समाचारं

उष्णविषयाः|मरिचतैलं बहु खादित्वा श्वसनस्य कष्टं भवितुम् अर्हति?वैद्यः एवम् उक्तवान्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर निंग झी

अद्यैव एकः ऑनलाइन-ब्लॉगरः एकं सन्देशं स्थापितवान् यत् "अधुना एव अहं ज्ञातवान् यत् तिल-तैलस्य अधिकं खादनेन दम-घुटनं भवितुम् अर्हति। अत्र उल्लिखितं तिल-तैलं सिचुआन्-मरिच-तैलं निर्दिशति...", यत् नेटिजन-जनानाम् व्यापकं ध्यानं आकर्षितवान्

ब्लोगरेन प्रकाशितः सन्देशः

अतः, किं कदापि चिकित्सालये एतादृशानां रोगिणां चिकित्सा कृता अस्ति ? संवाददाता चेङ्गडु-सप्तम-जन-अस्पतालं, चेङ्गडु-विश्वविद्यालय-सम्बद्धं चिकित्सालयं, परमाणु-उद्योग-क्रमाङ्क-४१६-अस्पतालम् इत्यादीन् चिकित्सालयं पृष्टवान्, अनेकेषां चिकित्सालयाः प्रतिक्रियाम् अददात् यत् तेषां "एतादृशस्य रोगी कदापि न अभवत्" इति

"किन्तु कदाचित् अहं अधिकं खादामि, मम कण्ठे मृदुः ऐंठनम् अपि अभवत्।" तदतिरिक्तं चेङ्गडु क्रमाङ्कस्य ३६३ चिकित्सालयस्य एकः वैद्यः अपि प्रकाशितवान् यत्, "आपातकालविभागेन एतादृशः रोगी सम्मुखीकृतः, परन्तु अन्यस्य चिकित्सालयस्य आपत्कालीनवैद्यः अवदत् यत् एतादृशाः प्रकरणाः अत्यल्पाः सन्ति , in तस्य मतं, "कदाचित् अधिकानि नौटंकी।"

किं सत्यं यत् सिचुआन-मरिच-तैलस्य अधिकमात्रायां सेवनेन श्वसनस्य कष्टं भवितुम् अर्हति ? चेङ्गडु सप्तमजनचिकित्सालये पोषणविभागस्य निदेशकः लिआङ्ग किङ्ग्युए इत्यनेन साक्षात्कारे उक्तं यत्, "मम परितः केचन जनाः वास्तवमेव सम्मुखीकृताः येषां सिचुआन् मरिचतैलस्य सेवनात् श्वसनं कष्टं भवति। प्रायः तस्य बृहत् परिमाणं खादित्वा एतत् कारणं भवति , सिचुआन् मरिचस्य कण्ठाः कण्ठे अटन्ति इति कारणतः।”

"सिचुआन-जनाः मसालेदारं भोजनं खादितुम् इच्छन्ति, यथा उष्णघटः वा शीतव्यञ्जनानि, ते च सिचुआन-मरिचस्य तैलं वा सिचुआन-मरिचस्य कण्ठं वा स्थापयितुं रोचन्ते " of Sichuan peppercorns is delicious, its "hemp" is also a एकः संज्ञाहरणं यस्य तंत्रिकासु संज्ञाहरणप्रभावः भवति। Zanthoxylum bungeanum अन्ननलिकायां प्रवेशात् पूर्वं तस्य भग्नतायाः कारणात् किञ्चित् परिमाणं hydroxymethyl-sanshool इति द्रव्यं मुक्तं करिष्यति, यत् Zanthoxylin इति अपि कथ्यते, यत् ईथरयुक्तं पदार्थं भवति यदि श्वासनलीयां निगलितं भवति तर्हि तत् कण्ठस्य मांसपेशिनां लकवाग्रस्तं करिष्यति तथा च the respiratory nerves.उच्चश्वसनमार्गस्य स्निग्धस्नायुषु ऐंठनं जनयितुं शक्नोति, येन श्वासनली, ब्रोन्ची, फुफ्फुसाः च संकुचिताः भवन्ति, प्राणवायुप्रवेशः अवरुद्धाः भवन्ति, येन रोगी श्वासप्रश्वासयोः श्वासप्रश्वासयोः कारणं भवति, श्वसनविफलतायाः कारणेन अपि मृतः भवति

लिआङ्ग किङ्ग्युए इत्यनेन स्मरणं कृतं यत् एकदा सिचुआन् मरिचस्य तैलस्य सेवनस्य कारणेन श्वसनस्य कष्टं जातं चेत् प्रथमं तत्क्षणमेव मुखं जलेन प्रक्षालितव्यं येन सिचुआन् मरिचस्य दाना पुनः कण्ठं श्वसनतन्त्रं च न चिड़चितुम् प्राणवायुस्य आपूर्तिं सुनिश्चित्य विस्तृतं उद्घाटितम्। द्वितीयं, शीतलजलं शीतलपानं वा न पिबन्तु, यतः एतेन तैलं सहजतया सघनीकरणं भविष्यति, तस्मात् असुविधा वर्धते लक्षणनिवारणाय उष्णजलं पिबितुं शस्यते तृतीयम्, यदि स्थितिः गम्भीरा भवति तर्हि समये चिकित्सां कर्तुं शस्यते ।

"एकस्मिन् समये अधिकं सिचुआन मरिचतैलं न खादन्तु, केवलं किञ्चित् सम्यक् परिमाणं स्थापयन्तु इति सा विशेषतया स्मारयति स्म यत् कण्ठवेदना, ब्रोंकाइटिसः, गर्भिणीः च सिचुआन मरिचतैलं न खादितुम् अवधानं दातव्यम् वृद्धाः बालकाः च न्यूनं खादन्ति इति शस्यते।

पारम्परिकचीनीचिकित्साविशेषज्ञः चेङ्गडु रुओटियन पारम्परिकचीनीचिकित्साकेन्द्रस्य निदेशकः च तियान वेइ इत्यनेन अपि स्मरणं कृतं यत् यद्यपि ज़ान्थोक्सिलम् बङ्गेनम मसाला अस्ति तथापि एतत् पारम्परिकं चीनीयचिकित्सा अपि अस्ति Zanthoxylum bungeanum प्रकृतौ तीक्ष्णं उष्णं च अस्ति, तथा च प्लीहा, उदरं, वृक्कस्य च मेरिडियनं किञ्चित् विषाक्तं भवति तथा च प्रतिदिनं ३g तः ६g यावत् औषधरूपेण सेवितुं शक्यते, अत्यधिकं स्वीकार्यं नास्ति।