2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▲जियुआन नगरपालिका जनसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं वाङ्गवुशान् ग्लोबल जियोपार्कस्य नक्शा
अक्टोबर्-मासस्य ४ दिनाङ्के हेनान्-प्रान्तस्य जियुआन्-नगरे वाङ्गवुशान्-वैश्विक-जिओपार्क-दृश्यक्षेत्रे दर्शनीय-बस-सङ्घर्षः अभवत् । अक्टोबर्-मासस्य ६ दिनाङ्के प्रातःकाले अस्य दर्शनीयस्थलस्य कर्मचारिणः रेड स्टार न्यूज-सञ्चारमाध्यमेन अवदन् यत् दुर्घटनायाः कारणेन ६ जनाः घातिताः अभवन्, तेषु ५ जनानां क्षतविक्षताः अभवन्, अन्यस्य व्यक्तिस्य खरचः अभवत् पादे स्थित्वा अद्यापि निरीक्षणार्थं चिकित्सालये अस्ति।
▲घटनास्थलस्य विडियोस्य स्क्रीनशॉट्
अन्तर्जालद्वारा प्रकाशितेन भिडियोमध्ये ज्ञातं यत् दर्शनीयबसे एकः बालकः जानुनि चोदितवान्, अस्थायीरूपेण व्रणं वेष्टयितुं टिश्यू पेपरस्य उपयोगं कृतवान् इति शङ्का आसीत् अन्यः महिला पर्यटकः तस्याः बाहुः भग्नः इति उद्घोषयति स्म तस्मिन् भिडियायां उक्तं यत् "वाङ्गवुशान् दर्शनीयक्षेत्रे, जियुआन्, हेनान् प्रान्ते" एषा घटना अभवत् तथा च दर्शनीयकारद्वयं टकरावं कृत्वा बहवः चोटिताः अभवन्
रेड स्टार न्यूज इत्यस्य एकः संवाददाता वाङ्गुशान् ग्लोबल जियोपार्क सीनिक एरिया इत्यत्र सम्पर्कं कृत्वा पुष्टिं कृतवान् यत् दर्शनीयक्षेत्रे दर्शनीयबसस्य टकरावः अवश्यमेव अभवत्। दर्शनीयक्षेत्रस्य कर्मचारिणः अवदन् यत् दुर्घटनायाः अनन्तरं दृश्यक्षेत्रेण तत् अतीव गम्भीरतापूर्वकं गृहीत्वा तत्क्षणमेव आहतानाम् परीक्षणार्थं चिकित्सायाश्च चिकित्सालयं प्रेषितः सम्प्रति पञ्च खरचनायुक्ताः पर्यटकाः विना समस्यां चिकित्सालयात् निर्गताः सन्ति, अपरः पर्यटकः च क तस्य पादस्य खरचः अद्यापि अवलोकनार्थं चिकित्सालये अस्ति।
कर्मचारी अवदत् यत् दर्शनीयस्थले अवकाशदिनेषु विशेषसुरक्षायोजनाः कृताः सन्ति, "यत्र १२०, पुलिस, उद्धारदलम् इत्यादयः सर्वे स्थायिरूपेण दृश्यस्थाने स्थिताः सन्ति। दुर्घटनायाः अनन्तरं दर्शनीयस्थले पर्यटकानाम् प्रति उत्तरदायीभावनायाः अपि आग्रहः कृतः, तस्य शान्तीकरणाय, तस्य निवारणाय च अनुवर्तनपरिहाराः प्रदास्यन्ति, एतस्य नियन्त्रणं अद्यापि न सम्पन्नम्।
उपर्युक्ताः कर्मचारीः अपि अवदन् यत् दुर्घटनायाः अनन्तरं दृश्यस्थाने दुर्घटनाकारणं तदनन्तरं चिकित्सायाः च अध्ययनार्थं आपत्कालीनसमागमः कृतः। यतो हि दृश्यक्षेत्रं सर्वे घुमावदारपर्वतमार्गाः सन्ति, यतो हि अनेकवक्राणि सन्ति, दृश्यक्षेत्रे बहवः स्वयंसेवकाः योजिताः सन्ति, प्रत्येकस्मिन् वक्रतायां वाहनमार्गदर्शकाः स्थापिताः च
▲जियुआन नगरपालिका जनसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं वाङ्गवुशान् ग्लोबल जियोपार्कस्य नक्शा
सार्वजनिकसूचनाः दर्शयति यत् वाङ्गवुशान् ग्लोबल जियोपार्कः हेनान् प्रान्तस्य जियुआन्-नगरे स्थितः अस्ति, यस्य क्षेत्रफलं प्रायः ९८६ वर्गकिलोमीटर् अस्ति, यस्य मूलक्षेत्रं २०० वर्गकिलोमीटर् अस्ति, यत्र त्रयः पार्काः सन्ति: तियान्टन-पर्वतः, फेङ्गमेन्कोउ, त्रयः च पीतनद्याः गॉर्ज्स् इयं भूवैज्ञानिकसंरचना, भूवैज्ञानिकइञ्जिनीयरिङ्गम् अयं व्यापकः भूउद्यानः अस्ति यः परिदृश्ये केन्द्रितः अस्ति, यत्र पारिस्थितिकसांस्कृतिकदृश्यानि परस्परं पूरयन्ति जियुआन् नगरपालिकायाः जनसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं वाङ्गवुशान् ग्लोबल जियोपार्कः राष्ट्रियः एएएए-स्तरीयः दर्शनीयः स्थलः अस्ति तथा च मम देशे प्रसिद्धः ताओवादीपर्वतः अधुना देशे विदेशे च यान्-हुआङ्ग-वंशजानां कृते अन्वेषणार्थं पवित्रः स्थानः अस्ति तेषां मूलं कृत्वा तेषां पूर्वजानां विषये पृच्छन्तु "मूर्खः वृद्धः पर्वतं चालितवान्" इति कथा अत्र घटिता ।
रेड स्टार न्यूजस्य संवाददाता याङ्ग लिङ्गः