समाचारं

समूहभ्रमणयुक्तानां पर्यटकानां बहूनां संख्या "टिकटं निर्गन्तुं असफलम्" अभवत्, ते च टेराकोटा-योद्धानां अश्वानाम् च द्वारे अटन्ति स्म! स्थानीय सांस्कृतिक पर्यटन विभागों के प्रतिक्रिया

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के शान्क्सी-प्रान्तस्य शीआन्-नगरे बहवः नेटिजनाः किन् शिहुआङ्गस्य टेराकोटा-वॉरियर्स्-इत्यस्य भ्रमणार्थं यात्रा-एजेन्सी-सहितं गतवन्तः इति भिडियो-प्रसारणं कृतवन्तः, परन्तु टिकटं सफलतया न क्रीतवन्तः इति ज्ञातवन्तः, यस्य परिणामेण पर्यटकानां बहूनां संख्या अभवत् अटन् ।

किन् शिहुआङ्ग् सम्राट् इत्यस्य मकबरे संग्रहालयस्य प्रवेशद्वारे बहुसंख्याकाः पर्यटकाः न प्रविष्टाः इति भिडियायां दृश्यते । तस्मिन् दिने पर्यटकानाम् सम्पूर्णः समूहः किन् शी हुआङ्ग् मकबरे संग्रहालये न प्रविष्टवान् इति भिडियोमध्ये केचन नेटिजनाः अवदन्, तथा च यात्रासंस्थायाः भाडायाः कृते केवलं १२० युआन् दातुं इच्छुकः आसीत् अधुना सर्वे अस्य परिणामेण सहमताः न सन्ति संचालनं कुर्वन् अद्यापि पुलिसैः तत् सम्पादयितुं प्रतीक्षते।

इकोनॉमिक व्यू इत्यस्य लाइव रिपोर्ट् इत्यस्य अनुसारं रिपोर्टर् इत्यनेन एकेन नेटिजनेन सह सम्पर्कः कृतः यः एतत् विडियो पोस्ट् कृतवान् सः नेटिजनः अवदत् यत् राष्ट्रियदिवसस्य कालखण्डे सा शान्क्सी प्रान्तस्य शीआन्-नगरं गत्वा किन् शी हुआङ्ग् इत्यस्य टिकटं आदेशयितुं योजनां कृतवती मकबरे संग्रहालयस्य माध्यमेन टेराकोटा योद्धानां अश्वानाम् टिकटं ऑनलाइन फलतः, ​​मञ्चः इदं दर्शयति यत् अक्टोबर् ३ तः ५ पर्यन्तं टिकटं विक्रीतम् अस्ति। अतः सा अन्तर्जालमाध्यमेन शीआन् क्सुनकिन् अन्तर्राष्ट्रीययात्रा एजेन्सी कम्पनी लिमिटेड् इत्यनेन सह अक्टोबर् ४ दिनाङ्के शीआन्-नगरस्य एकदिवसीययात्रायाः कृते पञ्जीकरणं कृतवती, यस्मिन् किन् शिहुआङ्गस्य टेराकोटा-योद्धानां अश्वानाम् च भ्रमणं अपि अन्तर्भवति स्म

४ अक्टोबर् दिनाङ्के अपराह्णे द्वौ वादने यात्रासंस्था पर्यटकानाम् अन्यपरियोजनानां भ्रमणस्य व्यवस्थां कृत्वा किन् शी हुआङ्ग् मकबरे संग्रहालयं प्रति नीतवती परन्तु नेटिजनेन ज्ञातं यत् तस्य टिकटक्रयणस्य अभिलेखः टेराकोटा वॉरियर्स् एण्ड् हॉर्स्स् टिकटिङ्ग् ऑनलाइन इत्यत्र न प्राप्यते, अतः सः भ्रमणमार्गदर्शकं पृष्टवान्, परन्तु अन्यपक्षः अवदत् यत् विशेषसमूहटिकटं प्रायः सायं ५ वादने निर्गतं भविष्यति। परन्तु तस्याः रात्रौ अष्टवादनानन्तरं यावत् पर्यटकानाम् सम्पूर्णः समूहः किन् शी हुआङ्ग् मकबरे संग्रहालये न प्रविष्टवान् ।

अस्य कारणात् पर्यटकाः क्षतिपूर्तिं याचितवन्तः, परन्तु यात्रासंस्था केवलं १२० युआन्-रूप्यकाणि प्रतिदातुं इच्छति स्म, अतः पर्यटकाः पुलिसं आहूतवन्तः । नेटिजनः अवदत् यत् "वास्तविकं कारणं अस्ति यत् ते अस्माकं कृते टिकटं न क्रीतवन्तः। वयं अपराह्णे प्रायः २ वादनात् सायं १२ वादनपर्यन्तं प्रतीक्षामहे। वयं सम्पूर्णतया वञ्चिताः अभवम।

५ अक्टोबर् दिनाङ्के xi'an xunqin international travel agency co., ltd. इत्यस्य कर्मचारिभिः पत्रकारैः उक्तं यत् अपराह्णे ५ वादने qin shihuang इत्यस्य mausoleum museum केचन टिकटाः निर्गमिष्यन्ति ते एतानि टिकटानि क्रीत्वा पर्यटकानाम् अन्तः नेतुम् योजनां कुर्वन्ति उपयाति। परन्तु तस्मिन् दिने सायं ५ वादनस्य समीपे किन् शी हुआङ्ग् मकबरे टिकटं न निर्गतवान्, यस्य परिणामेण यात्रासंस्थानां पर्यटकाः बहुसंख्याकाः प्रवेशं कर्तुं असमर्थाः अभवन् कर्मचारी अवदत् यत् सम्प्रति प्रासंगिकविभागाः हस्तक्षेपं कृतवन्तः, तेषां यात्रासंस्था प्रासंगिकापेक्षानुसारं पर्यटकानाम् क्षतिपूर्तिं करिष्यति।

अक्टोबर्-मासस्य ५ दिनाङ्के किन् शी हुआङ्गस्य मकबरा-सङ्ग्रहालयस्य कर्मचारिभिः पत्रकारैः उक्तं यत् राष्ट्रियदिवसस्य कालखण्डे तेषां सर्वाणि टिकटानि आधिकारिकजालस्थलेन बुकं कृतम् "यात्रासंस्थायाः टिकटं संग्रहालयस्य आधिकारिकजालस्थलात् अपि हृतं भवति। यदि ऑनलाइन संग्रहालयस्य टिकटं नास्ति तर्हि यात्रासंस्था भवन्तं टिकटं सर्वथा दातुं न शक्नोति।

कर्मचारिणः पर्यटकानाम् अपि स्मरणं कृतवन्तः यत् यदि ते यात्रासंस्थायाः माध्यमेन किन् शी हुआङ्ग-मकबरा-सङ्ग्रहालयं द्रष्टुं पञ्जीकरणं कुर्वन्ति तर्हि तेषां पूर्वमेव पश्यितव्यं यत् यात्रा-संस्थायाः पर्यटकानां कृते टिकटं सफलतया ऑनलाइन-रूपेण क्रीतवती अस्ति वा इति। "यदि टिकटं न निर्गतं तर्हि यात्रासंस्था वञ्चनं करोति स्यात्।"

दाहे न्यूज इत्यस्य अनुसारं ५ दिनाङ्के प्रातःकाले संवाददाता किन् शिहुआङ्ग सम्राट् इत्यस्य मकबरे संग्रहालयेन सह सम्पर्कं कृतवान्, ततः कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते केवलं आधिकारिकजालस्थले एव टिकटं विमोचयन्ति, संग्रहालयस्य तृतीयपक्षैः सह कोऽपि सहकार्यः नास्ति इति qin shi huang mausoleum museum इत्यस्य wechat आधिकारिक खातेन अक्टोबर् ४ दिनाङ्के प्रकाशितं यत् 4th तः 6th पर्यन्तं टिकटं विक्रीतम् अस्ति तस्मिन् एतदपि उक्तं यत् एकमात्रं टिकटविक्रयणचैनलम् आधिकारिकं टिकटजालस्थलं wechat आधिकारिकं खातं च अस्ति, तथा च... museum इत्यनेन कदापि कस्यापि तृतीयपक्षस्य एजेन्सी इत्यस्य अधिकृतता न कृता अथवा यदि भवान् व्यक्तिगतरूपेण टिकटं बुकं कर्तुम् इच्छति वा विक्रेतुं वा इच्छति तर्हि टिकटं क्रेतुं आधिकारिकचैनलानि चिनुत।

५ अक्टोबर् दिनाङ्के शान्क्सी प्रान्तीयसंस्कृतिपर्यटनविभागस्य कर्मचारिणः पत्रकारैः सह अवदन् यत् अक्टोबर् ४ दिनाङ्के सायं तेषां शिकायतां प्राप्ता यत् किन् शी हुआङ्ग् मकबरे संग्रहालयस्य प्रवेशद्वारे बहूनां पर्यटकाः अटन्ति ते तेषां सह कार्यं कृतवन्तः क्षियान् नगरपालिकासर्वकारः, तथैव शीआन् नगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरो पर्यटनब्यूरो-कर्मचारिणः च घटनास्थलं प्राप्तवन्तः । अन्वेषणद्वारा ज्ञातं यत् केचन पर्यटकाः किन् शी हुआङ्गस्य मकबरे संग्रहालयस्य टिकटं ऑनलाइन बुकं कृत्वा धनवापसीं प्राप्नुवन्ति, तथा च किन् शी हुआङ्गस्य मकबरे संग्रहालयः अपि एतानि प्रत्यागतानि टिकटानि पुनः विक्रयति इति यदा केचन यात्रासंस्थाः पर्यटकैः सह अनुबन्धं कुर्वन्ति स्म तदा ते पूर्वमेव टिकटं न गृह्णन्ति स्म, अपि च अत्यल्पाः पर्यटकाः आसन् ये एकस्मिन् एव दिने टिकटं प्रतिददति स्म, यस्य परिणामेण यात्रासंस्थाः स्थले एव टिकटं क्रेतुं असमर्थाः भवन्ति स्म "यात्रासंस्था पर्यटकान् भ्रमितुं एतस्याः परिस्थितेः लाभं गृहीतवती स्यात्। ते पर्यटकानाम् वञ्चनं कुर्वन्ति भवेयुः।"

कर्मचारिणः अवदन् यत् बहुसंख्याकाः पर्यटकाः अटन्ति, येन पर्यटकानाम् असुविधा अभवत्, ते पर्यटकेभ्यः क्षमायाचनां कृतवन्तः। तत्सह, एतत् अपि आशास्ति यत् नागरिकाः शिकायतां कर्तुं १२३४५ इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नुवन्ति, ते सम्बन्धितयात्रासंस्थानां साक्षात्कारं करिष्यन्ति, यात्रासंस्थानां विरुद्धं प्रासंगिककायदानानुसारं अनुवर्तनचिकित्सां करिष्यन्ति च।