समाचारं

न सहते ! अनेकानि अधिकानि संयुक्तोद्यमकाराः "मूल्ययुद्धात् निवृत्ताः" भवन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!

इलेक्ट्रिक ज़िजिया न्यूज: त्रीणि प्रमुखाणि कारकम्पनयः बीएमडब्ल्यू, मर्सिडीज-बेन्ज, ऑडी च "मूल्ययुद्धात्" () निवृत्तेः अनन्तरं, अनेके संयुक्त उद्यमकारकम्पनयः मूल्ययुद्धात् निवृत्ताः भविष्यन्ति। १७ जुलै दिनाङ्के रेड स्टार कैपिटल ब्यूरो इत्यनेन ज्ञापितं यत् फोक्सवैगन, टोयोटा, होण्डा, निसान, वोल्वो इत्यादिभिः ब्राण्ड्-संस्थाभिः जुलै-मासात् आरभ्य टर्मिनल्-नीतिषु समायोजनं कर्तुं, टर्मिनल्-छूटं न्यूनीकर्तुं, मूल्येषु अधिकं न्यूनीकरणं न कर्तुं वा निर्णयः कृतः


जीएसी टोयोटा-विक्रेतारः रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदन् यत् तेषां मूल्येषु वृद्धिः न कृता, परन्तु जुलै-मासात् आरभ्य मूल्य-कमीकरणस्य अधिकविस्तारः न भविष्यति "कार-मूल्यानि स्थिराः भविष्यन्ति, परन्तु विभिन्नेषु प्रदेशेषु प्रत्येकस्य भण्डारस्य, भिन्न-भिन्न-माडलस्य च स्थितिः भिन्ना अस्ति" इति ." SAIC Volkswagen विक्रेतारः Red Star Capital Bureau इत्यस्मै अवदन् यत् अगस्तमासे मूल्यानि पुनः प्राप्तुं शक्यन्ते। परन्तु अगस्तमासस्य अन्ते चेङ्गडु-वाहनप्रदर्शने छूटस्य तरङ्गः प्रकाशितः भविष्यति । चेन् महोदयः एकः कारविक्रेता रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत् यत् सः प्रतिनिधित्वं करोति ब्राण्ड्, यत्र ऑडी, वोल्वो, टोयोटा, होण्डा इत्यादयः सन्ति, तेषां टर्मिनल् मूल्यं जुलैमासे पुनः प्राप्तुं आरब्धम् अस्ति पुनर्प्राप्तेः तीव्रता ब्राण्ड् अनुसारं भिन्ना भवति, समायोजितुं च शक्यते प्रतिदिनं। "निर्मातारः हानिः पूरयितुं न शक्नुवन्ति। सामान्यतया मया प्राप्तः सन्देशः अस्ति यत् मूल्ययुद्धं अस्थायित्वं वर्तते, मूल्यस्पर्धां प्रति प्रत्यागन्तुं अस्माभिः परिश्रमः कर्तव्यः।


१७ जुलै दिनाङ्के चीनवित्तीयसमाचारसंस्थासहितानाम् अनेकमाध्यमानां समाचारानुसारं यथा बीएमडब्ल्यू मूल्ययुद्धात् निवृत्तौ अग्रणीः अभवत् तथा मर्सिडीज-बेन्ज्, ऑडी च अपि स्वस्य मॉडल्-मूल्यानि वर्धितवन्तौ, येन दीर्घकालीन-विपण्यमूल्ययुद्धस्य समाप्तिः अभवत् . अस्य अर्थः अस्ति यत् त्रयः प्रमुखाः घरेलुसंयुक्तोद्यमकारकम्पनयः बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी च "मूल्ययुद्धात्" निवृत्ताः भविष्यन्ति ।



फाइनेंशियल एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् मर्सिडीज-बेन्ज-4S-भण्डारस्य विक्रय-परामर्शदाता अवदत् यत् "अनन्तरं मूल्यानि निश्चितरूपेण वर्धन्ते यद्यपि मर्सिडीज-बेन्ज् प्रतिस्पर्धात्मक-उत्पादानाम् इव औपचारिक-सूचना न निर्गमिष्यति, तथापि तत् कदापि वर्धयिष्यति, परन्तु परिमाणम् विशेषतः बृहत् न भविष्यति। सः अपि अवदत् यत् बीजिंगनगरस्य एकस्मात् ऑडी-विक्रेतुः सः ज्ञातवान् यत् "ओडी क्यू५एल, ए६एल, ए४एल इत्यादीनि मुख्यविक्रयमाडलाः सर्वे किञ्चित् वर्धिताः, भविष्ये च वर्धमानाः अपि भवितुम् अर्हन्ति, परन्तु तस्य विस्तारः अत्यधिकः न भविष्यति ." मूल्यं पूर्वतः १,०००-२,००० युआन् वृद्धिः अभवत् ।


बीएमडब्ल्यू इत्यनेन मूल्ययुद्धात् निवृत्तं भवति इति पुष्टिः कृता अस्ति। मूल्ययुद्धात् बीएमडब्ल्यू चीनदेशः निवृत्तः भविष्यति इति अफवाः प्रतिक्रियारूपेण बीएमडब्ल्यू चीनेन पत्रकारैः प्रति प्रतिक्रिया दत्ता यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति। पूर्वसूचनासु उक्तं यत् मूल्ययुद्धस्य कारणात् भण्डारेषु गम्भीरहानिः अभवत्, बीएमडब्ल्यू मूल्यानि स्थिरीकर्तुं विक्रयमात्रायां न्यूनीकरिष्यति तथा च जुलाईमासात् आरभ्य भण्डारस्य परिचालनदबावं न्यूनीकरिष्यति। इदं छूटस्य सीमां अपि न्यूनीकरोति तथा च वित्तीयप्रवेशं गुप्तखननमूल्यांकनं च रद्दं करोति । गतवर्षे बीएमडब्ल्यू इत्यस्य मूल्यनिवृत्तिरणनीत्या स्वस्य भागः निर्वाहितः, वर्षस्य छूटस्य दरः १७.६६% आसीत्, यत् उद्योगस्य औसतात् अधिकम् आसीत् । परन्तु मूल्यक्षयस्य कारणेन विक्रयस्य महती वृद्धिः न अभवत् । बीएमडब्ल्यू चीनदेशः वर्षस्य प्रथमार्धे कुलम् ३७६,००० वाहनानि विक्रीतवान्, यत् वर्षे वर्षे ४% न्यूनम् अस्ति ।

बीएमडब्ल्यू-व्यापारिणां समीपस्थः एकः अन्तःस्थः अवदत् यत् मूल्ययुद्धस्य कारणात् २०२४ तमे वर्षे चीन-विपण्ये त्रयः विलासिता-ब्राण्ड्-बीबीए (बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी च) प्रायः ५,००,००० विक्रयस्य हानिः भविष्यति इति अपेक्षा अस्ति अनेकाः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् चीनदेशे बीएमडब्ल्यू इत्यस्य मूल्यनिवृत्तिरणनीत्या विक्रयः न वर्धते, अपितु तस्य ब्राण्ड् प्रभावः क्षीणः भविष्यति ।