समाचारं

२९३ लेखकाः लघुकथालेखनार्थं जीपीटी-४ इत्यस्य परीक्षणं कृत्वा ज्ञातवन्तः यत् एआइ इत्यस्य गुरुलेखकानां निर्माणे प्रायः शून्यसुधारः अस्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जननात्मकं कृत्रिमबुद्धिप्रतिमानं पाठं, चित्रं, भिडियो, श्रव्यं च जनयितुं सुलभं द्रुतं च करोति । यत् पाठं, माध्यमं च निर्मातुं मनुष्याणां वर्षाणि यावत् समयः भवितुं शक्नोति स्म, ते इदानीं सेकेण्ड्-मात्रेषु उत्पद्यन्ते ।

एआइ इत्यस्य उत्पादनं रचनात्मकं दृश्यते चेदपि एते आदर्शाः वास्तवतः मानवसृजनशीलतायां सुधारं कुर्वन्ति वा?

अधुना एव साइंस एड्वान्सेस् इत्यस्मिन् शोधकर्तृद्वयेन प्रकाशितेन नूतनेन पत्रेण अस्य विषयस्य अन्वेषणं कृतम् । ते अध्ययनं कृतवन्तः यत् जनाः OpenAI इत्यस्य बृहत्भाषाप्रतिरूपस्य GPT-4 इत्यस्य उपयोगेन कथं लघुकथां लिखन्ति इति।

निष्कर्षः अस्ति यत् एतत् प्रतिरूपं सहायकं भवति, परन्तु केवलं किञ्चित्पर्यन्तं । तेषां ज्ञातं यत् एआइ इत्यनेन न्यूनसृजनात्मकलेखकानां कार्यस्य गुणवत्तायां सुधारः कृतः तथापि पूर्वमेव सद्विचारयुक्तैः लेखकैः निर्मितकथानां गुणवत्तायां तस्य अल्पः प्रभावः भवति

तत्सह, कृत्रिमबुद्धिसम्बद्धाः कथाः सम्पूर्णतया मनुष्यैः कल्पितानां कथानां अपेक्षया अधिकं समानाः भवन्ति ।

अनुसन्धानस्य वर्धमानः निकायः अन्वेषयति यत् जननात्मकः एआइ कथं सृजनशीलतायाः आवश्यकतां जनयन्तः कार्याणि प्रभावितं कर्तुं शक्नोति। अस्मिन् अध्ययने ज्ञायते यत् एआइ-उपकरणाः यद्यपि व्यक्तिगतसृजनशीलतां वर्धयितुं शक्नुवन्ति तथापि समग्रतया सृजनशीलतां न्यूनीकर्तुं शक्नुवन्ति ।


(स्रोतः: एआइ जनितः)

मानवसृजनशीलतायां जननात्मक-एआइ-प्रभावं ज्ञातुं प्रथमं सृजनशीलतां कथं मापनीयम् इति निर्धारयितुं आवश्यकम् । अस्मिन् अध्ययने नवीनता, उपयोगिता च इति द्वौ मेट्रिकौ प्रयुक्तौ ।

नवीनता कथायाः मौलिकतां निर्दिशति । तथा च अस्मिन् सन्दर्भे उपयोगिता प्रत्येकं लघुकथा पुस्तकरूपेण वा अन्ये प्रकाशनीयकार्यरूपेण वा विकसितं भविष्यति इति संभावनां प्रतिबिम्बयति।

प्रथमं लेखकाः शोधमञ्चस्य Prolific इत्यस्य माध्यमेन २९३ जनान् नियुक्तवन्तः यत् तेषां आन्तरिकसृजनशीलतां मापनार्थं विनिर्मितं कार्यं सम्पन्नं कृतवन्तः । प्रतिभागिभ्यः यथासम्भवं भिन्नाः १० शब्दाः प्रदातुं कथिताः आसन्।

तदनन्तरं प्रतिभागिभ्यः त्रयाणां विषयेषु एकस्मिन् विषये युवानां कृते अष्टवाक्यात्मकां कथां लिखितुं कथितम् आसीत् : जङ्गलसाहसिकं, समुद्रसाहसिकं, अन्यग्रहे साहसिकं वा

ततः, ते यादृच्छिकरूपेण त्रयः समूहाः विभक्ताः आसन् । प्रथमसमूहस्य स्वविचारानाम् अवलम्बनं कर्तव्यम् आसीत्, द्वितीयसमूहः तु GPT-4 इत्यस्मात् एकं कथाविचारं प्राप्तुं चयनं कर्तुं शक्नोति स्म, तृतीयसमूहः च AI मॉडलतः पञ्चकथाविचाराः यावत् प्राप्तुं चयनं कर्तुं शक्नोति स्म

एआइ-सहायतायाः विकल्पः येषां प्रतिभागिनां कृते आसीत्, तेषु बहुसंख्यकाः (८८.४%) तस्य लाभं गृहीतवन्तः ।

प्रयोगात्मकप्रतिभागिनां अन्यसमूहः स्वपरिणामानां समीक्षां कर्तुं पूर्वं तेभ्यः स्वकथानां सृजनशीलतायाः स्तरं मूल्याङ्कनं कर्तुं पृष्टम् आसीत् । प्रत्येकं समीक्षकः षट् कथाः पठितवान्, कथानां शैलीगतविशेषताः, नवीनता, उपयोगिता च इति प्रतिक्रियां दातुं पृष्टः ।

शोधकर्तारः पश्यन्ति यत् ये लेखकाः कृत्रिमबुद्धिप्रतिमानानाम् अधिकतया उपयोगं कुर्वन्ति ते सर्वाधिकं सृजनात्मकाः इति मन्यन्ते । एतेषु प्रथमपरीक्षायां ये लेखकाः न्यूनाः अंकाः प्राप्तवन्तः तेषां सर्वाधिकं लाभः अभवत् ।

परन्तु पूर्वमेव सृजनात्मकैः लेखकैः लिखितानां कथानां समानं प्रोत्साहनं न प्राप्तम् ।

"वयं एतत् 'स्तरप्रभावं' पश्यामः यत्र न्यूनतमाः सृजनात्मकाः लेखकाः सर्वाधिकं लाभं प्राप्नुवन्ति" इति विश्वविद्यालयमहाविद्यालयस्य लण्डनस्य प्रबन्धनविद्यालयस्य सहायकप्रोफेसरः, पत्रस्य सहलेखकः च अनिलदोशी अवदत् किन्तु वयं एतत् किमपि कुर्वन्तं न पश्यामः पूर्वमेव सृजनशीलानाम् जनानां कृते हितकरम्” इति ।

कोलम्बिया विश्वविद्यालयस्य सङ्गणकविज्ञानस्य शोधकर्त्ता तुहिन् चक्रवर्ती, यः कृत्रिमबुद्धिः, सृजनशीलता च विशेषज्ञः अस्ति, सः अस्मिन् अध्ययने सम्मिलितः नासीत् ।

सः अवदत् यत् पूर्वमेव सृजनशीलानाम् जनानां सृजनात्मकतां प्राप्तुं कृत्रिमबुद्धेः उपयोगस्य आवश्यकता नास्ति इति विचार्य निष्कर्षाः युक्ताः सन्ति।

कृत्रिमबुद्धिप्रतिमानस्य साहाय्यस्य उपयोगे अपि केचन सम्भाव्यदोषाः सन्ति । चक्रवर्ती इत्यनेन उक्तं यत् एआइ-जनित-कथाः शब्दार्थ-सामग्री-दृष्ट्या समानाः सन्ति, एआइ-जनित-सामग्री च सुलभतया द्रष्टुं शक्यते, यथा दीर्घवाक्यानि येषु बहुधा रूढिवादाः सन्ति

"एतानि लक्षणानि समग्रसृजनशीलतायाः अपि न्यूनीकरणं कर्तुं शक्नुवन्ति" इति सः अवदत् "उत्तमलेखनं दर्शयितुं विषयः अस्ति, न तु कथयितुं, परन्तु एआइ सर्वदा कथयति" इति ।

यतो हि एआइ मॉडल् द्वारा उत्पन्नाः कथाः केवलं ताभ्यां दत्तांशैः एव आकर्षितुं शक्यन्ते येषु एते मॉडल् प्रशिक्षिताः आसन्, अध्ययने निर्मिताः कथाः तावत् अद्वितीयाः न सन्ति यथा मानवप्रतिभागिनः पूर्णतया स्वविचारं कल्पयन्ति

यदि प्रकाशन-उद्योगः स्केल-रूपेण जननात्मक-AI-अनुमोदनं करोति तर्हि वयं पठितानि पुस्तकानि समानानि भवितुम् अर्हन्ति यतोहि ते सर्वे एकस्मिन् कोर्पस्-मध्ये प्रशिक्षितैः आदर्शैः उत्पन्नाः भवन्ति ।

यूके-देशस्य एक्सेटर-विश्वविद्यालयस्य व्यापारविद्यालये प्राध्यापकः ओलिवर-हाउसरः अस्य अध्ययनस्य अन्यः सहलेखकः अस्ति ।

सः अवदत् यत् यस्मिन् काले वयं द्रुतगत्या विकसितानां प्रौद्योगिकीनां समाजस्य अर्थव्यवस्थायाः च कृते किं अर्थः इति अन्वेष्टुं प्रयत्नशीलाः स्मः, तस्मिन् काले कृत्रिमबुद्धिप्रतिमानाः किं कर्तुं शक्नुवन्ति, किं कर्तुं न शक्नुवन्ति इति अध्ययनस्य अस्माकं अधिकं कारणं वर्तते।

"प्रौद्योगिकी परिवर्तनकारी भवितुम् अर्हति इति कारणेन एव भविष्ये परिवर्तनकारी भविष्यति इति न भवति" इति सः अवदत्।

समर्थनम् : रेन

संचालन/टाइपसेटिंग्: सः चेन्लोङ्ग

01/ हाङ्गकाङ्ग-नगरस्य दलं नूतनप्रकारस्य नैनो-स्तरीय-झिल्लीं विकसयति, यस्य उपयोगः विशेषपरिदृश्येषु ताजाजलस्य उपचारार्थं कर्तुं शक्यते, द्वि-आयामी-सामग्रीणां अनुप्रयोगाय च सफलतां प्राप्नोति

02/ दशकशः रासायनिकसमस्यानां विश्वसनीयाः उत्तराणि दत्तानि सन्ति वैज्ञानिकाः हाइड्रोजनक्लोराइडस्य विघटनार्थं नूतनं सूक्ष्मतन्त्रं प्रस्तावितवन्तः येन हाइड्रोक्लोरिक अम्लस्य निर्माणं भवति, यत् बहुविधविषयाणां विकासं प्रवर्धयिष्यति।

03/ वैज्ञानिकाः क्वाण्टम-संवेदन-नियन्त्रणस्य नूतना पद्धतिं निर्मान्ति यत् दुर्बल-संकेतानां सटीकरूपेण अन्वेषणं कर्तुं शक्नोति तथा च व्यक्तिगत-परमाणु-स्पिन्-परिचयार्थं नियन्त्रणार्थं च उपयोक्तुं शक्यते

04/ "MIT Technology Review" इत्यस्य नवीन "Top 35 Technological Innovators Under 35" चीनविजेता आधिकारिकतया घोषिताः!शङ्घाई-नगरस्य वैज्ञानिक-प्रौद्योगिकी-युवानां अभिनव-शक्तेः साक्षी भवन्तु

05/ 14GPa इत्यस्य गतिशीलशक्त्या पेकिङ्ग् विश्वविद्यालयस्य दलेन सुपर स्ट्रॉन्ग् कार्बन नैनोट्यूब फाइबर्स् सफलतया विकसिताः, येषां उपयोगः हल्के, उच्चप्रदर्शनयुक्ते संरचनात्मके, सुरक्षात्मके च सामग्रीरूपेण कर्तुं शक्यते