समाचारं

आकस्मिक! हाङ्गकाङ्ग उपभोक्तृपरिषदः नोङ्गफू वसन्तस्य घटनायाः कृते क्षमायाचनां करोति!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


हाङ्गकाङ्ग उपभोक्तृपरिषदः आधिकारिकजालस्थले स्पष्टीकरणवक्तव्यं प्रकाशितं यत् कालमेव नोङ्गफू वसन्तस्य प्रतिनिधिभिः सह मिलित्वा गहनं आदानप्रदानं कृत्वा हाङ्गकाङ्ग उपभोक्तृपरिषदः ज्ञातवान् यत् प्रश्ने उत्पादः न प्राकृतिकः खनिजजलः न च शुद्धजलः, किन्तु प्राकृतिकं जलं पिबन्।कम्पनीद्वारा स्वीकृतः मानकः चीनस्य मुख्यभूमिभागे यत्र अस्य उत्पादनं भवति तत्र "पैकेजड् पेयजलस्य कृते राष्ट्रियखाद्यसुरक्षामानकम्" (GB19298-2014) इति

अस्मिन् विषये हाङ्गकाङ्ग-उपभोक्तृपरिषद् नमूनां "प्राकृतिकजलं पिबन्" इति स्वतन्त्रवर्गे पुनः वर्गीकृत्य पुनः स्कोरं कृतवती ।

पुनः स्कोरिंग् कृत्वा अस्य नमूनायाः समग्रं प्रदर्शनं ४.५ तारातः ५ तारापर्यन्तं समायोजितम् । अस्मिन् परीक्षणे नमूनावर्गीकरणस्य अन्तरस्य कारणेन दुर्बोधतायाः कारणात् हाङ्गकाङ्ग-उपभोक्तृपरिषदः क्षमायाचनां करोति ।




जुलैमासस्य १६ दिनाङ्के नोङ्गफूस्प्रिंग् इत्यनेन घोषितं यत् हाङ्गकाङ्ग-उपभोक्तृपरिषदः नोङ्गफुस्प्रिंग-उपभोक्तृभ्यः गम्भीरतापूर्वकं क्षमायाचनां कर्तुं अनुरोधं कर्तुं हाङ्गकाङ्ग-वकीलं नियुक्तम्

अस्य घटनायाः कारणं हाङ्गकाङ्ग-उपभोक्तृपरिषद्-द्वारा १५ जुलै दिनाङ्के प्रकाशितः "पेयजलस्य स्वादः, खनिजाः, सुरक्षापरीक्षणं च सियुआन् ३० बोतलबद्धजलस्य" इति लेखः आसीत्

हाङ्गकाङ्ग उपभोक्तृपरिषदः अनुसारं तेषां स्थानीयबाजारे ३० सामान्यानि बोतलजलस्य नमूनानि क्रीतानि, परीक्षणानन्तरं तेषां ज्ञातं यत् मुख्यभूमिचीनदेशस्य बैसुइशान्, नोङ्गफू स्प्रिंग् इत्येतयोः बोतलजलस्य नमूनासु प्रतिलीटरं ३ माइक्रोग्रामं ब्रोमिक अम्लम् अस्ति इति ज्ञातम्। लवणं, ओजोन-उपचारितस्य, प्राकृतिकखनिजस्य, वसन्तजलस्य च कृते प्रयोज्यस्य यूरोपीयसङ्घस्य अधिकतमं ब्रोमेट् सीमां प्राप्य ।


अस्मिन् विषये हाङ्गकाङ्ग-उपभोक्तृपरिषद्-संस्थायाः कथनमस्ति यत्, ब्रोमेट्-इत्यस्य अधिकमात्रायां सेवनेन उदरेण, उदरवेदना, वमनं, अतिसारः च भवितुम् अर्हति

हाङ्गकाङ्ग उपभोक्तृपरिषद् इत्यनेन उक्तं यत् एषा परीक्षणं मुख्यतया हाङ्गकाङ्ग, संयुक्तराज्यसंस्था, यूरोपीयसङ्घस्य च प्रासंगिककायदानानां आधारेण अस्ति तथा च कोडेक्स एलिमेण्टेरियस् आयोगस्य "बोतल/पैकेजड् पेयजलस्य सामान्यमानकम् (प्राकृतिक खनिजजलं विहाय)" तथा च प्राकृतिक खनिज जल मानक" .

16 जुलाई दिनाङ्के Nongfu Spring इत्यनेन स्वस्य आधिकारिक Weibo इत्यस्य माध्यमेन उक्तं यत् हाङ्गकाङ्ग उपभोक्तृपरिषद्द्वारा प्रकाशितेन लेखेन Nongfu Spring उत्पादानाम् ब्रोमेट् सामग्रीयाः अनौपचारिकं मूल्याङ्कनं कृतम् यत् दुर्बोधतायाः आधारेण गैर-व्यावसायिकविश्लेषणस्य च आधारेण कृतम्, Nongfu Spring Nongfu Spring इत्यनेन गम्भीरतापूर्वकं भवतः अनुरोधः कृतः association इत्यनेन लिखितरूपेण स्पष्टीकर्तुं, क्षमायाचनां कर्तुं, Nongfu Spring इत्यस्य सर्वेषां नकारात्मकप्रभावानाम् उन्मूलनार्थं च।

नोङ्गफू स्प्रिंग इत्यनेन उक्तं यत् हाङ्गकाङ्ग-उपभोक्तृपरिषद्द्वारा प्रकाशितस्य लेखस्य त्रीणि प्रमुखाणि त्रुटयः सन्ति- मानकानां गलत्-प्रयोगः, मानकानां गलत-निर्णयः, स्पष्टं व्यक्तिपरकं भ्रामकं च

नोङ्गफुस्प्रिंग् इत्यनेन एकः लेखः प्रकाशितः यत् हाङ्गकाङ्ग-उपभोक्तृपरिषदः लेखे उक्तं यत् परीक्षणं कृतं नोङ्गफू-स्प्रिंग-उत्पादं पेयस्य प्राकृतिकं जलीयं उत्पादम् अस्ति, परीक्षणपरिणामरूपेण उत्पादस्य सामग्रीः अपि स्पष्टतया "प्राकृतिकजलं (गहनं सरोवरजलम्) इति चिह्नितम् आसीत् )" इति । परन्तु मूल्याङ्कनस्य समये हाङ्गकाङ्ग-उपभोक्तृपरिषद् "प्राकृतिकखनिजजलम्" क्रमे स्थापयित्वा विभिन्नप्रकारस्य उत्पादैः सह तुलनां कृतवती, यूरोपीयसङ्घस्य "प्राकृतिकखनिजजलम्" मानकं च प्रयुक्तवती

वस्तुतः नोङ्गफू स्प्रिंगस्य पेयप्राकृतिकजलस्य उत्पादाः, यद्यपि ते यूरोपीयसङ्घस्य क्षेत्रीयमानकान् स्वीकुर्वन्ति, तथापि "प्राकृतिकखनिजजलस्य" मानकानां अपेक्षया यूरोपीयसङ्घस्य "पेयजलस्य" सुरक्षामानकानां अनुसारं मूल्याङ्कनं कर्तव्यम् यूरोपीयसङ्घस्य पेयजलसुरक्षामानकानां अनुसारं ब्रोमेट् इत्यस्य सुरक्षितसामग्री १० माइक्रोग्राम/लीटरात् अधिकं नास्ति । चीन, हाङ्गकाङ्ग, अमेरिका, जापान, विश्वस्वास्थ्यसङ्गठनस्य च विभिन्नेषु पेयजलसुरक्षामानकेषु ब्रोमेट् इत्यस्य सुरक्षाविनियमाः १० माइक्रोग्राम/लीटरात् अधिकं न भवन्ति नोङ्गफू स्प्रिंगस्य प्राकृतिकाः पेयजलस्य उत्पादाः प्रतिलीटरं ३ माइक्रोग्रामाः सन्ति, यत् उपर्युक्तदेशानां क्षेत्राणां च पेयजलसुरक्षामानकानां पूर्णतया अनुपालनं करोति, उच्चगुणवत्तायुक्तं च उत्पादम् अस्ति

नोङ्गफू स्प्रिंग इत्यनेन इदमपि दर्शितं यत् मूल्याङ्कनं कुर्वन् हाङ्गकाङ्ग-उपभोक्तृपरिषद् "योग्यः वा न वा" इत्यादीनां महत्त्वपूर्णनिष्कर्षाणां प्रत्यक्षं वक्तुं परिहरति स्म, परन्तु सुरक्षामानकानां जानी-बुझकर भ्रमम् अकुर्वत्, "उच्चसीमां प्राप्तवान्" इति उपयोगं करोति स्म, यत् उपभोक्तृणां दुर्बोधतां सहजतया जनयितुं शक्नोति उत्पादस्य सुरक्षा कठोर अभिव्यक्ति। किं च, हाङ्गकाङ्ग-उपभोक्तृपरिषद् लेखे अतीव अव्यावसायिकभाषायाः प्रयोगं कृतवती, ततः टिप्पणीं कृतवती यत् "बहुप्रयोगः" ब्रोमेट्-इत्यस्य अत्यधिकं सेवनं च उदकं जनयितुं शक्नोति न्यूयॉर्कराज्यस्य स्वास्थ्यविभागस्य अनुसारं जठरान्त्रस्य लक्षणं यथा उदरेण, वमनं, अतिसारः, उदरवेदना च अनुभवन्तः जनाः परीक्षितेषु पेयजलपदार्थेषु दृश्यमानानां ब्रोमेट्-स्तरस्य सहस्रगुणं अधिकं ब्रोमेट्-स्तरस्य संपर्कं प्राप्नुवन्ति स्म

"भवतः संघस्य व्यवहारेण नोङ्गफू वसन्तस्य उपरि विशालः नकारात्मकः प्रभावः अभवत्। नोङ्गफू वसन्तः एतेन भवतः संघं कथयति यत् सः तत्क्षणमेव स्पष्टीकरणं, क्षमायाचनां, प्रभावं च समाप्तं करोतु। अन्यथा नोङ्गफू वसन्तः अधिकानि कार्याणि करिष्यति।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : यांग लिलिन्