समाचारं

५३ वर्षाणां १५०० किलोमीटर्पर्यन्तं च गत्वा ते स्वस्य बाल्यकालस्य त्रातारं मिलितवन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५३ वर्षाणि पूर्वं चोङ्गकिङ्ग्-नगरे सेवां कुर्वन् शान्-मण्डलस्य पीएलए-सैनिकः क्यूई जुन्शेङ्गः क्रमशः त्रीणि वाराः नदीयां गोतां कृत्वा स्वस्य व्यक्तिगतसुरक्षायाः परवाहं विना त्रीणां बालिकानां प्राणान् रक्षितवान् कालः गतः, तदानीन्तनः बालकः बालिका च अधुना धूसरकेशाः सन्ति, परन्तु तयोः मध्ये कालान्तरं अतिक्रम्य भावात्मकः बन्धः अद्यापि उष्णः, दृढः च अस्ति

९ जुलै दिनाङ्के शान्क्सियन-मण्डलस्य ज़ोङ्गक्सिङ्ग-नगरे क्षियाओगेजी-प्रशासनिकग्रामे किआन्काओलोउ प्राकृतिकग्रामे ६० वर्षीयाः त्रयः वृद्धाः ६० वर्षीयः च एकः वृद्धः परस्परं आलिंग्य रोदिति स्म

शि ज़ुओकिओङ्गः - "की मामा अस्माकं पुनर्जन्म पिता अस्ति।"

१९७१ तमे वर्षे चत्वारः वृद्धाः मिलितवन्तः । तस्मिन् समये २० वर्षीयः क्यूई जुन्शेङ्गः चीनीयजनमुक्तिसेनायाः सैनिकः आसीत्, जुलैमासे एकस्मिन् दिने लिन्जियाङ्गनद्याः समीपे कार्यं कुर्वन् आसीत् सहसा साहाय्यस्य आह्वानं जातम्, क्यूई जुन्शेङ्गः नदीयां संघर्षं कुर्वन्तः, उद्घोषयन्तः च त्रीणि किशोरीः दृष्टवान् ।

क्यूई जुन्शेङ्गः - "अहं सैन्यवर्दीं सशस्त्रमेखला च धारितवान् आसम्। अहं मम जूताः सशस्त्रमेखला वा न उद्धृतवान्। अहं केवलं टोपीं क्षिप्तवान्, बन्दुकं तोपस्य उपरि स्थापयित्वा, अधः गत्वा, नदीयां कूर्दितवान्। रक्ष्।"

क्यू जुन्शेङ्गः पङ्क्तिबद्धरूपेण त्रीणि वाराः जले गत्वा त्रीणि अपि लघुबालिकाः उद्धारितवान् ततः सः कस्मै अपि उद्धारस्य उल्लेखं न कृत्वा स्वस्य कार्यं निरन्तरं कर्तुं गतः।

क्यूई जुन्शेङ्गस्य पत्नी जियाङ्ग रोङ्गहुआ: "सेनायाः सदस्ये अहं विवाहं कृतवान्। अहं न जानामि यत् सः पश्चात् जनान् उद्धारितवान्। यावत् सुसमाचारः न आगतः तावत् अहं न जानामि यत् सः जनान् उद्धारितवान्। एतत् एव अस्माभिः कर्तव्यम्।" सैनिकाः, किं पुनः सैनिकः, सः सैनिकः नास्ति चेदपि तारितः भवेत्, भवन्तः न वदन्ति।

क्यूई जुन्शेङ्गः - "द्वितीयदिनस्य अनन्तरं तेषां विद्यालयः, मातापितरः, छात्राः च गोङ्गं, ढोलकं च ताडयन्ति, धन्यवादपत्राणि प्रेषयितुं सैनिकानाम् समीपं गच्छन्ति च।"

ततः परं चतुर्भिः जनाभिः सम्बन्धः स्थापितः, ते स्वयमेव कदापि न चिन्तितवन्तः यत् एषः सम्बन्धः अर्धशतकाधिकं यावत् स्थास्यति इति ।

१९७५ तमे वर्षे यदा क्यूई जुन्शेङ्गः निवृत्तः भवितुम् उद्यतः आसीत् तदा वाङ्ग मिन् अन्ये च द्वौ जनाभ्यां उद्धारितौ एषा वार्ता प्राप्य क्यू जुन्शेङ्ग् इत्यस्य विदां कर्तुं सेनायाः समीपम् आगतवन्तौ यदा ते विभक्ताः अभवन् तदा ते परस्परं पत्तनं त्यक्तवन्तः गृहं प्रत्यागत्य क्यूई जुन्शेङ्ग् इत्यस्य वाङ्ग मिन् इत्यादिभ्यः पत्राणि अपि प्राप्तानि, परन्तु तस्य स्वकीयाः योजनाः आसन् ।

क्यूई जुन्शेङ्गः - "मम पुनरागमनानन्तरं मया चिन्तितम्, वयं सेनायाः निवृत्ताः एव, अतः एषः विषयः समाप्तः भवितुम् अर्हति। घटनास्थले एकः व्यक्तिः इति नाम्ना कोऽपि एतत् करिष्यति, अहं तदानीन्तनः सैनिकः इति किमपि न वक्तव्यम्, अतः मया मन्यते यत् तत् समाप्तम् अस्ति तदनन्तरं अहं तान् पुनः न उत्तरितवान्, अहं पुनः तान् न उत्तरितवान्” इति ।

क्यू जुन्शेङ्ग इत्यस्मात् उत्तरं न प्राप्तम् इति दृष्ट्वा वाङ्ग मिन् इत्यादयः पञ्चाशत् वर्षाणाम् अधिकं कालात् स्वस्य त्रातारस्य सम्पर्कस्य उपायान् अन्विषन्ति स्म ।

दशकानि गतानि, तदानीन्तनः विंशतिवर्षीयः युवकः इदानीं सप्ततिवर्षेषु प्रविष्टः, किशोरी त्रीणि च इदानीं षष्टिवर्षीयाः सन्ति २०२३ तमस्य वर्षस्य आरम्भे तत्कालीनः प्रशिक्षकः ली शुन्क्सियाङ्ग् इत्यनेन क्यू जुन्शेङ्ग् इत्यनेन तस्य वर्षस्य पञ्चजनानाम् एकं फोटो प्रेषितम्, येन क्यूई जुन्शेङ्ग इत्यस्य स्मृतयः पुनः प्रज्वलिताः

क्यूई जुन्शेङ्गः - "प्रशिक्षकः सुझावम् अयच्छत् यत् भवान् छायाचित्रं प्रकाशयतु। अधुना कथं वर्तते इति द्रष्टुं छायाचित्रं प्रकाशयतु। douyin इत्यत्र स्थापयतु।"

मर्मस्पर्शी कथा अनेकेषां पसन्दं आकर्षितवती, लघु-वीडियो-मञ्चेन अपि लिन्जियाङ्ग-नगरस्य स्थानीयजनानाम् कृते छायाचित्रं धकेलितम्, अचिरेण एव एषा घटना स्थानीयस्य क्षियाओशुआङ्ग-इत्यस्य ध्यानं आकर्षितवती

क्यूई जुन्शेङ्गः - "तेषां लिञ्जियाङ्ग-नगरे, योङ्गचुआन्-मण्डले एकः समलैङ्गिकः अस्ति। तस्याः नाम क्षियाओशुआङ्ग् अस्ति। सा अवदत् यत् अहं भवतः कृते तत् अन्वेषयिष्यामि। एतत् अस्माकं नगरं अस्ति। अहं भवतः कृते एतत् अन्वेषयिष्यामि। सा अवदत् यत् मम पतिः अपि द... नगरं, अतः सा मां आहूतवती।" अहं भवतः कृते पतिं अन्विष्यामि। तस्याः भर्तुः नाम xiao lin अस्ति।”

लिन्जियाङ्ग-नगरसर्वकारस्य जिओ लिन् इत्यस्य साहाय्येन वाङ्ग मिन् इत्यस्य अन्वेषणाय केवलं एकमासः एव अभवत् ।

क्यूई जुन्शेङ्गः - "वाङ्ग मिन् पुनः टिप्पणीक्षेत्रे अवदत्। क्यूई मामा, अहं वाङ्ग मिन् अस्मि यः भवन्तं रक्षितवान्, परन्तु अहं भवन्तं प्राप्तवान्। टिप्पणीक्षेत्रम् अद्यापि अस्ति। वाङ्ग मिन् पुनः ताभ्यां द्वौ अवाप्तवान्, त्रयः सन्ति।" अस्माकं इदानीं, वयं दूरभाषेण वार्तालापं कुर्मः, तथा च वयं प्रायः wechat इत्यत्र video chat कुर्मः, हाहा, सर्वं उत्तमम् अस्ति।”

पञ्चाशत् वर्षाणाम् अधिककालानन्तरं ते स्वस्य पूर्वत्रातारेन सह पुनः सम्बद्धाः अभवन् तथा च ते त्रयः एकत्र मिलित्वा लिञ्जियाङ्गनद्याः गतवन्तौ यत्र अतीतानां स्मरणार्थं पुनः क्यूई जुन्शेङ्ग् इत्यस्य धन्यवादं च दातुं एषा घटना अभवत्

क्यूई जुन्शेङ्गः - "यदा ते अस्माभिः सह सम्पर्कं कृतवन्तः तदा ते बहुवारं अस्माकं स्थाने आगन्तुं पृष्टवन्तः। अहं अवदम्, पश्यन्तु, तथापि सुलभं नास्ति। भवन्तः एतावत् दूरं सन्ति, किम्? यदि भविष्ये अस्माकं मिलनस्य अवसरः अस्ति तर्हि पश्चात् तस्य विषये वदामः, परन्तु अहं बहुवारं अङ्गीकृतवान्।"

वाङ्ग मिन् इत्यादयः पुनः पुनः क्यू जुन्शेङ्ग इत्यस्य दर्शनार्थं पृष्टवन्तः, परन्तु क्यू जुन्शेङ्गः अस्वीकारं कर्तुं न शक्तवान्, अन्ततः अस्मिन् वर्षे जुलैमासे मिलितुं सहमतः अभवत् । एवं शो आरम्भे एव दृश्यः आसीत् ।

वाङ्ग मिन् - "अस्माकं उपकारकं अन्विष्य अहं कतिपयानि रात्रयः यावत् सुष्ठु न निद्रां कृतवान्। अहं सर्वाम् रात्रौ निद्रां कर्तुं न शक्तवान्। अहं केवलं आशां कृतवान् यत् रेलयानं द्रुततरं शीघ्रं च गमिष्यति। अहं उत्सुकतापूर्वकं अस्माकं उपकारकं द्रष्टुम् इच्छामि स्म। अहं एवम् आसीत्।" उत्साहितः यत् अहं तत् हृदये निगूढवान्, अन्ततः अद्य मम इच्छा प्राप्ता।”

अस्मिन् क्षणे सर्वाः प्रतीक्षाः, प्रयत्नाः च अश्रुपातेषु, आलिंगनेषु च परिणताः ।

क्यूई जुन्शेङ्गः - "भविष्यत्काले वयं परस्परं संवादं कुर्वन्तः भविष्यामः। ते अवदन् यत् अहं आगामिवर्षे पुनः आगमिष्यामि। यावत् मम शरीरं अनुमन्यते तावत् अहं पुनरागमनं कर्तुं यथाशक्ति प्रयत्नेन करिष्यामि।

प्रतिवेदन/प्रतिक्रिया