्यावरणस्य हस्तक्षेपात् पृथक् भवन्तु।

क्षणमात्रेण भवन्तः यत् कुर्वन्ति तस्मिन् एव ध्यानं दत्त्वा स्वस्य विषये स्थातुं न अपितु स्वस्य समक्षं भवन्तः यस्य समस्यायाः समाधानं कुर्वन्ति तस्य समाधानार्थं स्वस्य सम्पूर्णशरीरस्य मनस्य च उपयोगं कुर्वन्तु।

किमपि सम्मुखे भवता वस्तूनि आगत्य प्रतिक्रियां दातव्या, गमनसमये किमपि न त्यजन्तु ।