समाचारं

एवरेस्ट् आधारशिबिरे दबावयुक्तः आक्सीजन-कक्षः अस्ति संचालकः : प्रतिघण्टां शुल्कं २६८ युआन् भवति ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विश्वस्य छतम्" एवरेस्ट् आधारशिबिरं बहुजनानाम् हृदये पवित्रं स्थानम् अस्ति । परन्तु उच्च-उच्चतायाः कारणेन हाइपोक्सिक-प्रतिक्रिया अनेकेषां पर्यटकानाम् अवरोधं करोति । अक्टोबर् ५ दिनाङ्के एकः पर्यटकः सामाजिकमञ्चे "एवरेस्ट् आधारशिबिरे ऊर्ध्वतारोगस्य चिन्ता न कर्तव्या । अत्र दबावयुक्तः आक्सीजन-कक्षः अस्ति । अहं मन्ये यत् एवरेस्ट्-पर्वते आरोहण-वातावरणं वास्तवमेव उत्तमं भवति" इति ." तस्मिन् पोस्ट् मध्ये ज्ञातं यत् आक्सीजन-कक्षस्य बाह्य-मुखे "plateau turns into plain in 2 minutes" इति लिखितम् आसीत्, यत् अनेकेषां पर्यटकानां ध्यानं आकर्षितवान् ।

एवरेस्ट् आधारशिबिरे दबावयुक्तः आक्सीजन-कक्षः । हुबेई दैनिक फोटो

६ अक्टोबर् दिनाङ्के दबावयुक्तस्य आक्सीजन-कक्षस्य संचालकस्य प्रभारी प्रासंगिकः व्यक्तिः अपस्ट्रीम न्यूज (रिपोर्ट् ईमेल: [email protected]) इत्यस्मात् संवाददातुः जिज्ञासायाः प्रतिक्रियां दत्तवान् यत् “राष्ट्रीयदिवसस्य समये विंशतिः वा त्रिंशत् वा पर्यटकाः तस्य अनुभवं कुर्वन्ति स्म प्रतिदिनं प्रायः प्राप्य स्वागतसीमा प्राप्ता” इति ।

पर्यटकैः प्रेषितैः चित्रैः, भिडियोभिः च अपस्ट्रीम-समाचार-सम्वादकाः दृष्टवन्तः यत् बाह्यभागे "everest base camp zero altitude house pressurized oxygen chamber", "plateau to plain in 2 minutes" इति शब्दाः लिखिताः सन्ति दबावयुक्ते आक्सीजन-कक्षे एकः विश्रामगृहः अस्ति, तथा च कक्षे कार्बनडाय-आक्साइड् तथा आक्सीजन-सान्द्रता, निरपेक्षदाबः, आक्सीजन-आंशिक-दाबः इत्यादीन् आँकडान् प्रदर्शन-पर्दे प्रदर्शयन्ति अन्तर्जालद्वारा प्रकाशितेन चित्रेण दृश्यते यत् शूटिंग्-समये केबिनस्य अन्तः समतुल्य-उच्चता २४९३ मीटर् आसीत् ।

दबावयुक्तस्य प्राणवायुकक्षस्य आन्तरिकदृश्यम्। संजालस्य स्क्रीनशॉट्

दबावयुक्तस्य आक्सीजन-कक्षस्य अनुभवं कृत्वा एकः पर्यटकः सामाजिक-मञ्चे पोस्ट् कृतवान् यत् "अहं हाइपोक्सिकः अस्मि, समग्रं दलं च मयि प्रबलतया प्रतिक्रियां दत्तवान् । अहं कारात् अवतरित्वा तंबूद्वारा गन्तुं न शक्तवान् । अहं हाइपरबैरिक-आक्सीजन-कक्षे प्रविष्टवान् यदा अहं saw it.अन्तः सुविधाः तुल्यकालिकरूपेण आरामदायकाः सन्ति यदा हाइपरबेरिक-आक्सीजन-कक्षः प्रथमवारं आरब्धः भवति तदा कर्णयोः किञ्चित् ध्वनिः भविष्यति, परन्तु किञ्चित्कालानन्तरं तत् सुस्थं भविष्यति, "केचन नेटिजनाः पोस्ट् कृतवन्तः, "अहं एकस्य कृते आक्सीजनस्य सेवनानन्तरं आरब्धवान् घण्टा, तथा च मया स्पष्टतया बहु सुष्ठु अनुभूतम्, परन्तु मूल्यं किञ्चित् महत् अस्ति"।

दबावयुक्तस्य आक्सीजन-कक्षस्य संचालकस्य प्रभारी प्रासंगिकः व्यक्तिः अपस्ट्रीम-वार्ता-सम्वादकस्य साक्षात्कारे अवदत् यत्, जुलै-मासे दबावयुक्तस्य आक्सीजन-कक्षस्य उपयोगात् आरभ्य अनेकेषां पर्यटकानाम् सेवा कृता अस्ति, विशेषतः राष्ट्रिय-दिवसस्य समये विंशति-त्रिंशत् पर्यटकाः प्रतिदिनं अनुभवतु, प्रायः स्वागतसीमा प्राप्ता अस्ति। प्रभारी व्यक्तिः अवदत् यत् - "दबावयुक्तेषु आक्सीजन-कक्षेषु निवेशः न केवलं पर्यटन-अनुभवं सुधारयति, अपितु एवरेस्ट्-आधार-शिबिरस्य समग्र-पर्यटन-वातावरणं अपि वर्धयति" इति

प्रदर्शनपर्दे केबिनमध्ये पर्यावरणीयदत्तांशः प्रदर्श्यते । संजालस्य स्क्रीनशॉट्

दबावयुक्तस्य आक्सीजन-कक्षस्य वैज्ञानिकं नाम "शून्य-उच्चतायाः गृहम्" अस्ति, यत् "उच्च-उच्चतायुक्तं दबावयुक्तं निवासयोग्यं भवनम्" इति, यत् शीघ्रमेव ऊर्ध्वता-रोगस्य निवारणं कर्तुं शक्नोति एकीकृतवायुदाबस्य, शीतशुष्कीकरणस्य, छाननस्य, वोल्टेजस्थिरीकरणस्य च अन्येषां उपकरणानां स्वचालितनियन्त्रणप्रणालीनां च उपयोगेन वायुमण्डलीयदाबः, आक्सीजनसान्द्रता, तापमानं, आर्द्रता च इत्यादीनां प्रमुखानां मानवनिवाससूचकानाम् उपयोगेन साधारणक्षेत्राणां स्तरं प्रति आनेतुं शक्नोति

दबावयुक्तः प्राणवायुकक्षः २४ घण्टाः कार्यं करोति इति कथ्यते, सम्प्रति पर्यटकानां उपयोगाय कक्षद्वयं वर्तते । प्रभारी व्यक्तिः व्याख्यातवान् यत् केबिनमध्ये प्रवेशात् पूर्वं रक्तस्य आक्सीजनसंतृप्तिः ५०%-९०% यावत् भवति सामान्यपर्यटकानाम् कृते ऊर्ध्वतारोगस्य लक्षणं भवितुम् अर्हति अर्धघण्टायाः अन्तः महत्त्वपूर्णतया निवृत्तिः भवति।

दबावयुक्तस्य आक्सीजन-कक्षस्य चार्जिंग-स्थितेः विषये प्रभारी व्यक्तिः अवदत् यत् - "जलै-मासे प्रथमवारं आक्सीजन-कक्षस्य प्रयोगे स्थापिते सति केचन छूटाः आसन्, परीक्षणमूल्यं च प्रतिघण्टां ९९ युआन् आसीत् । अधुना सामान्यं प्रत्यागतम् अस्ति price of 268 yuan per hour. यद्यपि मूल्यं तथापि सेवायाः गुणवत्ता प्रभावः च पर्यटकैः स्वीकृतः अस्ति ”

मीडिया-सञ्चारमाध्यमानां अनुसारं एवरेस्ट्-आधार-शिबिरं तिब्बत-स्वायत्त-क्षेत्रे शिगात्से-प्रान्तस्य डिङ्ग्री-मण्डले स्थितम् अस्ति, एतत् एवरेस्ट्-पर्वतः १९ किलोमीटर्-दूरे अस्ति, वायुतले आक्सीजनस्य मात्रा केवलं ४८% एव अस्ति समतलम् । एषः सर्वोच्चः क्षेत्रः यस्मिन् सामान्यपर्यटकानाम् पादं स्थापयितुं अनुमतिः अस्ति, अपि च पर्वतारोहिणां वैज्ञानिकसंशोधकानां च प्रथमं विरामस्थानम् अस्ति यत् ते निरन्तरं आरोहणं कुर्वन्ति

अपस्ट्रीम न्यूज रिपोर्टर फेङ्ग शेंग्योङ्ग