2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अवकाशदिनात् पूर्वं त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण निमीलिताः, विपण्यां धननिर्माणप्रभावः उत्तमः आसीत् । उद्योगानां दृष्ट्या विविधवित्तं, मद्यं, प्रतिभूतिसंस्थाः, सॉफ्टवेयर, अर्धचालकाः, खानपानं, पर्यटनं च इत्यादयः क्षेत्राणि शीर्षस्थाने आसन्, यत्र विद्युत्, तेलः, गैसः, राजमार्गाः, दूरसञ्चारः, इत्यादयः क्षेत्राणि ३०% अधिकाः वृद्धिः अभवत् स्थलपरिवहनं, अमूल्यधातुः च निरन्तरं कार्यं कृतवन्तः सर्वे वर्धिताः, परन्तु वृद्धिः व्यापकविपण्यसूचकाङ्कस्य इव अधिका नास्ति । शङ्घाई-समष्टिसूचकाङ्कः २०% अधिकं वर्धितः, सः तकनीकीवृषभविपण्ये प्रविष्टः अस्ति ।
स्थूलरूपेण, सितम्बरमासे संयुक्तराज्ये नूतनानां गैर-कृषि-कार्यस्य संख्या अपेक्षाभ्यः दूरं अतिक्रान्तवती, फेडरल-रिजर्व-द्वारा तीक्ष्णव्याज-दर-कटाहस्य अपेक्षां दमनं कृत्वा निवासिनः व्यापारिणां च आत्मविश्वासं वर्धयितुं प्रवृत्ताः सन्ति, यस्य कृते मार्केट्-अपेक्षाः सन्ति आर्थिकवृद्धिः महत्त्वपूर्णतया विपर्यस्तः अस्ति, जोखिमस्य भूखः च महतीं वर्धिता अस्ति । अनेकाः अन्तर्राष्ट्रीयनिवेशबैङ्काः चीनीय-शेयर-बजारं अतिभार-रेटिंग्-पर्यन्तं उन्नयनं कृतवन्तः, विदेशेषु निधयः चीनीय-सम्पत्त्याः सक्रियरूपेण क्रयणं कुर्वन्ति, हाङ्गकाङ्ग-शेयर-सम्बद्धाः ईटीएफ-इत्येतत् च वर्धन्ते
अस्य लेखस्य तर्कः
1. निवेशस्य दृष्टिकोणम्
2. हाले विपण्यसमीक्षा
3. विपण्यपुञ्जस्य प्रवृत्तिः
4. विपण्यस्य तापमानम्
1. निवेशस्य दृष्टिकोणम्
रणनीतिदृष्टिकोणः - प्रमुखनीतीनां कार्यान्वयनेन विपणः अतीव प्रसन्नः अस्ति।केन्द्रीयबैङ्कः, वित्तीयनिरीक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः च सर्वेषां कृते तारं प्रहारं कृत्वा रिजर्व-आवश्यकतासु कटौतीं कृत्वा, व्याजदरेषु कटौतीं कृत्वा, विद्यमान-बंधकव्याजदरेषु न्यूनीकरणं कृत्वा, दीर्घकालीननिधिं विपण्यां प्रवेशाय प्रोत्साहयित्वा, पोलिट्ब्यूरो इति मिलित्वा पुनः स्वरं स्थापयति। केवलं कतिपयेषु दिनेषु विपण्यस्य अपेक्षाः प्रायः १८०-अङ्कस्य परिवर्तनं कृतवन्तः, यत्र बहुविधक्षेत्राणि दैनिकसीमाः मारितवन्तः, प्रमुखसूचकाङ्काः प्रायः भङ्गलाभान् दृष्टवन्तः, व्यापारस्य मात्रा च पूर्वं ५०० अरबाधिकं २.६ खरबं यावत् वर्धिता
परन्तु एतत् ज्ञातव्यं यत् एतत् द्रुतगत्या वर्धमानं विपण्यं साधारणनिवेशकानां कृते मैत्रीपूर्णं नास्ति, ते किञ्चित् संकोचम् कुर्वन्ति चेत् ते क्षिप्ताः भवितुम् अर्हन्ति अस्य तीक्ष्ण-उत्थानस्य चक्रस्य अनन्तरं अधिकांशः वृद्धि-निधिः विपण्यां प्रविष्टः अस्ति मुख्य-उत्थानस्य प्रथम-तरङ्गः समाप्तः स्यात्, तथा च सा आघात-समायोजनस्य अवधिं प्रविशति यद्यपि भवान् उत्तमं क्रयण-बिन्दुं न प्राप्नोति। t worry too much.
निवेशस्य अवसराः अत्यन्तं लोचदारेषु स्टॉकेषु निहिताः सन्ति ये प्रारम्भिकपदे अतिविक्रयिताः आसन्, यथा यथा अधिकं क्षयः भवति तथा तथा पुनर्प्राप्तेः शक्तिः अधिका भवति, तथा च शेषस्थानानि आक्रामकबलवर्धनार्थं अर्धचालकानाम्, नवीनशक्तिः इत्यादिभ्यः आवंटितानि भवन्ति ।
तकनीकीदृष्टिकोणः : विपण्यं स्वस्य प्रबलं उदयं निरन्तरं कुर्वन् अस्ति, मध्यावधिविपण्यं च स्वस्य ऊर्ध्वगामिप्रवृत्तिं निरन्तरं कर्तुं शक्नोति।शङ्घाई-समष्टिसूचकाङ्कः तीव्रगत्या वर्धितः, अर्धवर्षरेखायाः वार्षिकरेखायाः च दबावस्तरं केवलं कतिपयेषु दिनेषु भङ्गं कृतवान् यद्यपि सत्रस्य समये सुधारः अभवत् तथापि सक्रियरूपेण धनस्य बृहत् परिमाणं आसीत् यावत् यावत् तदनन्तरं आयतनं अद्यतनं निरन्तरं वर्धमानं प्रवृत्तिं निर्वाहयितुं शक्नोति तावत् द्रुतगतिना वर्धमानस्य प्रतिमानस्य निरन्तरता अपेक्षिता भवितुम् अर्हति । दैनिक macd सूचकात् न्याय्यं चेत्, एकः अफलाइनः सुवर्णः क्रॉस् प्रादुर्भूतः, रक्तस्तम्भः च द्रुतगत्या वर्धमानः अस्ति, यत् सूचयति यत् ऊर्ध्वगामिबलं अद्यापि सुदृढं भवति शेन्झेन् घटकसूचकाङ्कस्य, चिनेक्स्ट् सूचकाङ्कस्य च प्रवृत्तिः सामान्यतया समाना भवति, परन्तु ऊर्ध्वगामिकोणः तीक्ष्णतरः भवति, मुख्यतया प्रारम्भिकपदे बृहत्तरस्य क्षयस्य, वृद्धेः अधिकं स्थानं च भवति
विपण्यदिशा : १.वाणिज्य उपमन्त्री लिङ्ग जी विश्वनवीनऊर्जावाहनसम्मेलने अवदत् यत् वयं सर्वदा इव मुक्तं सहकारीं च मनोवृत्तिं निर्वाहयिष्यामः तथा च नवीन ऊर्जावाहनानां औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च अन्तर्राष्ट्रीयसहकार्यं त्वरयितुं प्रतिबद्धाः स्मः। वयं प्रासंगिकानाम् अन्तर्राष्ट्रीयमानकानां निर्माणे सक्रियरूपेण भागं गृह्णामः तथा च नवीन ऊर्जावाहनानां, चार्जिंगसुविधानां, विद्युत्बैटरीणां च कृते घरेलुविदेशीयमानकानां समन्वयतन्त्रस्य प्रचारं करिष्यामः।
२०२४ तमे वर्षे चीनसङ्गणकशक्तिसम्मेलने सञ्चितरूपेण हस्ताक्षरितराशिः २३.१२ अरब युआन् आसीत् । तेषु ९ अरब युआन् राशिः ८ रूपरेखासम्झौताः सन्ति; देशे सर्वत्र प्रयुक्तानां कम्प्यूटिंग्-शक्तिकेन्द्र-रैक्-समूहानां कुल-परिमाणं ८.३ मिलियन-मानक-रैक्-अधिकं भवति, तथा च कम्प्यूटिंग्-शक्ति-परिमाणं २४६eflops (२४६० खरब-प्लवक-बिन्दु-सञ्चालनम्) यावत् भवति, यत् विश्वे शीर्षस्थानेषु स्थानं प्राप्नोति
शङ्घाई-नगरे भोजनव्यवस्था, आवासः, चलच्चित्रं, क्रीडा च इत्यादिषु चतुर्षु क्षेत्रेषु “ले·शंघाई” सेवाकूपनं निर्गन्तुं निर्णयः कृतः अस्ति । सेवा उपभोगवाउचरस्य अस्मिन् दौरे नगरपालिकावित्तनिधिषु 500 मिलियन युआन् निवेशः कृतः अस्ति प्रत्येकस्य क्षेत्रस्य उपभोगानुपातस्य अनुसारं नागरिकानां आवश्यकतानां च अनुसारं उपभोगवाउचरनिधिः निम्नलिखितरूपेण आवंटितः अस्ति: भोजनार्थं 360 मिलियन युआन, आवासार्थं 90 मिलियन युआन , चलच्चित्रेषु ३० मिलियन युआन्, क्रीडायाः कृते च २ कोटि युआन् । विशेषतः भवन्तः निम्नलिखितत्रिपङ्क्तयः निरन्तरं ध्यानं दातुं शक्नुवन्ति ।
(1) स्टॉकमूल्यं कार्यप्रदर्शनेन समर्थितं भवति, मूल्याङ्कनं तुल्यकालिकरूपेण न्यूनं भवति, तथा च नूतन ऊर्जावाहनक्षेत्रस्य मुख्यरेखा भवितुम् अपेक्षिता अस्ति:अस्मिन् वर्षे विक्रयप्रदर्शनात् न्याय्यं चेत् नूतनाः ऊर्जावाहनानि विपणात् दूरं अधिकं प्रदर्शनं कृतवन्तः, यत्र प्रवेशस्य दराः तीव्रगत्या वर्धिताः सन्ति । नवीन ऊर्जावाहनक्षेत्रस्य एव न्यूनमूल्याङ्कनस्य कारणात् पूरकवृद्धेः निश्चिता माङ्गलिका वर्तते, तथा च उत्तमं प्रदर्शनं चाङ्गयाङ्गतः बहिः क्षेत्रस्य समर्थनं करिष्यति, अस्य वृषभविपण्यस्य नूतना मुख्यरेखा च भविष्यति इति अपेक्षा अस्ति
(2) अर्धचालकक्षेत्रस्य ऊर्ध्वगामिलोचना अधिकं प्रबलं भवति, सामान्यतया निवेशकैः अनुकूलं भवति, तस्य तीव्रगत्या वृद्धिः अपेक्षिता अस्ति:अर्धचालकानाम् एव प्रबललोचः भवति, वृषभविपण्येषु तेषां वृद्धिः द्रुततरं भवति, अतः ते साधारणनिवेशकैः अनुकूलाः भवन्ति । हुवावे उत्तेजकवार्तानां श्रृङ्खलां प्रकाशयितुं प्रवृत्तः अस्ति, यत् निरन्तरं विपण्यभावनाम् उत्तेजयति, क्षेत्रस्य उदयस्य महत्त्वपूर्णं चालकशक्तिं च भविष्यति इति अपेक्षा अस्ति।
(3) नीतयः सक्रियरूपेण अनुदानं ददति, बाजारस्य अपेक्षाः विपर्यस्ताः अभवन्, विदेशीयपुञ्जी बृहत् उपभोक्तृक्षेत्राणां पक्षे अस्ति, संस्थानां च भारी स्थितिः भवति:चीनस्य मूलसम्पत्त्याः रूपेण बृहत् उपभोक्तृक्षेत्रं सर्वदा विदेशीयपुञ्जेन संस्थाभिः च अनुकूलं भवति अस्मिन् वृषभविपण्ये विदेशीयपुञ्जी वृद्धिनिधिनां महत्त्वपूर्णः स्रोतः अस्ति वर्तमान समये नीतयः निवासिनः अनुदानस्य महत्त्वं स्वीकृतवन्तः, अनेके प्रदेशाः च उपभोक्तृवाउचरं बृहत् परिमाणेन निर्गन्तुं आरब्धवन्तः । बृहत् उपभोक्तृक्षेत्रे मूल्याङ्कनं कार्यप्रदर्शनं च एकस्मिन् समये वर्धमानेन सह डेविस् डबल-क्लिक् अनुभवितुं अतीव सम्भाव्यते।
2. हाले विपण्यसमीक्षा
(1) क-शेयर-विपणनम्
ए-शेयराः सामूहिकरूपेण रक्तवर्णे निमीलिताः, अष्ट प्रमुखसूचकाङ्काः तीव्रगत्या वर्धिताः, विपण्यां धननिर्माणप्रभावः च उत्तमः आसीत् । मार्केटशैल्याः दृष्ट्या मिड्-कैप् स्टॉक्स् सर्वोत्तमप्रदर्शनं कृतवन्तः, यत्र csi 500 27.67% वृद्धिः अभवत्, यदा तु शङ्घाई स्टॉक एक्स्चेन्ज 50 केवलं 23.38% इत्येव अस्मिन् एव काले वर्धितः विकासस्य प्रदर्शनं मूल्यात् दूरं श्रेष्ठम् अस्ति तथा च विज्ञानं प्रौद्योगिकी च ५० सूचकाङ्कस्य विकासस्य दरः ४१.५५% तथा ३४.५५% यावत् अभवत्, अन्येभ्यः सूचकाङ्केभ्यः दूरम् अग्रे अस्ति। शङ्घाई-समष्टि-सूचकाङ्कः २०% अधिकं वर्धितः, सः तकनीकी-वृषभ-विपण्ये प्रविष्टः अस्ति ।
शेनवानस्य प्राथमिक-उद्योगस्य दृष्ट्या ६ व्यापारदिनानां अन्तः ३१ प्राथमिकक्षेत्राणि वर्धितानि, लाभप्रदः प्रभावः च तुल्यकालिकरूपेण महत्त्वपूर्णः आसीत् शीर्ष-लाभकारिणः खाद्य-पेय-सौन्दर्य-सेवा, गैर-बैङ्क-वित्त-अचल-सम्पत्, निर्माण-सामग्री इत्यादिषु क्षेत्रेषु केन्द्रीकृताः सन्ति, प्रारम्भिक-पदे अतिविक्रयित-क्षेत्रेषु अधिक-लाभः दृष्टः, मुख्यतया प्रोत्साहन-नीतीनां कार्यान्वयनस्य, विपण्यस्य च भविष्यस्य आर्थिकवृद्धेः उपभोगस्य च पुनर्प्राप्तेः अपेक्षाः। षड्व्यापारदिनेषु अधिकांशक्षेत्राणां प्रदर्शनं पूर्वसप्ताहस्य अपेक्षया अधिकं प्रबलम् आसीत्, ३१ क्षेत्रेषु निरन्तरं वर्धनं वा न्यूनीकरणं वा अभवत् समग्रतया ६ व्यापारदिनेषु विपण्यस्य स्थितिः अतीव उत्तमः आसीत् ।
(2) निधिविपणनम्
६ व्यापारदिनेषु प्रमुखाः निधिसूचकाङ्काः अतीव उत्तमं प्रदर्शनं कृतवन्तः, मुख्यतया पूंजीबाजारे उदयेन प्रभाविताः । लोकफू सूचकाङ्कः, राष्ट्रियप्रतिभूतिकोषः, निधिसूचकाङ्कः च सर्वेषु २०% अधिकेन वृद्धिः अभवत्, येन ज्ञायते यत् शेन्झेन्-शङ्घाई-स्टॉक-एक्सचेंजयोः निधिनां शुद्धमूल्यानि तीव्रगत्या पुनः स्वस्थतां प्राप्नुवन्ति तेषु लेफू सूचकाङ्कः स्पष्टतया निधिसूचकाङ्कात् अधिकं प्रबलः अस्ति, मुख्यतया यतोहि शेन्झेन्-स्टॉक-एक्सचेंजस्य प्रदर्शनं शङ्घाई-स्टॉक-एक्सचेंजस्य अपेक्षया उत्तमम् अस्ति, जीईएम-सूचकाङ्कः विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कात्, शेन्झेन्-सूचकाङ्कात् च अधिकं सशक्तः अस्ति घटकसूचकाङ्कः शङ्घाई समग्रसूचकाङ्कात् अधिकं प्रबलः अस्ति । ६ व्यापारदिनेषु बन्धकनिधिषु ०.०९% किञ्चित् वृद्धिः अभवत् यद्यपि स्टॉकनिधिभ्यः दूरं न्यूनं तथापि तेषां निरन्तरं वृद्धिः अभवत् ।
६ व्यापारदिनेषु कोषस्य उपजकेन्द्रस्य प्रदर्शनं विभक्तम् । स्टॉक्स् तथा हाइब्रिड् इत्येतयोः साप्ताहिकं प्रतिफलनदराणि सर्वाणि १०% तः उपरि सन्ति, वर्षे वर्षे अधिकांशं नष्टं भूमिं एकस्मिन् सप्ताहे पुनः प्राप्तवन्तः । बन्धकनिधिनां साप्ताहिकं उपजकेन्द्रं -०.०८% भवति, यत् बन्धकनिधिसूचकाङ्कस्य कार्यप्रदर्शनात् भिन्नम् अस्ति । वार्षिक उपजकेन्द्रात् न्याय्यं चेत् अधिकांशनिधिप्रकारानाम् उपजकेन्द्राणि पूर्वसप्ताहस्य अपेक्षया क्रमशः १४.३० प्रतिशतं तथा १०.०० प्रतिशतं वर्धितानि, येन क्रमेण क्यूडीआईआई तथा एफओएफ प्रकारेषु अपि वृद्धिः अभवत् निश्चिता डिग्री वर्धिता।
त्रयः,ए-शेयर-फण्ड-बाजारेषु निधि-प्रवृत्तिः
(1) क-शेयर-विपणनम्
६ व्यापारदिनेषु मुख्यनिधिनां शुद्धप्रवाहः अभवत् । शेनवान्-नगरस्य प्रथमस्तरीय-उद्योगानाम् दृष्ट्या ३१ आगमन-उद्योगाः सन्ति, सर्वेषु उद्योगेषु शुद्ध-आयातस्य अनुभवः भवति, विगत-पञ्च-दिनेषु शुद्ध-आयातस्य कुलम् ४३०.८२३ अरब-युआन्-रूप्यकाणि अभवन्, येन विगतवर्षे सर्वाधिकं बिन्दुः प्राप्तः शेयर-बजारे तीव्रगत्या वर्धमानस्य समये निधिः सक्रियरूपेण विपण्यां प्रविशति । तेषु अबैङ्कवित्तस्य शुद्धप्रवाहः ७८.५९७ अरब युआन्, सङ्गणकस्य शुद्धप्रवाहः ४६.२६८ अरब युआन्, १२ उद्योगानां शुद्धप्रवाहः १० अरब युआन् अतिक्रान्तवान्
(2) निधिविपणनम्
६ व्यापारदिनेषु सदस्यतायाः कृते ८८ निधिः उद्घाटितः, येषु डाचेङ्ग, डोङ्गकै, वेल्स फार्गो, गुआङ्गफा, हुआन्, पिंग आन्, दक्षिणी, ई निधि, चीनव्यापारिणः च सहिताः ३३ निधिकम्पनयः सम्मिलिताः, कुलम् २४.७५९ अरब युआन् सदस्यतानिधिषु २३ सक्रियइक्विटीनिधिः, २० सूचकाङ्कनिधिः, २३ बन्धकनिधिः, १७ स्थिर-आय + निधिः, ४ एफओएफ-निधिः, १ मुद्रानिधिः च सन्ति समग्रतया, द्रुतगत्या विपण्य-उत्थानस्य समये सदस्यतायाः संख्या, परिमाणं च वर्धितम्, परन्तु अद्यापि किञ्चित् पश्चात्तापं वर्तते ।
4. विपण्यस्य तापमानम्
विगतपञ्चवर्षेषु क्वाण्टाइलमूल्यानां आधारेण षड्व्यापारदिनानां अन्तः पञ्च प्रमुखसूचकाङ्कानां मूल्याङ्कनं महत्त्वपूर्णतया संशोधितं, केवलं जीईएम सूचकाङ्कस्य मूल्याङ्कनं किञ्चित् वर्धितम् अस्ति यथा यथा मूल्यशैली दमितवती तथा तथा शङ्घाई कम्पोजिट् सूचकाङ्कस्य सर्वाधिकं गम्भीरं क्षतिः अभवत्, मासे मासे ५.१९pct इत्येव तीव्ररूपेण पतितः शङ्घाई कम्पोजिट् ५०/सीएसआई ३०० अपि बृहत् मार्जिनेन पतितः, पुनः उच्छ्रितः अभवत् तथा विज्ञानं प्रौद्योगिकी च नवीनता 50 पुनः 1% क्वाण्टाइलस्य अधः पतितम्। सामान्यतया ए-शेयरस्य वर्तमानमूल्यं/प्रदर्शन-अनुपातः न्यूनीकृतः, परन्तु अद्यापि निवेशमूल्यं उत्तमं दर्शयति ।
शेनवानस्य प्रथमस्तरीय-उद्योग-क्वाण्टाइल-मूल्येन न्याय्यं चेत्, तस्य सूचीकरणात् आरभ्य, ३० सितम्बर्-मासस्य समाप्तिपर्यन्तं, कुलम् ३१ क्षेत्राणां मूल्याङ्कनं ऊर्ध्वं संशोधितम् अस्ति, यत्र औसतमूल्यांकन-क्वाण्टाइल-वृद्धिः १८.८८pct अस्ति गैर-बैङ्क-वित्तीय-यन्त्र-उपकरण-इलेक्ट्रॉनिक्स-वाहन-आदि-क्षेत्रेषु सर्वाधिकं ऊर्ध्वगामिनी संशोधनं जातम्, यत्र मासे मासे ३०pct-अधिकं वृद्धिः अभवत्, एतत् मुख्यतया विपण्य-अपेक्षाणां पूर्णविपर्ययस्य कारणेन अभवत्, यत् तीव्र-वृद्धिः अभवत् जोखिमभूखे, तत्सम्बद्धेषु क्षेत्रेषु च तीव्रवृद्धिः। मध्यमक्षेत्रस्य मूल्याङ्कनं उपयोगिता (२४.१२%) अस्ति, यस्य मध्यममूल्ये महती वृद्धिः अभवत् ।
३ वर्षीय-स्टॉक-बॉण्ड्-प्रदर्शन-मूल्य-अनुपातस्य दृष्ट्या ३० सितम्बर्-पर्यन्तं विण्ड्-इत्यस्य पूर्ण-ए-इत्यस्य दशवर्षीय-कोष-बन्धनस्य (२.१६%) च पारस्परिक-पी/ई-अनुपातस्य अनुपातः २.४७, -०.५४ मासः आसीत् -मासे, यदा ऐतिहासिकसरासरी २.२२ आसीत्, यत् विगत ३ वर्षेषु निम्नस्तरस्य आसीत्, तदा ऐतिहासिकः क्वाण्टाइल-स्थितिः ९९.५८% (अर्थात् मूल्य/प्रदर्शन-अनुपातः ९९.५८% तः अधिकः अस्ति) अस्ति समयः), मास-मास -०.४२pct. csi 300, csi 500, csi 800, तथा csi 1000 इत्येतयोः स्टॉकस्य तथा बाण्ड् मूल्य-प्रदर्शन-अनुपातस्य ऐतिहासिक-क्वाण्टाइलः क्रमशः 87.19% (मास-मास-12.81pct), 89.94% (मास-प्रति-मास -10.06pct) अस्ति ), तथा ८९.५८% (मास-मास -१०.४२pct ) तथा ८८.३२% (-११.६८pct मास-मास) । पूर्वाङ्कस्य तुलने शेयरबजारस्य समग्रप्रदर्शनमूल्यानुपातः न्यूनीभूतः, मुख्यतया सर्वकारीयबाण्ड्-उत्पादनस्य वृद्धिः, शेयरबजारस्य च तीव्रपुनरुत्थानस्य कारणेन स्टॉक-बाण्ड्-योः सीसा-प्रभावः अत्यन्तं महत्त्वपूर्णः अस्ति, तथा च क सुरक्षितस्थाननिधिनां बृहत् राशिः बन्धकबाजारात् शेयरबजारं प्रति आगच्छति अधुना 3 वर्षाणि यावत् क्रीणन्ति धारयन्ति च लाभस्य सम्भावना 96.9% अस्ति, 10y सरकारीबन्धकव्याजदरः + अस्ति; ८.६०बीपी मासे मासे।