2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गहनसमुद्रे एतादृशाः निधयः सन्ति ये पृथिव्यां ज्ञाताः विकसिताः च न भवन्ति, परन्तु एतान् निधयः प्राप्तुं अस्माभिः गहनसमुद्रप्रवेशस्य, गहनसमुद्रस्य अन्वेषणस्य, गहनसमुद्रस्य विकासस्य च प्रमुखप्रौद्योगिकीषु निपुणता भवितुमर्हति step to achieve "गहन समुद्रः प्रवेशस्य महत्त्वपूर्णं साधनम्।" गहने समुद्रे प्रवेशः कियत् कठिनः ? अपूर्णसांख्यिकयानुसारं विश्वे प्रायः ७०० जनाः अन्तरिक्षे प्रविष्टाः, १२ जनाः चन्द्रे अवतरन्ति, केवलं प्रायः ४० जनाः १०,००० मीटर् दूरे समुद्रस्य तलपर्यन्तं गोतां कृतवन्तः
अद्य स्टूडियोमध्ये यत् प्रदर्शितं तत् मम देशस्य तृतीयपीढीयाः मानवयुक्तस्य डुबकीयानस्य १:७२ मॉडलम् अस्ति । जन्मक्रमात् न्याय्यम्- १.
एतेषां त्रयाणां मानवयुक्तानां डुबकीयानानां सफलाः डुबकी-समुद्रपरीक्षणाः २०१२, २०१७, २०२० च वर्षेषु आसन्, ५ वर्षाणां अन्तरालात् ३ वर्षाणां अन्तरालपर्यन्तं केवलं अस्मिन् वर्षे पश्यन् मम देशस्य गहन-समुद्रस्य गतिं पूर्वमेव अनुभूयते | अन्वेषणम्। अतः,अस्माकं देशे वैज्ञानिक-प्रौद्योगिकी-कार्यकर्तृणां पीढयः कथं १०,००० मीटर् गहनस्य समुद्रस्य महतीं कठिनतां पारितवन्तः?
शङ्घाई जियाओ टोङ्ग विश्वविद्यालये संवाददाता ७१०३ गहनगोताखोरी जीवननौकायाः परीक्षणप्रतिरूपं दृष्टवान्, यत् मम देशेन विकसिता प्रथमा मानवयुक्ता पनडुब्बी। एषा जीवननौका ६०० मीटर् जलगहनतायाः समुद्रे विध्वस्तस्य पनडुब्ब्याः चालकानां कृते सामूहिकं उद्धारकार्यं कर्तुं शक्नोति । शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य ८७ वर्षीयः प्राध्यापकः झू जिमाओ मुख्यः डिजाइनरः अस्ति ।
शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य समुद्री, समुद्री, वास्तुकला अभियांत्रिकी विद्यालयस्य प्राध्यापकः झू जिमाओ : तस्मिन् समये अस्माकं पनडुब्बीः सर्वाणि ३०० मीटर् दीर्घाः आसन् अहं अस्माकं पनडुब्बीयाः गभीरताम् ६०० मीटर् इति निर्धारितवान्, यत् अतीव कठिनम् आसीत् परियोजनातः आरभ्य सामग्रीनां पुनः विकासः कर्तव्यः आसीत् ।
एकस्मात् पेचकात् आरभ्य कुलम् ४८ प्रमुखाः उपकरणानि सन्ति झू जिमाओ इत्यनेन दलस्य नेतृत्वं कृतम् अस्ति, सः १६ वर्षाणि यावत् कार्यं कुर्वन् अस्ति । प्रत्येकं प्रयोगः प्रायः कतिपयान् मासान् यावत् भवति । प्रथमे जलान्तरे उच्चदाबयुक्तसमुद्रपरीक्षायां गोतां कर्तुं कोऽपि साहसं न कृतवान्, अतः झू जिमाओ गोतां कृत्वा स्वयमेव तस्य परीक्षणं कृतवान् ।
शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य समुद्री, समुद्री, वास्तुकला अभियांत्रिकी विद्यालयस्य प्राध्यापकः झू जिमाओ : तस्मिन् समये केवलं अमेरिकादेशः एव एतत् कृतवान् आसीत् जापानदेशः सफलतया सम्बद्धः अभवत्। वयं केवलं चिन्तयामः यत् यदि विदेशिनः तत् कर्तुं शक्नुवन्ति तर्हि वयं निश्चितरूपेण तत् कर्तुं समर्थाः भविष्यामः।
१९८७ तमे वर्षे ७१०३ गभीर-डुबकी-जीवननौका अन्ततः सफलतया विकसिता, झू जिमाओ इत्यनेन राष्ट्रियविज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य प्रथमपुरस्कारः प्राप्तः
पृथिव्याः ७१% भागः समुद्रः अस्ति, यस्मिन् २००० मीटर् अधिकं गभीरतायुक्तः गहनसमुद्रक्षेत्रः सम्पूर्णस्य समुद्रक्षेत्रस्य ८४% भागं धारयति मानवयुक्तस्य गहनगोताखोरीयाः लाठी वुक्सीनगरस्य चीनराज्यस्य जहाजनिर्माणनिगमस्य ७०२ तमे शोधसंस्थायाः हस्ते समर्पिता अस्ति।
सीसीटीवी-सञ्चारकः झोउ पेइपेई : मम वामे मम देशस्य त्रयाणां पीढीनां मानवयुक्तानां गभीर-गोताखोरी-उपकरणानाम् एक-एक-प्रतिरूपः अस्ति the "jiaolong", "deep sea warrior" तथा "struggle" "jiaolong"-गोताखोरीतः भग्नाः ७,००० मीटर्, १०,००० मीटर् गहने समुद्रे "सङ्घर्ष" गोतां यावत्,एते त्रयः मानवयुक्ताः डुबकीयानाः मम देशस्य मानवयुक्तस्य गहनगोताखोरी-वृत्तेः गौरवपूर्ण-इतिहासस्य साक्षिणः आद्यतः एव विश्वस्य समुद्रानां गहनतमभागपर्यन्तं दृष्टवन्तः इति वक्तुं शक्यते |.
दशवर्षेभ्यः प्रदर्शनस्य अनन्तरं २००२ तमे वर्षे राष्ट्रिय ८६३ कार्यक्रमस्य प्रमुखपरियोजनायाः अनुमोदनं कृतम्, ततः "जिआओलोङ्ग" मानवयुक्तस्य पनडुब्बीयानस्य स्वनिर्माणं स्वतन्त्रं च एकीकृतं विकासं प्रारब्धम् शोधसंस्था, मुख्यनिर्मातृ-एककत्वेन, गहनसमुद्रस्य उत्तरदायी आसीत् launch an extreme challenge.
चीनस्य जहाजनिर्माणविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्ता ये काङ्गः : तस्मिन् समये विश्वे डुबकीयानानां अधिकतमं परिचालनगहनता ६५०० मीटर् आसीत् अतः यदा अस्माभिः परियोजना स्थापिता तदा अस्माकं महत्त्वाकांक्षा आसीत् यत् एतत् अभिलेखं भङ्गयितुं शक्नुमः, अतः वयं... ७,००० मीटर् यावत् लक्ष्यं कृत्वा प्रथमं विश्वं लक्ष्यं कृत्वा। "जिआओलोङ्ग" इत्यस्मात् पूर्वं अस्माकं देशस्य मानवयुक्तः गभीरगोताखोरी-अभिलेखः ६०० मीटर् अधिकः नासीत्, अतः एषः विशालः कूर्दनः अस्ति ।
६०० मीटर् तः न्यूनात् ७,००० मीटर् यावत् नूतनगभीरतायां गोताखोरी अपि अपूर्वं कष्टं जनयति, सर्वं च आद्यतः एव आरभणीयम् विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा अधुना एव वर्षद्वयं कार्यं कृतवान् ये काङ्गः "जिआओलोङ्ग" इत्यस्य ११ उपतन्त्रेषु एकस्य मुख्यनिर्मातृरूपेण कार्यं करोति ।
चीनस्य जहाजनिर्माणविज्ञानसंशोधनकेन्द्रस्य शोधकर्तारः ये काङ्गः : अत्यन्तं महत्त्वपूर्णः घटकः अग्रे गोलाकारः केबिनः अस्ति अस्य सीलीकरणं तस्य सामग्रीः च अतीव महत्त्वपूर्णाः विषयाः सन्ति, यतः ७,००० मीटर् मध्ये गभीरता प्रतिवर्गमीटर् ७,००० टनभारस्य बराबरम् अस्ति । सरलतया वक्तुं शक्यते यत् पोर्ट्होल् इव विशालः क्षेत्रः एकस्मिन् समये १,००० गजानां भगदड़ं सहितुं अर्हति ।
बृहत् गभीरतायाः सम्मुखीभूय इदं दबावस्य जंगस्य च प्रतिरोधकं भवितुमर्हति, तस्य सेवाजीवनं ३० वर्षाणि यावत् भवितुमर्हति । बिल्कुल-नवीन-टाइटेनियम-मिश्रधातु-सामग्रीणां उपयोगेन स्वचालित-नेविगेशन-मण्डप-स्थापनम्, उच्च-गति-जलध्वनि-सञ्चारः, तैल-पूरिता-रजत-जस्ता-बैटरी-क्षमता च इत्यादीनां प्रमुखानां तकनीकीसमस्यानां निवारणं कृत्वा "जिआओलोङ्ग" इत्यनेन २००९ तमे वर्षे प्रथमवारं समुद्रपरीक्षणं कृतम् .
१००० मीटर, ३००० मीटर, ५००० मीटर, ७००० मीटर...२०१२ तमे वर्षे "जिआओलोङ्ग" इत्यस्य अधिकतमं गोताखोरीगहनता ७,०६२ मीटर् यावत् अभवत्, तस्य कार्यक्षेत्रं च विश्वस्य ९९.८% समुद्रक्षेत्राणि आच्छादयितुं शक्नोति ।
चीनस्य जहाजनिर्माणविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्ता ये काङ्गः : "जिआओलोङ्ग" इत्यत्र भूपृष्ठात् ७,००० मीटर् यावत् गोतां कर्तुं चत्वारि वर्षाणि यावत् समयः अभवत्, तथा च भूपृष्ठात् ४५०० मीटर् यावत् गोतां कर्तुं ४० दिवसाभ्यः अधिकं समयः अभवत् "गहरे समुद्र योद्धा" , ."सङ्घर्षस्य" समये वयं पृथिव्याः समुद्रानां गहनतमभागे क्रमशः १०,००० मीटर् अधिकं गोतां कृतवन्तः आसन्, एषा आवृत्तिः, लयः च अस्माकं मानवयुक्ता गहनगोताखोरी प्रौद्योगिकी अधिकाधिकं परिपक्वा उन्नता च भवति इति अपि प्रतिनिधियति
"जिआओलोङ्ग" चीनस्य मानवयुक्तः गहनः गोताखोरीउपयुञ्जताम्१० वर्षेषु वयं तां यात्रां सम्पन्नवन्तः यस्याः पूर्णतायै अस्माकं विदेशीयसमकक्षैः प्रायः ६० वर्षाणि यावत् समयः अभवत् ।एकः युवा दलः संवर्धितः अस्ति, मूलप्रौद्योगिकीः च सञ्चिताः सन्ति। २०१७ तमे वर्षे चीनस्य द्वितीयं गहनसमुद्रयुक्तं पनडुब्बी "गहनसागरयोद्धा" इति दक्षिणचीनसागरे सफलतया परीक्षणं कृतम्, यस्य परिचालनक्षमता जलस्य अधः ४,५०० मीटर् अभवत्
मम देशस्य सर्वमहासागरगहनमानवयुक्ता डुबकी "सङ्घर्ष" परियोजना स्थापिता अस्ति, तथा च अनुसन्धानविकासदलम् अद्यापि "जिआओलोङ्ग" दलेन निर्मितम् अस्ति। ये काङ्गः गहनबृहत्परियोजनाभिः सह "सङ्घर्षस्य" मुख्यनिर्मातृरूपेण अपि वर्धितः, ३० तः अधिकैः वैज्ञानिकसंशोधनसंस्थाभिः विश्वविद्यालयैः च सह मिलित्वा, यत्र चीनीयविज्ञानस्य अकादमीयाः गहनसागरविज्ञानस्य अभियांत्रिकीसंस्था च, ६० तः अधिकाः कम्पनयः, तथा च प्रायः सहस्रं वैज्ञानिकसंशोधकाः प्रमुखकोरप्रौद्योगिकीषु शोधं कुर्वन्ति।
चीनस्य जहाजनिर्माणविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्ता ये काङ्गः : "सङ्घर्षः" मूलतः "जिआओलोङ्ग" इत्यस्य आकारस्य १.५ गुणा अस्ति ।अस्य डुबकीयानस्य निर्माणार्थं विशेषतया नूतनं पदार्थं आविष्कृत्य विश्वस्य प्रथमा वेल्डिंगप्रक्रियायाः उपयोगः कृतः ।
२०२० तमस्य वर्षस्य नवम्बर्-मासस्य १० दिनाङ्के "स्ट्रग्ल्" इति जहाजः मरियाना-खाते १०,९०९ मीटर्-पर्यन्तं तलपर्यन्तं सफलतया डुबत्, चीनदेशस्य मानवयुक्तस्य गभीरगोताखोरीयाः नूतनः अभिलेखः स्थापितः ।
“निर्माणं कर्तुं समर्थः” भवितुं विश्वस्य नेतृत्वपर्यन्तं मम देशस्य मानवयुक्तगहनगोताखोरीयां नवीनसफलतायाः गतिः कदापि न स्थगिता । वर्तमान समये वैज्ञानिकसंशोधनदलः मानवयुक्तेषु डुबकीषु नूतनं प्रौद्योगिकी उन्नयनं कुर्वन् अस्ति तथा च पूर्णतया पारदर्शकशैलयुक्तानि नूतनानि मानवयुक्तानि डुबकीयानानि विकसयति, येषां उपयोगः भविष्ये जलान्तरपुरातत्वविज्ञाने अन्वेषणे च भविष्यति।
चीनस्य जहाजनिर्माणविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्ता ये काङ्गः : अधुना प्रतिवर्षं विश्वस्य मानवयुक्तानां गहनसमुद्रगोताखोरीमिशनानाम् आर्धाधिकं भागं चीनदेशे एव भवति देशः। वयं मन्यामहे यत् प्रत्येकस्य पीढीयाः प्रयत्नेन वयं दृढदेशस्य निर्माणं कर्तुं शक्नुमः, राष्ट्रस्य महतीं कायाकल्पं च साक्षात्कर्तुं शक्नुमः |
(सीसीटीवी संवाददाता शुआइ जुङ्क्वान्, झोउ पेइपेइ तथा ली जिओ)
(cctv news client) ९.