समाचारं

टिप्पणीं पश्यन्: "स्थगयन्तु गच्छन्तु", जीवनस्य प्रत्येकं पदं गण्यते।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी : १४ जुलै दिनाङ्के प्रातःकाले वयं शिक्षकं झाङ्ग काङ्गं व्याख्यातारूपेण ८० जनानां सह मनोवैज्ञानिकं दर्शनं कर्तुं आमन्त्रितवन्तः। अस्मान् यत् अतीव प्रेरितवान् तत् अस्ति यत् अनेके मित्राणि अन्येभ्यः प्रान्तेभ्यः अपि विशेषयात्राम् अकरोत्, यथा अन्तः मङ्गोलिया, शाङ्घाई, बीजिंग, हेनान्, हुनान् इत्यादिभ्यः स्थानेभ्यः।

अस्मासु विश्वासं कृत्वा भवद्भ्यः सर्वेभ्यः हार्दिकं धन्यवादः। अद्यतनः लेखः तेषां प्रेक्षकाणां कृते अस्ति ये चलच्चित्रदर्शने [चेस्टनट् ब्लॉसम्] भागं गृहीतवन्तः । स्थलाधारितचलच्चित्रदर्शने भागं ग्रहीतुं कीदृशः अनुभवः स्यात् इति पाठद्वारा अपि अवगन्तुं शक्नुवन्ति ।


चलचित्रदर्शनपार्टिषु प्रेक्षकाणां भाषणानि

अहं चिन्तयामि यत् भवान् हु गे, गाओ युआन्युआन् च अभिनीतं "Stop and Go" इति चलच्चित्रं दृष्टवान् वा?

एकः विलम्बित-मनः व्यक्तिः इति नाम्ना अहं अधुना एव अंशान् द्रष्टुं चलचित्रदर्शन-पार्टिषु भागं गृहीतवान् अहं गृहं गत्वा समग्रं पश्यन् अभवम्, तत् पश्यन् च रोदिमि।


मम लघु तथापि लम्बः आत्मनः

यदा वयं युवानः आसन् तदा वयं सर्वे शक्तिशालिनः इति अनुभवामः, स्वस्य अपेक्षया अपि अपेक्षाः सन्ति । वर्धमानः यथार्थेन भृशं ताडितः सन् अहं अवगच्छामि यत् साधारणः व्यक्तिः भवितुं न सुकरम् । नाटके वु डि (हु गे इत्यनेन अभिनीतः) इव तस्य आदर्शः करियरः पटकथालेखकः अस्ति, परन्तु वास्तविकतायां सः टैक्सीचालकः अभवत्, यत् तस्य आदर्शात् सर्वथा भिन्नम् अस्ति

अत्र वृत्तेः अनादरः नास्ति, किन्तु वस्तुतः आदर्शानां वास्तविकतायाः च मध्ये अन्तरं वर्तते । परन्तु यदा आत्ममेलनं भवति तथा च भवन्तः साधारणः व्यक्तिः भवितुम् अर्हन्ति इति स्वीकुर्वन्ति तदा परिवर्तनं भवति ।

यथा "Stop and Go" इति चलच्चित्रस्य विषयः, यदा "Stop and Go" इति प्रक्रियायाः समये पर्याप्तं विश्रामं प्राप्नुमः तदा वयं गन्तुं शक्नुमः, कदाचित् वयं स्व आदर्शान् उद्धृत्य, लेखनं पुनः आरभ्य पटकथालेखकाः भवितुम् अर्हति।

स्थगितगमनयोः विरोधाभासः विग्रहः च दृश्यते, परन्तु वस्तुतः ते मुद्रायाः पक्षद्वयवत् एव सन्ति, ते समानाः एव।

एषः अपि सः एव विषयः यस्य चर्चा चलच्चित्रे फादर वु-माता च कृतवन्तौ यत् मम बालकः सुवर्णः अस्ति वा गन्धः वा?

मनोविश्लेषणस्य सैद्धान्तिकरूपरेखायां मौखिकपदं, गुदापदं, ओडिपलपदं च इत्यादयः विभागाः सन्ति ।

गुदावस्थायां स्थितानां बालकानां कृते विष्ठा न दुष्टं वस्तु, अपितु स्वयमेव निर्मितं किमपि, बालस्य दानं च ।

एतत् यथा जङ्गस्य व्यक्तित्वसिद्धान्ते व्यक्तित्वस्य छायाभागे सुवर्णं भवति । यदा वयं स्वसुन्दरात्मानं कुरूपं च स्वीकरोमः तदा वयं पूर्णाः भवेम ।


चलचित्रदर्शनपार्टिषु प्रेक्षकाणां भाषणानि


आदर्श माता, सूर्य्यमय परन्तु प्रमादपूर्ण

नाटके माता तर्कशीलः अस्ति, परिवारस्य सदस्येभ्यः समर्थनं दातुं समर्था, परिवारस्य विभिन्नान् सदस्यान् एकस्मिन् समावेशयितुं च समर्था अस्ति । यद्यपि केचन अपूर्णताः सन्ति तथापि अहं स्वस्य करियर-तर्कसंगततां न अनुसृत्य सुलभमार्गं चितवान् । परन्तु सा यत् आरामं दातुं शक्नोति तत् बहूनां चिन्तायुक्तानां मातृणां अपेक्षया अधिकम् अस्ति ।

अहं बालकं पृष्टवान् सः च अवदत् यत् विद्यालये द्वितीयतृतीयांशाः मातापितरः स्वसन्ततिं नियन्त्रयितुं उद्विग्नाः सन्ति, केवलं तृतीयभागः एव मातापितरः स्वसन्ततिं वर्धयितुं स्थानं दातुं शक्नुवन्ति। शिक्षकः ज़ेङ्ग किफेङ्गः अवदत् यत् भवान् सूर्य्यप्रकाशयुक्तः परन्तु लापरवाहः माता भवितुम् अर्हति। अहं तथा मन्ये।

यतः अति नियन्त्रकाः मातरः स्वसन्ततिं मातुः भावनानां भावानाञ्च पालनं कर्तुं याचन्ते, येन तेषां स्वस्य आवश्यकतानां बोधः संपीडितः भविष्यति, तेषां कृते बहिः जगतः तृप्तिः, आत्मनः अवहेलना च सुलभा भविष्यति मनोविश्लेषणात्मकमनोवैज्ञानिकः विन्निकोट् अपि धारणवातावरणस्य प्रस्तावम् अयच्छत् ।

कदाचित् वर्धमानाः वयं तर्कशीलमातरं वा सद्विषयं वा न मिलितुं शक्नुमः । अन्यैः जनानां सह मिलनप्रक्रियायां भवन्तः भिन्नानि समर्थनानि अपि प्राप्नुवन्ति, नूतनानि अनुभवानि निर्मान्ति, बाल्यकाले केचन अभावाः अपि पूरयितुं शक्नुवन्ति । तत्र वास्तवतः नास्ति कदाचित् मनोवैज्ञानिकपरामर्शदाता, जीवनप्रशिक्षकः, केचन संज्ञानात्मकपरिवर्तनशीलाः पाठ्यक्रमाः वा पुस्तकानि वा शनैः शनैः विषयान् पट्टिकां कर्तुं शक्नुवन्ति।


चलचित्रदर्शनपार्टिषु उत्तमः चायविरामः


यदा माता सत्तां प्रयच्छति तदा एव पिता अनुपस्थितः न भवितुम् अर्हति

अनेककुटुम्बेषु मातुः प्रभुत्वात् पिता प्रायः अनुपस्थितः भवति । चलचित्रे पिता छायातः स्वपरिवारं पश्यति । अन्ते एव पितुः बालकं प्रति सन्देशः दृश्यते । पितुः प्रेम पर्वतसदृशः, यतः मौनं निश्चलता च पर्वतवत्। किन्तु वस्तुतः पितुः अपि स्वकीयानि कार्याणि सन्ति, अन्यथा कुलत्रिकोणः समभुजत्रिकोणः न भविष्यति, अपितु समकोणत्रिकोणः भविष्यति, भावप्रवाहः च सुस्पष्टः न भविष्यति।

मातुः किञ्चित्पर्यन्तं पितुः अधिकारं प्रत्याययितुं आवश्यकता वर्तते । मम पिता तत् सम्यक् न कृतवान् अपि सः किञ्चित् अनाड़ी अपि आसीत् । अनाड़ीत्वे प्रेमव्यञ्जना भवति। अहं बालकं पृष्टवान्, किं भवतः माता पिता च भवन्तं प्रेम्णा मन्यते? सः चिन्तितवान् इति अवदत्। कारणं यत् तस्य माता तस्मै प्रेम करोति इति स्पष्टतया वक्ष्यति, आलिंगयिष्यति च। यदि पितुः तादृशं व्यञ्जनं नास्ति तर्हि बालकः कथं प्रियः इति अनुभवति ? सः अवदत् यत् तस्य पिता तं कक्षां प्रेषयित्वा तस्य मुद्रापत्रस्य मुद्रणं कर्तुं तस्य सह गतः इति कारणतः एव। पश्यन्तु, बालकानां प्रत्येकस्मिन् अल्पे विषये भावनाः भवन्ति।

तत्सह मातापितृभिः सह कियत् अपि गहनः सम्बन्धः भवतु, अन्ते भवन्तः मातापितरौ त्यक्त्वा मातापितृभ्यः विरहं सम्पन्नं कृत्वा स्वमार्गात् बहिः गत्वा स्वयमेव भविष्यन्ति मातापितरौ किं कर्तुं शक्नुवन्ति, यथा लाङ्ग यिंगताई "बैक" इत्यस्मिन् उक्तवान्, तथाकथितस्य पिता-पुत्री, माता-पुत्र-सम्बन्धस्य केवलं अर्थः अस्ति यत् तस्य सह भवतः भाग्यं अस्मिन् जीवने तस्य पृष्ठस्य भ्रमणं द्रष्टुं भवति सः मौनेन पृष्ठेन मां अवदत् यत् अनुसरणस्य आवश्यकता नास्ति।


चलचित्रदर्शनपार्टिषु उत्तमः चायविरामः


जीवने मृत्युचिन्ता

सर्वे मृत्युविषये चिन्तिताः सन्ति। चलचित्रे पुरुषनायकस्य मातुः निधनानन्तरं बन्धुजनाः मृत्युभयस्य निवारणाय पुरुषनायकस्य सहभागिनः परिचयस्य विषये वदन्ति बाल्यकालात् एव मम मृत्युना सह बहवः ब्रशाः अभवन्, यथा सरसि पतनम्, परन्तु पश्चात् अहं तरणं शिक्षितवान् । एषः एकः उपायः अस्ति यत् अहं भवतः कृते न बिभेमि इति आह्वानं कर्तुं, मृत्युरक्षणं कर्तुं च।

प्रत्युत विशेषतः नूतनकोरोनाविषाणुना अनन्तरं मृत्युभयात् अधिकं भविष्यामि। सहसा हृदयवेदना मां आतङ्के प्रेषयति स्म। मम मृत्युचिन्तानिवारणार्थं अहं अस्तित्वमनोवैज्ञानिकस्य इर्विंग् यालोमस्य "सूर्ये पश्यन्" इति पठितवान्, अहं च स्वस्य अधिकं स्वीकारं कृतवान् । वर्तमानक्षणं स्मर्तुं साहाय्यं कर्तुं प्रतिदिनं केचन नूतनाः अनुभवाः रिकार्ड् कर्तुं आरब्धवान्।

न यावत् प्रियजनस्य मृत्युः अभवत् तावत् अहं पुनः मृत्युचिन्तायां पतितः ।

शोकसिद्धान्तानुसारं शोकः ५ चरणान् गच्छति: अस्वीकारः (अहं मम प्रियजनस्य मृत्युं नकारयामि, सः केवलं निद्रां गतः), क्रोधः (चिकित्सालये उत्तमचिकित्सापद्धतीनां प्रयोगः न कृतः), सौदामिकी (अद्यापि असमाप्तव्यापाराः सन्ति येषां सह... प्रियजनः), कुण्ठा (मम प्रियजनः गतः, परन्तु अहं किमपि कर्तुं न शक्नोमि, अशक्ततायाः गहनः भावः), स्वीकारः (समाधिस्य पुरतः तस्मै कथयतु यत् सः शान्तिपूर्वकं गन्तुं शक्नोति, अहं कुशलः भविष्यामि, कुरु। t मम विषये चिन्तां कुर्वन्तु)। अहं सर्वं व्यतीतवान्, परन्तु अद्यापि अहं तस्मात् पूर्णतया बहिः न आगतः। नृत्यजन्यस्नायुवेदना केवलं शरीरे तंत्रिकावेदनायाः निवारणं कर्तुं शक्यते, नृत्यजनितश्रान्तः च अनिद्रायाः निवारणं कर्तुं शक्नोति ।

चलचित्रदर्शनशिक्षकः अस्मान् अवदत् यत् दिवंगतस्य व्यक्तित्वस्य भागः जीवितेन अवशोषितस्य अनन्तरं जीवितस्य जीवनं निरन्तरं कर्तुं स्वस्थं भविष्यति। अहं मन्ये अहं स्वजनस्य गृहनगरं गत्वा तस्य खादितं भोजनं खादितुम् इच्छामि, तस्य दृष्टानि दृश्यानि पश्यन्, तस्य गतमार्गं गन्तुं, तस्य आशावादं, प्रसन्नतां च उत्तराधिकारं प्राप्तुम् इच्छामि

निगमन:

"अहं जीवामि" इति विषयगीतस्य गीतं ऋणं गृहीत्वा, यदा भवन्तः निराशाः भवन्ति तदा भवन्तः स्वयमेव उद्धृत्य धूलिम् आलिङ्गयन्ति, परिभ्रमन्ति च।

अस्मिन् चलचित्रे वयं स्वस्य, सम्बन्धानां, जीवनस्य, मृत्युस्य च विषये चर्चां समाप्तवन्तः। तथा च चलचित्रस्य बहिः वयं चलचित्रस्य समाप्तेः अनन्तरं स्वस्य उज्ज्वलं वा अन्धकारमयं वा जीवनं जीवामः, एतत् प्रकाशं अन्धकारं च केवलं क्षणिकं भवति, अस्माकं स्वस्य विविधतां च जीवितुं शक्नुमः।