समाचारं

नेदरलैण्ड्देशः आधिकारिकतया यूक्रेनदेशाय एफ-१६ युद्धविमानानाम् प्रथमसमूहस्य वितरणस्य पुष्टिं करोति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य ६ दिनाङ्के tass-समाचार-संस्थायाः प्रतिवेदनानुसारं डच्-देशस्य रक्षामन्त्रालयेन आधिकारिकतया पुष्टिः कृता यत् नेदरलैण्ड्-देशेन एफ-१६-युद्धविमानानाम् प्रथमः समूहः युक्रेन-देशाय प्रदत्तः अस्ति
डच्-देशस्य रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत्, "निर्यात-अनुज्ञापत्रं जुलै-मासस्य प्रथमे दिने जारीकृतम् । प्रतिबद्ध-एफ-१६-युद्धविमानानाम् प्रथमः समूहः युक्रेनदेशं प्रति वितरितः अस्ति । तदतिरिक्तं नेदरलैण्ड्-देशः परिचर्यायां महत्त्वपूर्णं योगदानं दास्यति तथा च maintenance of the fighter jets "वक्तव्ये एफ-१६ युद्धविमानानां विशिष्टसंख्या न प्रकाशिता।"
समाचारानुसारं नेदरलैण्ड्देशेन कुलम् २४ एफ-१६ युद्धविमानानि प्रदातुं प्रतिज्ञा कृता अस्ति । युक्रेनदेशस्य रक्षामन्त्री उमेरोवः एकदा अवदत् यत् एफ-१६ युद्धविमानानाम्, तत्सम्बद्धानां साहाय्यसामग्रीणां च प्रदातुं युक्रेनदेशस्य विमानचालकानाम् प्रशिक्षणे च सहकार्यं सुदृढं कर्तुं पक्षद्वयं सहमतम्।
उपर्युक्तवक्तव्ये इदमपि ज्ञातं यत् नेदरलैण्ड्देशेन युक्रेनस्य ड्रोन्-अनुसन्धानविकासकार्यक्रमाय ४० कोटि-यूरो-रूप्यकाणि विनियोजितानि सन्ति । योजनायाः परिधिमध्ये द्वयोः देशयोः उन्नत-ड्रोन्-विमानानाम् अनुसन्धान-विकासयोः सहकार्यं भविष्यति, परिपक्व-माडल-उत्पादनं च त्वरितं भविष्यति वक्तव्ये उक्तं यत्, "एतत् विविधान् आधुनिकड्रोन्-यानानां विषये निर्दिशति येषां उपयोगः टोही-रक्षा-आक्रमणयोः कृते कर्तुं शक्यते... एकदा ड्रोन्-यानानां सफलतया विकासः जातः चेत्, सामूहिक-उत्पादनस्य आयोजनार्थं अधिकं धनं विनियोजितं भविष्यति।
डच्-देशस्य रक्षामन्त्रालयेन अपि उक्तं यत् युक्रेन-देशाय डच्-देशस्य सैन्यसहायता अधुना यावत् कुलम् ३.७६ अरब-यूरो-रूप्यकाणि अभवत्, यत्र एफ-१६-युद्धविमानानि प्रदत्तानि सन्ति (संकलित/झाओ ज़िपेङ्ग) २.
प्रतिवेदन/प्रतिक्रिया