2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव हेनान्-दम्पत्योः विवाहस्य एकः भिडियो, यस्मिन् वधूभ्राता अस्थायीरूपेण १,८०,००० युआन्-रूप्यकाणां अतिरिक्तं उपहारं याचितवान्, ततः विवाहकारं अवरुद्ध्य तस्य उपरि आरुह्य, अन्तर्जालस्य ध्यानं आकर्षितवान् अक्टोबर्-मासस्य ६ दिनाङ्के गुडुइ-नगरस्य हुआइबिन्-मण्डले, सिन्याङ्ग-नगरस्य, हेनान्-नगरस्य, यत्र एषा घटना अभवत्, तत्र सर्वकारीयकर्मचारिणः अवदन् यत्, एतस्य विषयस्य निबन्धनार्थं प्रासंगिकविभागाः हस्तक्षेपं कृतवन्तः। हुआइबिन् काउण्टी पार्टी समितिस्य प्रचारविभागस्य कर्मचारीः अवदन् यत् एषा घटना अभवत्, परन्तु विवरणं भिन्नम् अस्ति।
एषा घटना प्रारम्भे तदा ध्यानं आकर्षितवती यदा नेटिजनाः लघु-वीडियो-मञ्चेषु सम्बद्धानि भिडियानि प्रकाशयन्ति स्म । तस्मिन् भिडियायां दृश्यते यत् विवाहसत्कारे वरः प्रथमं वधूं तस्याः जन्मगृहात् बहिः आकृष्य, जनसमूहस्य मध्ये गत्वा तां कारं प्रति नीतवान्, चालकं च चालयितुं निर्देशं दत्तवान् तथापि, एकः पुरुषः परिवारस्य सदस्यः यस्य शङ्का आसीत् वधूः शीघ्रमेव तस्य अनुसरणं कृत्वा साक्षात् यानस्य उपरि शयानः आसीत्, तस्य पुरतः गमनम् अवरुद्धं भवति स्म, समीपस्थाः जनाः तं निराकर्तुं प्रयतन्ते स्म किन्तु असफलाः अभवन्
पश्चात् अन्यः महिला परिवारस्य सदस्यः यः वधूः इति शङ्कितः आसीत् सः कारस्य अवरुद्ध्य पुरतः स्थितवान् । भिडियो दर्शयति यत् स्थानीयपुलिसस्थानतः पुलिसः प्रकरणस्य निवारणाय घटनास्थले आगतवान् यः पुरुषः कारमध्ये आरुह्य आसीत् सः प्रत्यक्षतया भूमौ शयितः आसीत्। " " .
पोस्टरस्य अनुसारं यः व्यक्तिः वाहनम् अवरुद्धवान् सः वधूस्य भ्राता भगिनी च आसीत्, ये वधूमूल्यं १,८०,००० आरएमबी-रूप्यकाणि वर्धयितुम् इच्छन्ति स्म इति कारणेन वाहनं रोधयितुं अग्रे आगतवन्तः परन्तु असफलाः अभवन्
अक्टोबर्-मासस्य ६ दिनाङ्के xiaoxiang morning news इति संवाददाता लघु-वीडियो-मञ्चे मूल-वीडियो-इत्येतत् न प्राप्नोत् ।
सार्वजनिकमाध्यमानां समाचारानुसारं गुडुई टाउनशिप्, हुआइबिन् काउण्टी, सिन्याङ्ग, हेनान् इत्यत्र यत्र एषा घटना अभवत्, तत्र कर्मचारिणः अवदन् यत् ते एतस्य घटनायाः विषये अवगताः सन्ति, वधूः च उद्धृता अस्ति।
xiaoxiang morning news इत्यस्य एकः संवाददाता अपि अवलोकितवान् यत् 6 दिनाङ्के xinyang इत्यत्र अनेकाः स्वमाध्यमाः ""the bride's brother and sister-in-in temporarily added a gift of 180,000 rmb" इति विषये जनमतस्य व्याख्यानम् इति शीर्षकेण लेखं प्रकाशितवन्तः व्याख्यानस्य हस्ताक्षरं हुआइबिन्-मण्डलस्य गुडुइ-नगरसर्वकाराय कृतम् ।
लेखे उक्तं यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले एकः सामाजिक-मञ्चस्य उपयोक्ता वधू-भ्रातुः भगिन्या च अस्थायीरूपेण १८०,००० युआन्-वधूमूल्यं योजयित्वा एकं भिडियो स्थापितवान् गुडुई ग्राम के निवासी।
लेखे उक्तं यत् यदा सः पुरुषः वधूम् अङ्गीकृतवान् तदा सः स्वभगिनीं विवाहं कर्तुं न अस्वीकृतवान् यतः वधूमूल्यं नगदस्य स्थाने तस्याः भ्रातुः भगिन्याश्च गृहे स्थानान्तरितम् आसीत् -कायदा विवाहकारस्य उपरि शयनं कृत्वा तस्य गमनम् अवरुद्धवान्, येन जनसमूहः पश्यति स्म, विवाहं च प्रभावितं करोति स्म, तदनन्तरं गुडुई-नगरस्य पुलिस-स्थानकेन पुलिसं प्रेषितम् यद्यपि एतावता कोऽपि क्षतिः न अभवत्, तथापि तस्य प्रभावः अत्यन्तं अभवत् bad. गुडुई टाउनशिप तथा काउण्टी सिविल अफेयर्स ब्यूरो इत्यनेन सीमाशुल्कं परिवर्तयितुं सकारात्मकं प्रचारं मार्गदर्शनं च वर्धितम् अस्ति तथा च एतादृशाः घटनाः पुनः न भवितुं दृढतया निवारिताः।
xiaoxiang morning news इत्यस्य एकः संवाददाता huaibin county party committee इत्यस्य प्रचारविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् एषा घटना घटिता एव, परन्तु विवरणेषु केचन विसंगतयः सन्ति। यतः स्थितिवक्तव्यं गुडुई-नगरसर्वकारेण जारीकृतम्, तस्मात् संवाददातृभ्यः नगरसर्वकारेण परामर्शं कर्तुं सल्लाहः दत्तः अस्ति ।
गुडुई-नगरसर्वकारे कर्तव्यनिष्ठः एकः व्यक्तिः पत्रकारैः सह अवदत् यत् सम्बन्धितविभागाः पूर्वमेव विषयस्य निबन्धनं कुर्वन्ति वा उपर्युक्तं वक्तव्यं नगरसर्वकारेण जारीकृतम् इति वा न जानाति।