समाचारं

२०२४ तमे वर्षे कुलविलयस्य अधिग्रहणस्य च संख्या १६८.५९ अरब भविष्यति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता वु यिंगगङ्ग् इत्यस्य प्रशिक्षुः सन हैङ्गक्सिङ्ग् इत्यनेन बीजिंगनगरे वृत्तान्तः दत्तः

अद्यतने एडवर्ड्स लाइफ साइंसेज इत्यनेन फ्रांसीसीकम्पनी एफ्लुएण्ट् मेडिकल इत्यनेन सह बहुविधसमझौतानां हस्ताक्षरस्य घोषणा कृता अस्ति यत् एषः सम्झौता संरचनात्मकहृदयरोगस्य उत्पादैः सह सम्बद्धः अस्ति, यत्र मुख्यतया एफ्लुएण्ट् मेडिकलस्य कैलिओस् एडजस्टेबल माइट्रल वाल्व एनुलस् तथा तत्सम्बद्धं माइट्रल वाल्व प्रौद्योगिकी च समाविष्टा अस्ति। सम्झौतेन एफ्लुएण्ट् मेडिकल इत्यस्य अग्रिम-भुगतानं १६.३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां भविष्यति ।

तस्मिन् एव काले स्ट्राइकर् इत्यनेन मृदु ऊतकनिश्चितीकरणविकासकस्य आर्टेलोन् इत्यस्य अधिग्रहणस्य समाप्तिः अपि घोषिता । आर्टेलोन् इत्यस्य उत्पादानाम् उपयोगः पादस्य तथा नूपुरस्य तथा क्रीडाचिकित्साशल्यक्रियासु भवति तथा च FlexBand Twist, FlexBand Solo, FlexBand Multi तथा FlexBand Fix इति प्रणालीः सन्ति वस्तुतः जूनमासस्य आरम्भे एव स्ट्राइकरः आर्टेलोन् इत्यस्य सर्वान् बकायाः ​​भागान् प्राप्तुं सम्झौतां घोषितवान् आसीत् ।

विदेशीयवित्तपोषितचिकित्सायन्त्रकम्पनीनां विलयः अधिग्रहणं च पूर्णरूपेण प्रचलति इति दृश्यते २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​अपूर्ण-आँकडानां अनुसारं २०२४ तः वर्तमानपर्यन्तं विदेशीय-वित्तपोषित-चिकित्सा-उपकरण-कम्पनीभिः कुलम् १२ विलयानि अधिग्रहणानि च सम्पन्नानि सन्ति , यस्य कुलराशिः प्रायः १६८.५९ अरब युआन् इत्यस्य बराबरः अस्ति, यत्र हृदयरोगाः, आघातनिवारणं, एआइ-प्रौद्योगिकी इत्यादीनि बहवः क्षेत्राणि सन्ति ।

उद्योगस्य एकः वरिष्ठः व्यक्तिः 21st Century Business Herald इत्यस्मै अवदत् यत् विदेशीयवित्तपोषितचिकित्सायन्त्रकम्पनीनां कृते विलयनं अधिग्रहणं च सर्वदा एव महत्त्वपूर्णः उपायः अस्ति यत् तेषां पटलविस्तारः, प्रतिस्पर्धायां च सुधारः भवति। चीनदेशे विलयस्य अधिग्रहणस्य च समये समये उदयः अभवत् तथापि सम्भवतः घरेलुनीतिः, विपण्यवातावरणं, उद्योगविकासः इत्यादीनां विविधकारणानां कारणात् केषाञ्चन चिकित्सायन्त्रकम्पनीनां विश्वासः न्यूनीकृतः, विलयस्य अधिग्रहणस्य च उत्साहः न्यूनः अभवत् तदनन्तरं क्षीणः अभवत् । विदेशीय-वित्तपोषित-उद्यमानां सामान्यतया वैश्विक-विन्यासः भवति विलयनं अधिग्रहणं च प्रौद्योगिकी-पुनरावृत्तिः, निगम-प्रतियोगिता, प्रणाली-आपूर्ति-शृङ्खला च इति दृष्ट्या निगम-विकासस्य अवसरान् आनेतुं शक्नोति

विलयेषु अधिग्रहणेषु च १६० अरब युआन् अधिकं सम्पन्नवान्

अस्मिन् अधिग्रहणे एडवर्ड्स लाइफ साइंसेज इत्यनेन सम्झौते उक्तं यत् एफ्लुएण्ट् मेडिकल सहायकसंस्थायाः केफालिओस् इत्यस्य कालिओस्-सम्बद्धानि उत्पादनानि ५.४४ मिलियन अमेरिकी-डॉलर् (€५ मिलियन) मूल्येन क्रेतुं अनन्यः अधिकारः प्राप्तः, तस्मिन् एव काले, तस्य अधिकारः प्राप्तः 5 मिलियन यूरो कृते बायोनिक हृदय माइट्रल वाल्व प्रतिस्थापनं क्रयणं प्रौद्योगिकी-सम्बद्धस्य बौद्धिकसम्पत्त्याः वैश्विकसामान्य-अनुज्ञापत्रम् IP. एफ्लुएण्ट् मेडिकल इत्यस्य एपिगोन् माइट्रल् वाल्वः सहितं ट्रांसकैथेटर-वाल्वस्य सर्वे पेटन्ट-अधिकाराः सन्ति ।

स्ट्राइकरः आर्टेलोनस्य अधिग्रहणं सम्पन्नं करोति, मृदु ऊतकनिर्धारणक्षेत्रे स्वस्य उत्पादप्रस्तावस्य पूरकत्वेन विस्तारार्थं च स्वस्य प्रौद्योगिक्याः लाभं लभते । स्ट्राइकरस्य आघात-अत्यन्त-विभागस्य अध्यक्षः टिम लैनियरः अवदत् यत् आर्टेलोनस्य उत्पाद-विभागस्य स्ट्राइकर-उत्पादयोः एकीकरणेन सः श्रेणीयां सर्वोत्तम-मृदु-उपाङ्ग-निर्धारण-समाधानं प्रदातुं समर्थः भविष्यति |.

उपर्युक्तयोः प्रमुखयोः निगम-अधिग्रहणयोः अतिरिक्तं २०२४ तमस्य वर्षस्य प्रथमार्धे विदेशीय-चिकित्सा-उपकरण-कम्पनीनां विलयस्य अधिग्रहणस्य च उत्साहः कदापि दुर्बलः न अभवत् 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातृणां अपूर्ण-आँकडानां अनुसारं २०२४ तमे वर्षात् विदेश-वित्तपोषित-चिकित्सा-उपकरण-कम्पनीभिः कुलम् १२ विलयानि अधिग्रहणानि च सम्पन्नानि, येषु जॉन्सन् एण्ड् जॉन्सन्, बिडी, बोस्टन् साइंटिफिक्, मेडलाइन्, स्ट्राइकर्, जीई हेल्थकेर्, एडवर्डस् इत्यादयः सन्ति जीवनविज्ञानम् इत्यादयः भविष्यं विहाय विशिष्टराशिभिः सह अधिग्रहणानां कृते कुलराशिः २३.२३ अरब अमेरिकीडॉलर् अतिक्रान्तवती, यत् प्रायः १६८.५९ अरब आरएमबी इत्यस्य बराबरम् अस्ति


स्रोतः : 21 शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददातृभिः संकलिताः आँकडानि

तेषु जॉन्सन् एण्ड् जॉन्सन् इत्यस्य शॉकवेव इत्यस्य अधिग्रहणस्य सर्वाधिकं मूल्यं वर्तते, यत्र १३.१ अरब अमेरिकी डॉलरस्य राशिः अस्ति, तदनन्तरं एडवर्ड्स लाइफ साइंसेज इत्यस्य क्रिटिकल् केयर बिजनेस इत्यस्य बेइडी इत्यस्य अधिग्रहणं ४.२ बिलियन अमेरिकी डॉलरस्य राशिः अस्ति, यत्र विशेषतया हृदयरोगस्य हस्तक्षेपः, गम्भीरपरिचर्या च सम्मिलितः अस्ति business, and urology products , आघातनिवारणं, चिकित्सासेवा, अपि च चित्रविश्लेषणं तथा एआइ प्रौद्योगिकी इत्यादीनि बहवः क्षेत्राणि।

किं उल्लेखनीयं यत् चिकित्सायन्त्रक्षेत्रस्य अतिरिक्तं जॉन्सन् एण्ड् जॉन्सन् इत्यनेन २०२४ तमे वर्षे बहुविधं विलयं अधिग्रहणं च सम्पन्नम् अस्ति । मार्चमासे जॉन्सन् एण्ड् जॉन्सन् इत्यनेन घोषितं यत् अमेरिकनस्य अभिनवौषधकम्पन्योः Ambrx Biopharma इत्यस्य सर्वेषां बकायाः ​​भागानां अधिग्रहणं सम्पन्नम्, यस्य कुलमूल्यं प्रायः २ अर्ब अमेरिकीडॉलर् अस्ति मे १६ दिनाङ्के जैवप्रौद्योगिकीकम्पनी प्रोटीओलॉजिक्स इत्यनेन घोषितं यत् जॉन्सन् एण्ड् जॉन्सन् इत्यनेन सह अन्तिमः अधिग्रहणसम्झौता कृता अस्ति यत् प्रोटीओलॉजिक्स इत्यस्य अधिग्रहणं ८५० मिलियन अमेरिकीडॉलर् नकदरूपेण करिष्यति तथा च अतिरिक्तं माइलस्टोन् भुगतानं प्राप्तुं शक्नोति।

परन्तु, एतत् सटीकं नित्यं विलयस्य अधिग्रहणस्य च कारणेन जॉन्सन् एण्ड् जॉन्सन् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकपरिणामानां घोषणां १७ जुलै दिनाङ्के कृता ।द्वितीयत्रिमासिकविक्रयः २२.४४७ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे वृद्धिः अभवत् ४.३%, तथा समायोजितः शुद्धलाभः ६.८४ अरब अमेरिकी डॉलरः आसीत्, यत् वर्षे वर्षे १.६% वृद्धिः, परन्तु हाले अधिग्रहणस्य श्रृङ्खलायाः व्ययस्य विचारेण, जॉन्सन् एण्ड् जॉन्सन् समायोजितस्य अपेक्षां कृत्वा स्वस्य पूर्णवर्षस्य लाभस्य पूर्वानुमानं न्यूनीकृतवान् २०२४ तमे वर्षे प्रतिशेयरं परिचालनलाभः १०.०५ अमेरिकीडॉलर् प्रतिशेयरः अभवत्, यत् एप्रिलमासे विमोचितस्य १०.६८ अमेरिकीडॉलर्-रूप्यकाणां अपेक्षया न्यूनम् ।

विलयस्य अधिग्रहणस्य च पृष्ठतः बहुविधाः कारकाः

नित्यं विलयस्य अधिग्रहणस्य च पृष्ठतः केषाञ्चन विदेशीयवित्तपोषितबहुराष्ट्रीयचिकित्साकम्पनीनां विकासस्य दबावः इति मन्यते उदाहरणार्थं जॉन्सन् एण्ड् जॉन्सन् अस्मिन् वर्षे प्रायः ३.७% पतितः इति कथ्यते यत् तस्य सर्वाधिकविक्रयित-प्रकोप-निवारक-औषधं स्टेलारा-इत्येतत् शीघ्रमेव अमेरिका-युरोप-देशयोः न्यूनमूल्य-प्रतिस्पर्धायाः सामना भविष्यति, तथा च कम्पनी तालक-बेबी-विषये अपि उलझिता अस्ति इति चूर्णम् ।

तदतिरिक्तं, बिडी एडवर्ड्सस्य गम्भीर-देखभाल-व्यापारस्य अधिग्रहणं करिष्यति यद्यपि सः ३.२ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां ऋणं गृह्णाति, तस्य पृष्ठतः कार्यप्रदर्शनस्य दबावः प्राथमिकः कारकः भवितुम् अर्हति, तस्य शुद्धलाभः विगत-सार्ध-वर्षेषु निरन्तरं न्यूनः अभवत् २०२३ तमे वर्षे १.४८४ अरब अमेरिकीडॉलर् लाभः, वर्षे वर्षे १६.६% न्यूनता , २०२२ तमे वर्षे १.७७९ अब्ज अमेरिकीडॉलर् शुद्धलाभः प्राप्तः, वर्षे वर्षे १४.९६% न्यूनता ।

विभेदितविलयस्य अधिग्रहणस्य च माध्यमेन निगमविन्यासस्य अनुकूलनं विदेशीयवित्तपोषितचिकित्सायन्त्रकम्पनीनां विलयस्य अधिग्रहणस्य च उद्देश्यं भवितुम् अर्हति उदाहरणार्थं, बोस्टन् साइंटिफिक इत्यनेन जनवरी २०२४ तमे वर्षे एक्सोनिक्स, इन्क इत्यस्य अधिग्रहणार्थं सम्झौते हस्ताक्षरं कृतम्, जूनमासे सिल्क रोड् मेडिकल, इन्क इत्यस्य अधिग्रहणार्थं अन्तिमसमझौते हस्ताक्षरं कृतम् अधिग्रहणनिर्णयद्वये प्रत्येकस्मिन् एक्सोनिक्स् चिकित्सायाः, ट्रांसकैरोटिड् धमनीपुनःसंवहनीकरणस्य (TCAR) उपयोगः कृतः ) उद्यमानाम् लाभं विभेदितप्रौद्योगिकीश्च प्राप्नोति, स्वस्य उत्पादविभागस्य विस्तारं करोति, नैदानिकचिकित्सायाः पद्धतीनां व्याप्तेः च विस्तारं करोति

तत्सह, एतत् ज्ञातव्यं यत् एतेषां बहुराष्ट्रीयकम्पनीनां बृहत्परिमाणेन विलयः, अधिग्रहणं च चिकित्सायन्त्रक्षेत्रस्य भविष्यस्य दिशां अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति यथा, जॉन्सन् एण्ड् जॉन्सन् इत्यनेन अधिग्रहीतं शॉकवेव् हृदयरोगचिकित्सामार्गे अस्ति तथा च विश्वस्य प्रथमं "शॉकवेव् गुब्बारे कैथेटर" इति प्रक्षेपणं कृतवान् ।

अवगम्यते यत् यद्यपि घरेलुबाजारे केन्द्रीकृतक्रयणं सामान्यीकृतम् अस्ति तथापि वैश्विकहृदयसंवहनीविपण्यं अद्यापि ५६ अरब अमेरिकीडॉलर् यावत् भवति, यस्मिन् घरेलुहृदयविपणनं ५० अरब आरएमबी-अधिकं भवति, वैश्विक-घरेलु-चिकित्सा-उपकरण-बाजारे द्वितीयस्थानं प्राप्नोति इन् विट्रो निदानस्य क्षेत्रे विद्युत्शरीरविज्ञानस्य वैश्विकसुलभं विपण्यस्थानं १० अरब अमेरिकीडॉलर्-अधिकं भवति ।

उपर्युक्ताः उद्योगस्य दिग्गजाः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्मै विश्लेषणं कृतवन्तः यत् विदेशीयचिकित्सासाधनकम्पनीनां नित्यं विलयस्य अधिग्रहणस्य च पृष्ठतः बहुविधाः कारकाः सन्ति।

एकतः तकनीकीस्तरस्य विशेषतः चिकित्सायन्त्रोद्योगे उत्पादस्य अद्यतनीकरणं पुनरावृत्तिः च तुल्यकालिकरूपेण द्रुतगतिः भवति । उच्चप्रौद्योगिकी-सञ्चालितक्षेत्रेषु पूंजी स्वस्य प्रौद्योगिकी-विन्यासस्य अनुकूलनार्थं नूतनानां प्रौद्योगिकीनां पेटन्ट्-इत्यादीनां च अधिग्रहणस्य आवश्यकता वर्तते, यत् कम्पनीयाः विकासाय लाभप्रदं भवति;

अपरपक्षे वैश्विकविन्यासयुक्ताः कम्पनयः विदेशेषु विस्तारं प्राप्तुं बहुधा अधिग्रहणेषु निर्भराः भवन्ति । अनेकाः घरेलुचिकित्सायन्त्रकम्पनयः सम्प्रति अधिकविकासस्य अवसरान् अन्वेष्टुं "निरंतरतया" वैश्विकं गच्छन्तु" सन्ति ।

“अन्ततः आपूर्तिशृङ्खलायाः विषयः अस्ति, यः अन्येषां चिकित्सायन्त्रकम्पनीनां पाइपलाइन-अधिग्रहणस्य सदृशः अस्ति, यथा परस्परं संगतता अस्ति वा, अथवा कतिपयानां कम्पनीनां अपस्ट्रीम-डाउनस्ट्रीम-आपूर्ति-व्यवस्थानां सापेक्षिक-सुधारं प्रवर्तयितुं इत्यादि ., यत् कम्पनीयाः स्वकीयं व्यवस्थां समृद्धीकर्तुं साहाय्यं करिष्यति" इति उद्योगस्य दिग्गजः अवदत्।

गुओताई जुनान् रिसर्च रिपोर्ट् इत्यस्य विश्लेषणस्य अनुसारं चिकित्सायन्त्रोद्योगे मार्केट् अत्यन्तं "विखण्डितम्" अस्ति, तथा च उत्पादप्रौद्योगिकीनां तीव्रप्रतिस्थापनेन सहजतया प्रौद्योगिकीविच्छेदः भवितुम् अर्हति अतः यदि कम्पनयः बृहत्तराः सशक्ताः च भवितुम् इच्छन्ति तर्हि ते उत्पादानाम् प्रौद्योगिकीनां च एकीकरणस्य आवश्यकता वर्तते, तथा च विलयनं अधिग्रहणं च एकं शक्तिशालीं प्रत्यक्षं च समाधानं भवति तस्मिन् एव काले अत्यन्तं "विखण्डित" बाजारसीलिंगप्रभावस्य कारणेन कम्पनीनां निरन्तरं नूतनक्षेत्रेषु संलग्नता आवश्यकी भवति।

एकतः घरेलु उद्यमानाम् कृते वैश्वीकरणस्य विकासः उद्यमानाम् "वैश्विकं गन्तुं" निरन्तरं प्रोत्साहयति अपरतः उद्यमाः आन्तरिकनीतिभिः किञ्चित्पर्यन्तं सीमिताः भवन्ति, बाह्यरूपेण विकासं च इच्छन्ति विलयः अधिग्रहणं च अधिकं रणनीतिकं भवति, तथा च समन्वयं प्राप्तुं एकीकरणं चिकित्सायन्त्राणां विलयस्य अधिग्रहणस्य च मुख्यविषयः भवितुम् अर्हति ।

यथा, यदा कोरोनरी-स्टेण्ट्-विपण्यं सक्रियम् आसीत् तदा मेड्ट्रोनिक्-इत्यनेन एवीई-इत्यस्य अधिग्रहणं सम्पन्नं कृत्वा विश्वस्य बृहत्तमः स्टेण्ट्-निर्माता अभवत्, येन स्वस्य विपण्यस्थानं प्रतिस्पर्धा च स्थापिता मिनीमेड् इत्यस्य अधिग्रहणं संसाधनानाम् "विविधतापूर्णं" एकीकरणम् अस्ति ।

घरेलु औषधकम्पनीनां कृते प्रासंगिकसंशोधनेन ज्ञायते यत् अधिकाधिकाः कम्पनयः सशक्तं अनुसंधानविकासकौशलयुक्तानि लघुमध्यमआकारस्य औषधकम्पनयः प्राप्तुं चयनं कुर्वन्ति। न केवलं कम्पनीयाः प्रतिभानां, उपकरणानां, पेटन्टानाम्, प्रौद्योगिकीनां च प्रत्यक्षतया उपयोगः प्रारम्भिक-अनुसन्धान-विकास-निवेशस्य अनुसंधान-विकास-जोखिमानां च न्यूनीकरणाय कर्तुं शक्यते, अपितु नूतनानां उत्पादानाम्, नूतनानां प्रौद्योगिकीनां च विकासाय आवश्यकं परिचालनचक्रं न्यूनीकर्तुं शक्यते तदतिरिक्तं, सशक्त-अनुसन्धान-विकास-क्षमतायुक्तानां लघु-मध्यम-आकार-औषध-कम्पनीनां विलयः, अधिग्रहणं च कम्पनीनां मध्ये समन्वितं विकासं सुदृढं कर्तुं शक्नोति, परस्परं लाभस्य पूरकं च भवितुम् अर्हति

परन्तु अन्धविलयस्य अधिग्रहणस्य च परिहाराय सावधानी ग्रहीतव्या अस्ति यत् अस्मिन् अध्ययने ज्ञायते यत् विपण्यां दृढं स्थायित्वं च प्राप्तुं औषधकम्पनयः प्रायः अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् एकीकरणं कृत्वा अधिग्रहणं कर्तुं चयनं कुर्वन्ति तथापि केषाञ्चन औषधकम्पनीनां अस्पष्टं भवति विकासरणनीतयः तथा विलयस्य अधिग्रहणस्य च लक्ष्यं न प्राप्नुवन्ति तथा च वास्तविकस्थितिं वास्तविकं आवश्यकतां च न अवगत्य ते एकीकरणकार्यं M&A क्रियाकलापयोः एकीकृत्य असफलाः अभवन्, अतः अन्धं M&A संचालनं कृतवन्तः। M&A अनुभवस्य अभावः अपर्याप्तक्षमता च अधिग्रहणपक्षस्य कार्यप्रदर्शनं न्यूनीकरिष्यति। विलयस्य अधिग्रहणस्य च अनन्तरं कम्पनयः केवलं तदा एव पश्यन्ति यत् ते व्यावसायिकसमायोजनं आरभ्य व्यावसायिकसमायोजनं कार्यान्वितुं न शक्नुवन्ति, अथवा विलयस्य अधिग्रहणस्य च अर्धमार्गे अग्रे गन्तुं कष्टं अनुभवन्ति, अन्ते च तेषां सर्वे प्रयत्नाः केवलं अपव्ययः भवितुम् अर्हन्ति