समाचारं

बीएमडब्ल्यू - यूरोपीयसङ्घस्य चीनदेशेन सह शीघ्रमेव निपटनं करणीयम् यत् व्यापारसङ्घर्षान् निवारयितुं यस्य लाभः कस्यचित् न भवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news ६ अक्टोबर् दिनाङ्के "चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य मतदानस्य" प्रतिक्रियारूपेण बीएमडब्ल्यू समूहेन एकं वक्तव्यं प्रकाशितं यत् अक्टोबर् ४ दिनाङ्के मतदानस्य परिणामाः महती चिन्ताजनकाः सन्ति यूरोपीयवाहन-उद्योगाय दैवस्य महत्त्वपूर्णं चिह्नम्। बीएमडब्ल्यू समूहेन आह्वानं कृतं यत् इदानीं यत् आवश्यकं तत् यूरोपीय-आयोगः चीन-देशेन सह शीघ्रं निपटनं कर्तुं शक्नोति यत् व्यापार-सङ्घर्षं निवारयितुं यस्य कस्यचित् लाभः न भवति |. जर्मनीदेशेन शुल्कवर्धनस्य विरुद्धं मतदानं कृतम् इति तथ्यं महत्त्वपूर्णं संकेतं वर्तते, समस्यायाः वार्ताकारितसमाधानस्य सम्भावना च वर्धयति ।

बीएमडब्ल्यू समूहेन एकस्मिन् वक्तव्ये दर्शितं यत् चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य दृष्टिकोणः सर्वथा अकार्यकरः अस्ति। एवं कृत्वा न केवलं यूरोपीयकारनिर्मातृणां प्रतिस्पर्धायां सुधारं कर्तुं असफलं भविष्यति, अपितु तेषां कम्पनीनां हानिः भवितुम् अर्हति ये वैश्विकस्तरस्य सक्रियरूपेण व्यापारं कुर्वन्ति। अपि च, अतिरिक्तशुल्काः यूरोपीयग्राहकानाम् विद्युत्वाहनानां आपूर्तिं अपि सीमितं करिष्यन्ति, येन यूरोपीयपरिवहन-उद्योगस्य न्यूनकार्बन-विकासे विलम्बः भविष्यति तदतिरिक्तं यूरोपीयसङ्घः यत् मुक्तव्यापारसिद्धान्तं सर्वदा वकालतम् अकरोत् तस्य अपि एषः उपायः गम्भीररूपेण क्षतिं करोति ।

बीएमडब्ल्यू-सङ्घस्य मुख्याधिकारी ओलिवर जिप्स् एकदा अवदत् यत् "मतदानं यूरोपीयवाहन-उद्योगस्य कृते घातकः संकेतः अस्ति। यत् तत्कालं आवश्यकं तत् यूरोपीय-आयोगस्य चीनस्य च मध्ये हानि-हानि-स्थितिं निवारयितुं शीघ्रं सम्झौता। व्यापार-सङ्घर्षः सः बोधयति स्म शुल्कविरोधः “महत्त्वपूर्णः संकेतः आसीत्, वार्ताकारितसमाधानस्य सम्भावना च वर्धयति” ।

पूर्वं मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-योः द्वयोः अपि शेयर्-मूल्यानि सेप्टेम्बर-मासे क्षीणतां प्राप्तवन्तः ।

२० सितम्बर् दिनाङ्के मर्सिडीज-बेन्ज् इत्यनेन भविष्यवाणी कृता यत् पूर्णवर्षस्य वाहनानां विक्रयस्य समायोजितं प्रतिफलं ७.५% तः ८.५% पर्यन्तं भविष्यति, यत् पूर्वपूर्वसूचनायाः १०% तः ११% यावत् न्यूनम् अस्ति इति अपि अपेक्षा आसीत् यत् पूर्वं पूर्णवर्षस्य लाभः व्याजं करं च महत्त्वपूर्णतया न्यूनं भविष्यति, तस्य कारणं चीनदेशे, तस्य बृहत्तमस्य विपण्यस्य विक्रयस्य न्यूनता आसीत्। तस्मिन् दिने स्टॉकस्य मूल्यं ८% न्यूनीकृतम् ।

१० सितम्बर् दिनाङ्के बीएमडब्ल्यू-समूहेन २०२४ वित्तवर्षस्य कृते अपि स्वस्य प्रदर्शनमार्गदर्शनं न्यूनीकृतम् ।तस्मिन् दिने स्टॉकस्य मूल्यं ११% अधिकं न्यूनीकृतम्, विगतवर्षद्वये नूतनं न्यूनतमं स्तरं प्राप्तवान् बीएमडब्ल्यू समूहेन तान्त्रिकसमस्यानां उल्लेखः कृतः येन केषाञ्चन कारानाम् उत्पादनं स्थगितम्, तथैव एशियायाः प्रमुखविपण्येषु निरन्तरं दुर्बलमागधा च। जर्मन-विलासिताकारनिर्मातृकम्पनी स्वस्य नवीनतमघोषणायां अवदत् यत् पूर्वं घोषितस्य पूर्वानुमानस्य ८% तः १०% पर्यन्तं २०२४ तमे वर्षे तस्य ईबीआईटी-मार्जिनं ६% तः ७% पर्यन्तं भविष्यति इति अपेक्षा अस्ति