2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव गाओ बिघान् पुनः ताइवानजलसन्धिं पारं कृत्वा स्वपूर्वजानां श्रद्धांजलिम् अर्पयितुं, बन्धुजनानाम् दर्शनार्थं च हेजे-नगरं प्रत्यागतवान् । अद्यापि प्रारम्भिकवर्षेषु एव स्थितः गाओ बिघनः अद्यापि ऊर्जया परिपूर्णः अस्ति यद्यपि तस्य पदानि स्तब्धानि सन्ति । सः स्वदेशं प्रति गभीरविषादपूर्णं ८० वर्षाणि यावत् पोषितं पुष्पदुपट्टं गृहीत्वा स्वगृहं प्रत्यागतवान्
गाओ बिघानस्य जन्म हेज़े-नगरस्य मुडान-मण्डलस्य गाओसुन्झुआङ्ग्-ग्रामे अभवत् यदा सः १३ वर्षीयः आसीत् तदा सः युद्धस्य कारणेन स्वगृहनगरं त्यक्त्वा ताइवान-देशं गतः । परवर्तीषु वर्षेषु गाओ बिंगहानः ताइवानजलसन्धिस्य द्वयोः पार्श्वयोः मध्ये बहुधा गच्छति स्म, यस्य भारः केवलं ४० किलोग्रामः आसीत्, व्यक्तिगतरूपेण ८ किलोग्रामात् अधिकं भारयुक्तं कलशं वहति स्म, एकस्य पश्चात् अन्यस्य यात्रायाः कृते दिग्गजान् गृहं प्रेषयति स्म भस्म धारयन् पितामहः" बालकैः। . अद्यत्वे गाओ बिङ्घनः १५० तः अधिकान् दिग्गजान् स्वगृहनगरं प्रति प्रत्यागन्तुं साहाय्यं कृतवान् । २०१२ तमे वर्षे चीनदेशं गतानां शीर्षदशजनानाम् एकः इति गाओ बिघान् निर्वाचितः ।
गाओ बिङ्घनः - "चीनदेशं चालयति इति एतत् ट्राफी जित्वा अहं बीजिंगतः जिनान्नगरं यावत् हेज्नगरं प्रति उड्डीय गतः, मम मातुः समीपं गत्वा मम मातुः समीपं गतः। अहं अवदम् यत् भवन्तः जीविते एकं गिलासं जलं अपि न पिबन्ति .अधुना त्वं मम पुत्रेण पुत्रधर्मं पूर्णं कृत्वा स्वर्गे त्वं बहु प्रसन्नः भविष्यसि।
गाओ बिघनः स्वस्य सामानं मुदन-मण्डलस्य अभिलेखागाराय बहुषु बैचेषु निःशुल्कं दानं कृतवान्, अस्मिन् समये यदा सः स्वगृहनगरं प्रत्यागमिष्यति तदा गाओ बिघनः अपि एकं बहुमूल्यं वस्तु दानं करिष्यति यत् तस्य समीपे ८० वर्षाणि यावत् अस्ति। गाओ बिघान् स्पष्टतया स्मरणं करोति यत् १९४८ तमे वर्षे मध्यशरदमहोत्सवात् पूर्वं शीतप्रभातम् आसीत् ।अशान्तिकारणात् तस्य माता गाओ बिघानं ताइवानदेशं प्रति गन्तुं वाहनस्य उपरि स्थापयति स्म, ततः पूर्वं सा गाओ बिघानस्य कण्ठे स्वस्य दुपट्टं बद्धवती सन्देशः तस्याः मातुः कोणे गाओ बिङ्घनस्य ललाटे अश्रुपातः अभवत् यदा सः युवा आसीत् तदा सः न जानाति स्म यत् एषः वियोगः वस्तुतः विदाई अस्ति तत् ओढनीम् अशीतिवर्षपर्यन्तं धारयति स्म।
गाओ बिघनः - "अम्ब, अद्य अहं गाओझुआङ्गनगरं प्रत्यागतवान्, यत्र अहं जातः। भवतः पुष्पदुपट्टः मम कण्ठे प्रायः अशीतिवर्षेभ्यः वेष्टितः अस्ति। त्वं एतानि अशीतिवर्षाणि मया सह असि।
कालः उड्डीयते, अर्धशतकाधिकं व्यतीतम्, तस्य गृहनगरे वनस्पतयः वृक्षाः च प्रचण्डाः परिवर्तनं कृतवन्तः, परन्तु गाओ बिघनस्य स्वगृहनगरस्य चिन्ता कदापि न्यूनीभूता नास्ति
गाओ बिङ्घनः - "वर्षाणि गतानि। अहम् अधुना नवतिवर्षेभ्यः अधिकः अस्मि, परन्तु मम गृहनगरस्य प्रति मम प्रेम चिन्ता च कदापि न न्यूनीभूता। बाल्ये अहं मम मातरं अधिकं स्मरामि स्म। यदा अहं वृद्धः भवति तदा अहं स्मरामि मम माता गृहं च अधिकं।"
प्रातःकाले सहग्रामीणैः सह गाओ बिङ्घनः तस्य दलेन सह पूर्वजपूजासमारोहं कर्तुं तस्य मातापितृश्मशानं गतवन्तः । मार्गे ग्रामजनाः तं आदरपूर्वकं परितः कृतवन्तः । मातापितृसमाधानां पुरतः गाओ बिघनः शनैः शनैः जानुभ्यां न्यस्तः भूत्वा मृतबन्धुभिः सह वार्तालापं कुर्वन् इव समाधिशिलां दीर्घकालं यावत् प्रेक्षते स्म पूर्वजपूजासमारोहस्य अनन्तरं ग्रामजनानां हार्दिकसत्कारस्य धन्यवादं दातुं गाओ बिङ्घनः विशेषतया ग्रामे ३१ भोजमेजः स्थापयित्वा ग्रामजनान् आमन्त्रितवान् यत् ते प्रत्येकमे मेजस्य उपरि ग्रामजनानां कृते सौहार्दपूर्णतया टोस्ट् कृतस्य पुनर्मिलनस्य आनन्दं साझां कुर्वन्तु।
गाओ बिघनः - "प्रत्येकवारं अहं हेजे गच्छामि तदा अहं तत् अन्तिमवारं इव व्यवहारं करोमि, यतः अहं वृद्धः भवति, भूमौ मल्लयुद्धं कर्तुं शक्नोमि। अहं गाओझुआङ्ग ग्रामे ग्रामजनान् भोजनं कर्तुं आमन्त्रयामि, अहं च मम सम्मानं दर्शयितुम् इच्छामि।" अन्धतिथिभ्यः ये मां वर्धमानं पङ्के एकत्र क्रीडन्तः च पश्यन्ति स्म।" , अतीतं स्मरणं कृत्वा आत्मानम्।”
अस्मिन् काले गाओ बिघान् अपि कन्फ्यूशियस-स्मारकसमारोहे भागं ग्रहीतुं कुफु-नगरं गतः, तस्य कार्यक्रमः च त्रयः दिवसाः पूर्णः आसीत् । वृद्धः गाओ बिघानः ताइवान-जलसन्धिं समुद्रान् च लङ्घयित्वा एकः एव स्वगृहं प्रत्यागन्तुं न शक्नोति सः अपि स्पष्टतया जानाति यत् प्रत्येकं स्वगृहं प्रत्यागत्य सः यात्रां त्यक्ष्यति, ग्रामिणः च एकं दृश्यं त्यक्ष्यन्ति, परन्तु तस्य देशभक्तिः , गृहविरहः शाश्वतः अस्ति। सः दृढतया विश्वसिति यत् अयं दिवसः अत्यन्तदूरे भविष्ये आगमिष्यति, यदा ताइवान-जलसन्धिस्य उभयतः देशवासिनः संयुक्तरूपेण शान्ति-समृद्धेः, पुनर्मिलनस्य च नूतनयुगस्य आरम्भं करिष्यन्ति |.
गाओ बिङ्घनः - "यदि भवान् चिरकालात् न भ्रमति तर्हि भवतः गृहनगरं न त्यक्ष्यति। अत एव अहं वदामि यत् सर्वाम् रात्रौ रोदनं कुर्वन्तः जनाः नास्ति, यत् जीवनस्य विषये वक्तुं पर्याप्तं नास्ति। केवलं ते एव।" यः सर्वाम् रात्रौ रोदिति किं त्वं भवतः गृहनगरस्य मूल्यं ज्ञातुं शक्नोषि। यत्र यत्र मम माता अस्ति तत्र मम गृहनगरम् अस्ति।" मम माता कुत्रापि भवतु, मम गृहनगरं मम माता एव। अहं मम गृहनगरं यथा मम मातरं प्रेम करोमि। " (सम्वादकः हु क्षियाओकाङ्गः वाङ्ग हे च)