समाचारं

वाङ्ग फेड इत्यस्य अन्वेषणं क्रियते!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार

वित्तीय भ्रष्टाचारविरोधी विषये नवीनतमः प्रतिवेदनः!

१७ जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य आधिकारिकजालस्थले राज्यपरिवेक्षणआयोगस्य च घोषणा अभवत् यत्...वाङ्ग फेड्, पूर्वपक्षसचिवः चीनस्य निर्यात-आयातबैङ्कस्य तियानजिन् शाखायाः अध्यक्षः चअनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणनिरीक्षणदलेन तथा चीनदेशस्य निर्यात-आयातबैङ्के राष्ट्रियपर्यवेक्षकआयोगेन तथा च क्षियाङ्गयाङ्गनगरस्य पर्यवेक्षकसमित्या अनुशासनात्मकसमीक्षा क्रियते , हुबेई प्रान्त।


सार्वजनिकसूचनाः दर्शयति यत् वाङ्ग फेड् चीनस्य निर्यात-आयातबैङ्कस्य कृते बहुवर्षेभ्यः कार्यं कृतवान्, सः प्राधान्यऋणविभागस्य उपमहाप्रबन्धकः, मूल्याङ्कनसमीक्षाविभागस्य उपमहाप्रबन्धकः, तियानजिन्शाखायाः अध्यक्षः, वरिष्ठप्रबन्धकः च इति कार्यं कृतवान् रणनीतिकनियोजनविभागस्य।

२०१५ तमे वर्षे सार्वजनिककार्यक्रमे भागं गृह्णन् वाङ्ग फेड् इत्यस्य व्यक्तिगतप्रोफाइलेन ज्ञातं यत् सः चीनस्य निर्यात-आयातबैङ्कस्य पूर्वदक्षिण-आफ्रिका-प्रतिनिधिकार्यालयस्य मुख्यप्रतिनिधिरूपेण कार्यं कृतवान् आसीत् तथा च "द्वौ प्राथमिकता" ऋणकार्यस्य प्रभारी आसीत् आसियान तथा दक्षिण एशिया।


चीनस्य निर्यात-आयातबैङ्कस्य तियानजिन् शाखायां वाङ्ग फेड् इत्यस्य कार्यकाले अस्याः शाखायाः नियामकदण्डः आसीत् । २०१९ तमस्य वर्षस्य मे-मासे चीनस्य निर्यात-आयात-बैङ्कस्य तियानजिन्-शाखायाः उपरि पूर्व-तियानजिन्-बैङ्किङ्ग-बीमा-नियामक-ब्यूरो-द्वारा अवैध-आरोपाणां कारणेन ३,००,००० युआन्-दण्डः कृतः; "वास्तविकऋणं वास्तविकभुगतानं च" सख्तीपूर्वकं कार्यान्वितुं असफलतायाः कारणात् पूर्वस्य तियानजिन् बैंकिंग् एण्ड् इन्शुरन्स रेगुलेटरी ब्यूरो इत्यनेन तस्य २,००,००० युआन् दण्डः कृतः ।

२०२१ तमस्य वर्षस्य सितम्बरमासे चीनस्य निर्यात-आयातबैङ्कस्य तियानजिन् शाखायाः चेतावनीशिक्षासम्मेलनं कृतम्, यतः तत्कालीनः दलसमितेः सचिवः तियानजिन् शाखायाः अध्यक्षः च तियानजिन् शाखायाः दलशैल्याः स्वच्छसर्वकारस्य च अग्रिमचरणं नियोजितवान् संरचना।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे वाङ्ग फेड् इत्यनेन हरितवित्तमञ्चे भागः गृहीतः तस्मिन् समये तस्य पदं "चीनस्य निर्यात-आयातबैङ्कस्य रणनीतिविभागस्य प्रमुखः, तियानजिन् निर्यात-आयातबैङ्कस्य पूर्वाध्यक्षः च" इति सूचीकृतम् आसीत् ।

अस्मिन् वर्षे आरभ्य चीनस्य निर्यात-आयातबैङ्कस्य अन्तर्गतं बहवः अधिकारिणः निबद्धाः सन्ति ।

अस्मिन् वर्षे जनवरी-मासस्य अन्ते,चीनस्य निर्यात-आयातबैङ्कस्य जोखिमशमननिरीक्षणसमूहस्य पूर्वनेता झू कान्झाङ्गः सः दलात्, सार्वजनिककार्यालयात् च निष्कासितः । प्रतिवेदने सूचितं यत् झू कान्झाङ्गः ऋण न्यासव्यापारस्य कृते एजेन्सीबैङ्कानां चयनं कृत्वा नियमानाम् उल्लङ्घनं कृतवान्, ऋणस्य अनुमोदनं, निधिभुगतानं, सम्पत्तिपट्टे, व्यावसायिकसहकार्यं, कर्मचारीनियुक्तिः इत्यादि, तथा अवैधरूपेण विशालराशिः सम्पत्तिः स्वीकृता, राज्यस्य उल्लङ्घनं कृत्वा ऋणप्रदानस्य प्रावधानं करोति तथा च राशिः विशेषतया बृहत् अस्ति।

फरवरीमासे अन्ते अनुशासननिरीक्षणकेन्द्रीयआयोगस्य आधिकारिकजालस्थले तत् घोषितम्चीनस्य निर्यात-आयातबैङ्कस्य पूर्वपूर्णकालिकसमीक्षासदस्यः ली जिचेन् दलात् निष्कासितः। प्रतिवेदने उक्तं यत् ली जिचेन् स्वस्य पदस्य लाभं गृहीत्वा कम्पनीभ्यः घरेलुविदेशीयपरियोजनानां ऋणप्राप्त्यर्थं सहायतां कृतवान्, स्वप्रभावस्य उपयोगेन स्वपरिवारस्य सदस्यानां कृते लाभं प्राप्तवान्, तथा च शेयर्स्-निवेशं कृत्वा असार्वजनिकरूपेण निर्गत-स्टॉक-क्रयणं कृत्वा धनसङ्ग्रहं कृतवान् .

अस्मिन् वर्षे एप्रिलमासे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयचक्रस्य निरीक्षणस्य लक्ष्याणि घोषितानि, चीनदेशस्य निर्यात-आयातबैङ्कः अपि निरीक्षणलक्ष्यसूचौ समाविष्टः

सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)