समाचारं

रुइयुआन् कोषस्य शुद्धमूल्यं द्वितीयत्रिमासे "पुनर्प्राप्तम्" फू पेङ्गबो, झाओ फेङ्ग च उभौ लाभांशसमूहीकरणस्य जोखिमानां विषये चेतावनीम् अददात्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लू व्हेल न्यूज, 17 जुलाई (रिपोर्टर आओ युलियन) लाभांशसमूहीकरणस्य जोखिमः अस्ति वा ? नववर्षस्य आरम्भात् अयं विषयः बहुधा उत्थापिता, बहुधा मतभेदाः च उत्पन्नाः । रुइयुआन् फण्ड् इत्यस्य फू पेङ्गबो, झाओ फेङ्ग् च द्वितीयत्रिमासे प्रतिवेदने स्वव्यक्तिगतं मतं दत्तवन्तौ यत् समूहीकरणस्य प्रवृत्तिः अस्ति।

१७ जुलै दिनाङ्के रुइयुआन् फण्ड् इत्यनेन फू पेङ्गबो तथा झाओ फेङ्ग इत्यनेन प्रबन्धितानां उत्पादानाम् द्वितीयत्रिमासिकप्रतिवेदनस्य प्रकटीकरणं कृतम्: श्रेणीप्रतिफलनं सकारात्मकं आसीत् तथा च प्रदर्शनमापदण्डात् अधिकं प्रदर्शनं कृतवान्, परन्तु सर्वेषु भागेषु शुद्धमोचनं दृश्यते स्म

स्टॉक पुनर्संतुलनस्य दृष्ट्या फू पेङ्गबो द्वारा प्रबन्धित रुइयुआन ग्रोथ वैल्यू तथा झाओ फेङ्ग द्वारा प्रबन्धित रुइयुआन बैलेन्सड् वैल्यू इत्येतयोः द्वयोः अपि स्वस्य स्टॉक् स्थितिः प्रायः २% किञ्चित् न्यूनीकृता, तथा च हाङ्गकाङ्गस्य स्टॉक् स्थितिः वर्धिता विशिष्टक्षेत्राणां विषये तौ द्वौ अपि मन्यन्ते यत् लाभांशक्षेत्रेषु, बैंकक्षेत्रेषु च जामस्य, समूहीकरणस्य च जोखिमाः सन्ति । झाओ फेङ्ग इत्यस्य मतं यत् दीर्घकालं यावत् प्रमुखेषु श्वेत-अश्व-समूहेषु निवेशस्य उत्तमाः अवसराः भवितुम् अर्हन्ति ।

फू पेङ्गबो : हाङ्गकाङ्गस्य अधिकभारः, लाभांशसमूहीकरणस्य जोखिमस्य स्मरणं करोति

द्वितीयत्रिमासे फू पेङ्गबो इत्यनेन प्रबन्धितस्य रुइयुआन् ग्रोथ् इत्यस्य शुद्धमूल्ये १.६६% वृद्धिः अभवत्, यत् ०.००% इत्यस्य प्रदर्शनतुलनामापदण्डात् अधिकं प्रदर्शनं कृतवान् तस्मिन् एव काले भागाः किञ्चित् मोचिताः, १७.३४१ अब्जतः १६.९४४ अब्जपर्यन्तं पतिताः ।

सम्पत्तिविनियोगस्तरस्य द्वितीयत्रिमासे रुइयुआनवृद्धिमूल्यस्य स्टॉकस्थितिः २.४२% किञ्चित् न्यूनीभूता, त्रैमासिकस्य अन्ते च स्टॉकस्थानं ८७.८३% आसीत् परन्तु हाङ्गकाङ्गस्य स्टॉक् स्थितिः २०.११% तः २३.६३% यावत् वर्धिता । फू पेङ्गबो इत्यनेन द्वितीयत्रिमासे प्रतिवेदने उल्लेखः कृतः यत् रुइयुआनस्य विकासमूल्ये इक्विटीसम्पत्त्याः आवंटनं चरणबद्धरूपेण किञ्चित् न्यूनीकृतम् अस्ति, परन्तु अद्यापि स्थितिः न्यूना नास्ति, तथा च हाङ्गकाङ्गस्य स्टॉकधारकाणां समग्रं योगदानं तुल्यकालिकरूपेण स्पष्टम् अस्ति।

स्टॉक पुनर्संतुलनस्य विशिष्टस्तरः प्रथमत्रिमासे एव अस्ति यथा रुइयुआन ग्रोथ वैल्यू इत्यस्य शीर्षचतुर्णां होल्डिङ्ग्स् मध्ये परिवर्तनं न जातम्: चाइना मोबाईल्, सीएटीएल, लक्सशेयर प्रिसिजन, टेनसेण्ट् होल्डिङ्ग्स् च। CATL द्वारा धारितानां भागानां संख्या 0.15% वर्धिता इति व्यतिरिक्तं अन्ये त्रयः स्टॉकाः सर्वे स्वस्थानं किञ्चित् न्यूनीकृतवन्तः, समग्ररूपेण अल्पः परिवर्तनः अभवत् ।

शीर्षदशसु द्वौ नूतनौ स्टॉकौ प्रविष्टौ : सुपरस्टार टेक्नोलॉजी (सप्तमः बृहत्तमः होल्डिङ्ग्, यः शुद्धसम्पत्त्याः ४.४५% भागं धारयति) तथा च हाइगेया मेडिकल (दशमः बृहत्तमः होल्डिङ्ग्, यः शुद्धसम्पत्त्याः १.९६% भागं धारयति) प्राच्ययुहोङ्ग्, टोङ्ग्वेइ च शीर्षदशभ्यः बहिः पतितवन्तौ ।

फू पेङ्गबो इत्यनेन उक्तं यत् सः यन्त्राणां उपकरणानां च, विद्युत्साधनानाम् ऊर्जा-उद्योगेषु च स्वस्य भण्डारं वर्धितवान्, दूरसंचार-सञ्चालकेषु च स्वस्य धारणाम् अपि न्यूनीकृतवान्, परन्तु परिवर्तनं सीमितं जातम् अस्ति अन्येषां प्रमुखकम्पनीनां धारणा प्रायः अपरिवर्तिता एव अस्ति। परन्तु शीर्षदशधारकाणां अनन्तरं धारणासु तुल्यकालिकरूपेण अधिकाः परिवर्तनाः अभवन्, येन मौलिकदबावयुक्तानां कम्पनीनां धारणासु न्यूनता अभवत्, मूल्याङ्कनं च वृद्ध्या सह न मेलति स्म

फू पेङ्गबो अपि उष्णलाभांशस्य विषये स्वस्य व्यक्तिगतविचारं प्रकटितवान् । सः मन्यते यत् द्वितीयत्रिमासे ऋणदत्तांशः अपेक्षितापेक्षया दुर्बलः आसीत्, दीर्घकालीनसरकारीबन्धनस्य उपजः निरन्तरं न्यूनः अभवत्, तथा च विपण्यनिधिषु उच्चलाभांशदरेण उत्तमतरलतायाः च सह "सुरक्षित" सम्पत्तिः आवंटनस्य प्रवृत्तिः आसीत् विगतत्रिषु वर्षेषु खाद्य-नवीन-ऊर्जा-क्षेत्रेषु धनस्य भीडः अभवत्, तथा च जोखिम-प्रतिफल-अनुपातः निरन्तरं न्यूनः अभवत्, अधुना लाभांश-बैङ्क-क्षेत्रेषु अपि एतादृशाः घटनाः प्रादुर्भूताः

झाओ फेङ्गः - चीन-प्रशान्त-बीमा-संस्थायाः नूतन-प्रवेशकत्वेन व्हाइट्-हॉर्स्-इत्यस्य प्रमुख-समूहानां अधिक-लाभांशः दीर्घकालीन-अवकाशान् प्रदाति

रुइयुआन् इत्यस्य अन्यः इक्काः झाओ फेङ्गः, तस्य प्रबन्धने रुइयुआन् इत्यस्य औसतमूल्यं अपि शुद्धसम्पत्तौ वर्धमानं भागं च पतति।

द्वितीयत्रिमासे झाओ फेङ्ग इत्यनेन प्रबन्धितस्य रुइयुआन् संतुलितमूल्यस्य शुद्धमूल्ये ४.१२% वृद्धिः अभवत्, यत् ०.६९% इत्यस्य कार्यप्रदर्शनतुलनामापदण्डात् अधिकं प्रदर्शनं कृतवान् अस्मिन् एव काले १०.३२४ अर्बं भागाः ९.९८६ अब्जं भागं यावत् न्यूनीकृत्य किञ्चित् भागाः मोचिताः ।

सम्पत्तिविनियोगस्तरस्य द्वितीयत्रिमासे रुइयुआन् इत्यस्य सन्तुलितमूल्यं स्टॉकस्थानं ८७.२१% आसीत्, यत् प्रथमत्रिमासे अन्ते ८९.८५% इत्यस्मात् किञ्चित् न्यूनता अभवत् तस्मिन् एव काले हाङ्गकाङ्ग-नगरस्य स्टॉक्-समूहस्य स्थितिः ३९.३९% तः ४३.४८% यावत् वर्धिता ।

स्थितिपुनर्संतुलनस्य तथा स्टॉक एक्सचेंजस्य दृष्ट्या चीनप्रशांतबीमा नूतनतया शीर्षदशसु प्रविष्टा अस्ति (सप्तमं बृहत्तमं स्थानं, शुद्धसम्पत्त्याः ३.२०% भागं गृह्णाति तदतिरिक्तं व्यक्तिगतस्टॉकेषु स्थितिं वर्धयितुं बहवः कार्याणि न सन्ति, तथा च परिधिः २.१% अन्तः अस्ति । पदस्य न्यूनीकरणं बहु अधिकं तीव्रम् आसीत्, चाइना रिसोर्सेस् बियरः शीर्षदशभ्यः बहिः गतः, सियुआन् इलेक्ट्रिक् इत्यनेन स्वस्य स्थानानां प्रायः आर्धं कटनं कृतम्, तस्य भागधारकता ४९.२८% न्यूनीभूता, मेइटुआन्-डब्ल्यू इत्यस्य भागधारकता अपि २०.९३% न्यूनीभूता

झाओ फेङ्गः निष्कर्षं गतवान् यत्, “द्वितीयत्रिमासे वयं स्वस्य स्थितिसंरचनायाः समायोजनं अपि निरन्तरं कृतवन्तः, मन्दवृद्ध्या, उच्चमूल्याङ्कनेन, दुर्बलमुक्तनगदप्रवाहेन च लक्ष्याणां धारणानि अपि न्यूनीकृतवन्तः stock price increases.

उच्चलाभांशस्य उष्णविषयस्य विषये झाओ फेङ्गः अपि स्वस्य व्यक्तिगतविचारं प्रकटितवान् यत् लाभांशः एकत्र समूहीकृतः भवति, तथा च प्रमुखैः श्वेतअश्वसमूहैः अभिप्रेतः दीर्घकालीनप्रतिफलस्य दरः उत्तमः भवति

“यथा यथा यथा स्टॉकमूल्यानि वर्धन्ते तथा तथा बृहत् सरकारीबैङ्कानां, विद्युत्, अङ्गारः, तैलः इत्यादीनां ऊर्जाकम्पनीनां, दूरसंचारसञ्चालकानां च अन्तर्निहितं प्रतिफलनं निरन्तरं न्यूनं भवति निवेशकाः सम्बन्धितकम्पनीनां व्यापारप्रतिमानानाम्, स्थिरतायाः च विषये बहु चिन्तां न कुर्वन्ति इति दृश्यते of their earnings, and have given "अल्पकालिकं नकदप्रतिफलनं बहु ध्यानं आकर्षितवान् झाओ फेङ्गस्य मतं यत् यदि वयं कम्पनीयाः अर्जनस्य गुणवत्तां दीर्घकालीनस्थानं च पश्यामः तर्हि उच्च-लाभांश-कम्पनीनां वर्तमान-अनुसरणं कृतवान् इति भासते केचन प्रवृत्तिनिमित्तानि, न तु सम्पूर्णतया मूल्यदृष्ट्या।

झाओ फेङ्ग इत्यस्य मतं यत् वर्तमानसमये प्रमुखेषु श्वेत-अश्व-भण्डारेषु उत्तम-निवेश-अवकाशाः भवितुम् अर्हन्ति । सः द्वितीयत्रिमासे प्रतिवेदने लिखितवान् यत् उद्योगे केषाञ्चन प्रमुखानां श्वेत-अश्व-कम्पनीनां लाभांश-दराः जोखिम-रहित-व्याज-दरस्य समीपे वा अधिकाः वा सन्ति, एतेषु कम्पनीषु वृद्धि-क्षमता उत्तम-व्यापार-प्रतिमानं च अस्ति, तेषां निहित-दीर्घकालीन-प्रतिमानं च अस्ति प्रतिफलनस्तरः वर्तमानकाले विपणेन अन्विष्यमाणानां केषाञ्चन उच्चलाभांशकम्पनीनां अपेक्षया महत्त्वपूर्णतया अधिकः भवितुम् अर्हति स्म ।

"अनिश्चितभविष्यस्य सम्भावनायाः चिन्तायाः कारणात् सम्प्रति विपण्यं जोखिमं विकासं च अत्यन्तं विमुखम् अस्ति। परन्तु दीर्घकालं यावत् यथार्थतया वैश्विकप्रतिस्पर्धायुक्ताः कम्पनयः भविष्यस्य परिचालनवातावरणस्य चुनौतीभिः सह सामना कर्तुं, चक्रं जीवितुं, चक्रं जीवितुं, तथा मूल्यस्य निर्माणं निरन्तरं कुर्वन्ति। " झाओ फेङ्गः अवदत्।