समाचारं

मैक्डोनाल्ड्स् इत्यस्य योजना अस्ति यत् २०२८ तमे वर्षे मुख्यभूमिचीनदेशे १०,००० तः अधिकाः भोजनालयाः भविष्यन्ति, तस्य ६०% अधिकाः कर्मचारीः १९९५ तमे वर्षे अनन्तरं जन्म प्राप्नुयुः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के देशे सर्वत्र प्रायः ४००० मैक्डोनाल्ड्स् भोजनालयेषु कर्मचारिणः नूतनानि वर्णानि धारयन्ति स्म । दशवर्षेभ्यः परं म्याक्डोनाल्ड्स् चाइना इत्यनेन भोजनालयस्य कर्मचारिणां कृते अनुकूलिताः वर्णाः एषा सप्तमी पीढी अस्ति ।

"२०२८ तमे वर्षे मुख्यभूमिचीनदेशे मैक्डोनाल्ड्स् भोजनालयानाम् संख्या १०,००० तः अधिका भविष्यति।"

१९९० तमे वर्षे चीनदेशस्य मुख्यभूमिविपण्ये मैक्डोनाल्ड्स्-संस्थायाः प्रवेशः अभवत् । २०१७ तमे वर्षे मैक्डोनाल्ड्-चीन-विपण्यं विश्वे मैक्डोनाल्ड्-संस्थायाः बृहत्तमं अन्तर्राष्ट्रीय-विकास-मताधिकार-विपण्यं जातम्, CITIC-सङ्घटनं च नियन्त्रण-शेयरधारकः अभवत् अस्मिन् वर्षे एव मैक्डोनाल्ड्स् चीनदेशः "गोल्डन् आर्चेस् युगे" प्रविष्टवान् । विगतसप्तवर्षेषु मैक्डोनाल्ड्स् चीनेन स्वस्य स्थानीयकरणविकासस्य त्वरितता कृता अस्ति, यत् २०१७ तमस्य वर्षस्य तुलने दुगुणाधिकं जातम्, तस्य कर्मचारिणः च २,००,००० अतिक्रान्ताः, येषु ६५% अधिकाः १९९५ तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणाः कर्मचारीः सन्ति सम्प्रति शङ्घाई-नगरे ५०० मैक्डोनाल्ड्स्-भोजनागाराः सन्ति, यत्र कुलकर्मचारिणां संख्या प्रायः १३,००० अस्ति, येषु प्रायः ६०% १९९५ तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणा युवा पीढी अस्ति


मैक्डोनाल्ड्स् इव केएफसी १९८७ तमे वर्षे चीनीयविपण्ये प्रवेशात् आरभ्य चीनीयविपण्ये स्थानीयकरणस्य प्रचारं निरन्तरं कुर्वन् अस्ति । २०२३ तमस्य वर्षस्य डिसेम्बरमासे मुख्यभूमिचीनदेशे केएफसी-भण्डारस्य संख्या १०,००० अतिक्रान्तवती अस्ति ।

डुबन्तं विपण्यं प्रति ध्यानं दत्तुं मैक्डोनाल्ड्स् तथा केएफसी इत्येतयोः वर्तमानं साधारणं लक्ष्यम् अस्ति ।

चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् यदा भण्डारस्य संख्या दुगुणा भवति तदा मैक्डोनाल्ड्स् अपि चीनदेशस्य निम्नस्तरीयनगरेषु अधिकं डुबति। "गोल्डन् आर्क्स्" युगात् पूर्वं मैक्डोनाल्ड्स् प्रथम-द्वितीय-स्तरीयनगरेषु विपण्यविकासे अधिकं ध्यानं दत्तवान् । अधुना प्रायः ५०% मैक्डोनाल्ड्-भोजनागाराः तृतीय-चतुर्थ-पञ्चम-स्तरयोः नगरेषु स्थिताः सन्ति । २०२८ तमे वर्षे उद्घाटनीयानां १०,००० भोजनालयानाम् अन्तर्गतं निम्नस्तरीयनगरेषु अपि अर्धं भागं भविष्यति ।

केएफसी इत्यस्य अग्रिमः लक्ष्यः अस्ति यत् २०२६ तमे वर्षे केएफसी इत्यस्य खाद्यसेवाः चीनदेशे ७० कोटिभ्यः अधिकान् उपभोक्तृन् आच्छादयिष्यन्ति, जनसंख्यायाः आकारः च ५०% अधिकेन वर्धते केएफसी इत्यस्य मूलकम्पन्योः युम चाइना इत्यस्य मुख्यकार्यकारी कुइरोङ्ग् वाट् एकदा अवदत् यत् – “सम्प्रति वयं चीनजनसङ्ख्यायाः एकतृतीयभागं एव सेवां कुर्मः, अस्माकं लक्ष्यं च २०२६ तमे वर्षे चीनीयजनसङ्ख्यायाः आर्धभागस्य सेवां कर्तुं वर्तते।सम्प्रति अस्माकं नूतनानां भण्डाराणां आर्धाधिकं सेवां कुर्मः एतेषु क्षेत्रेषु नगरीकरणेन उपभोगस्य उन्नयनेन च आनयितानां आवश्यकतानां पूर्तये निम्नस्तरीयनगरेषु स्थिताः सन्ति” इति ।