समाचारं

Weilai आधिकारिक घोषणा, Hongmeng बुद्धिमान् Joins

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता वेन् शी

१७ जुलै दिनाङ्के एनआईओ इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र घोषितं यत् एनआईओ ऊर्जा तथा हुवावे होङ्गमेङ्ग स्मार्ट इत्येतयोः सेवासहकार्यं प्राप्तम्, एनआईओ ऊर्जा चार्जिंग् नेटवर्क् च होङ्गमेङ्ग स्मार्ट ब्राण्ड् मॉडल् (वेन्जी, ज़िजी, क्षियाङ्गजी इत्यादयः च समाविष्टाः) कृते उद्घाटिताः भविष्यन्ति


17 जुलाईतः आरभ्य, Hongmeng Zhixing उपयोक्तारः Hongmeng Zhixing App, AITO App तथा Wenjie, Zhijie, तथा Xiangjie वाहनानां माध्यमेन राष्ट्रव्यापिरूपेण NIO ऊर्जा चार्जिंग ढेरं अन्वेष्टुं उपयोगं च कर्तुं शक्नुवन्ति।

वस्तुतः एनआइओ स्वस्य चार्जिंग-जालं होङ्गमेङ्ग-झिक्सिङ्ग्-इत्यस्मै उद्घाटयिष्यति इति सुरागः प्राप्तः ।

११ जुलै दिनाङ्के एनआईओ-संस्थायाः ब्राण्ड्-सञ्चारस्य सहायक-उपाध्यक्षः मा लिन् लिखितवान् यत्, “अस्मिन् वर्षे एनआईओ-ऊर्जा-विद्युत्-अदला-बदली-स्थानकानां निर्माणस्य अतिरिक्तं बहूनां चार्जिंग-ढेराणां निर्माणं निरन्तरं करिष्यति अस्मिन् वर्षे एकीकृतचार्जिंग-स्वैपिंग-स्थानकानि अपि भविष्यन्ति , ये होङ्गमेङ्ग-झिक्सिङ्ग-सहितस्य विविध-ब्राण्ड्-माडल-उपयोक्तृणां सेवां कुर्वन्ति ।”


गतवर्षात् आरभ्य ऊर्जापुनर्पूरणार्थं एनआईओ-संस्थायाः “मित्रमण्डले” सम्मिलिताः एव कारकम्पनयः । मासद्वयात् पूर्वं एनआईओ ऊर्जा, झीजी ऑटो च चार्जिंग् नेटवर्क् अन्तरसंयोजनसहकार्यं प्राप्तवन्तौ ।

Hongmeng Zhixing इव Zhiji Auto उपयोक्तारः अपि App तथा कार चार्जिंग मानचित्रस्य माध्यमेन राष्ट्रव्यापिरूपेण NIO चार्जिंग ढेरस्य स्थानं, मूल्यं, स्थितिं, उपयोगः अन्यसूचनाः च वास्तविकसमये जाँचयितुं शक्नुवन्ति, तथा च चार्जिंग् कृते QR कोड् स्कैनिङ्गं इत्यादीनि कार्याणि शीघ्रं सम्पूर्णं कर्तुं शक्नुवन्ति तथा च order payment , तथा च Zhiji उपयोक्तृणां विद्युत् अधिकारं प्रत्यक्षतया कटौतीं कर्तुं शक्नोति।

एनआईओ इत्यनेन सह चार्जिंग-अन्तर्सम्बद्धतां प्राप्तुं चङ्गन्, जीली, एसएआईसी-जीएम, एक्सपेङ्ग्, जी यू, लोटस् इत्यादीनां कारकम्पनीनां अतिरिक्तं झीजी अपि अन्यः नूतनः ऊर्जावाहनब्राण्ड् अभवत्

एनआईओ ऊर्जायाः राष्ट्रव्यापीं चार्जिंग-जालं स्थापितं अस्ति तथा च साझेदारी-कृते सम्पूर्ण-उद्योगाय उद्घाटितम् अस्ति, यत्र ८०% अधिका शक्तिः गैर-एनआईओ-उपयोक्तृणां सेवां करोति १७ जुलैपर्यन्तं एनआईओ ऊर्जा देशे सर्वत्र ३,९०४ चार्जिंगस्थानकानि २२,८२२ चार्जिंगपाइल्स् च नियोजितवती अस्ति, यत्र चार्जिंगपाइलस्य औसतदैनिकउपलब्धतायाः दरः ९९.७२% यावत् अस्ति

ज्ञातव्यं यत् चार्जिंग्-व्यापारः अपि एनआइओ-संस्थायाः कतिपयेषु लाभप्रदव्यापारेषु अन्यतमः अस्ति । एनआईओ इत्यस्य मुख्यकार्यकारी ली बिन् इत्यनेन गतवर्षस्य मध्यभागे एव प्रकाशितं यत् एनआईओ इत्यस्य चार्जिंग-व्यापारेण लाभः प्राप्तः, चार्जिंग्-ढेरस्य ७०% तः ८०% यावत् अन्यैः ब्राण्ड्-समूहैः उपयुज्यते

एनआईओ इत्यस्य २०२३ वित्तीयप्रतिवेदने दर्शयति यत् तस्य "ऊर्जासेवाप्रदानव्यवस्था" १.६७ अरब युआन् राजस्वं प्राप्तवती, यत् २०२३ तमे वर्षे कुलराजस्वस्य ३% भागं भवति परन्तु "ऊर्जासेवाप्रणालीं प्रदातुं" व्याप्तिः व्यापकः अस्ति, यत्र चार्जिंग-ढेर-विक्रयणं, चार्जिंग-प्रतिस्थापन-सेवाः, बैटरी-उन्नयन-सेवाः, BaaS-बैटरी-क्रयण-सेवाः, अन्य-ऊर्जा-सेवा-प्रणाली-सेवाः च सन्ति

परन्तु एनआईओ इत्यस्य बैटरी-अदला-बदली-व्यापारः अद्यापि ब्रेकइवेन्-पर्यन्तं न प्राप्तवान् । प्रथमत्रिमासे सम्मेलन-कौले ली बिन् इत्यनेन प्रकटितं यत् एनआईओ प्रतिदिनं प्रति-बैटरी-अदला-बदली-स्थानकं ६० सेवानां आदेशान् प्रदातुं ब्रेकइवेन् प्राप्तुं शक्नोति, वर्तमानस्य औसतं च ३० तः ४० यावत् आदेशाः सन्ति

"एनआईओ ऊर्जायाः दीर्घकालीनसञ्चालनस्य स्थायित्वस्य विषये वयं अतीव आशावादीः स्मः। ऊर्जाभण्डारणं, लचीला उन्नयनम् इत्यादिषु क्षेत्रेषु निवेशं विचार्य विद्युत् अदलाबदलस्थानस्य लाभप्रदतायाः विषये अस्माकं कोऽपि संदेहः नास्ति" इति ली बिन् अवदत्।

अपि च गतवर्षात् आरभ्य अनेके कारकम्पनयः एनआईओ इत्यस्य बैटरी-अदला-बदली-जालपुटे सम्मिलिताः सन्ति । नवम्बर् २०२३ तः एनआईओ इत्यनेन आधिकारिकतया घोषितं यत् सः चाङ्गन् आटोमोबाइल, जीली आटोमोबाइल, चेरी आटोमोबाइल, जियाङ्गक्सी आटोमोबाइल समूह, लोटस्, ग्वाङ्गझौ आटोमोबाइल समूह, चीन एफएडब्ल्यू च इत्यनेन सह बैटरीविनिमयसहकार्यं प्राप्तवान् उद्योगस्य दृष्ट्या विद्युत्विनिमयगठबन्धने सम्मिलिताः अधिकाः भागिनः ऊर्जापुनर्पूरणव्यवस्थायाः निर्माणेन भवति हानिः किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नुवन्ति

सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)