2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के it house-समाचारस्य अनुसारं केचन नेटिजनाः दावान् कृतवन्तः यत् अक्टोबर्-मासस्य ५ दिनाङ्के लेगो-संस्थायाः आधिकारिकजालस्थले एकः विचित्रः प्रचार-बैनरः प्रादुर्भूतः ।एतत् बैनरेण दावितं यत् “लेगो-मुद्राः” इदानीं आधिकारिकतया विपण्यां सन्ति, अपि च “रहस्यपूर्णं पुरस्कारं” प्रदास्यामि इति प्रतिज्ञां कृतवान् ये तान् क्रीतवन्तः तथापि lego no official cryptocurrency has launched them.
the brick fan इत्यस्य अनुसारं buy बटन् क्लिक् करणेन भवान् बाह्यक्रिप्टोमुद्राजालस्थलं प्रति नेति यत् ethereum कृते "lego tokens" विक्रयति ।
लेगो-अधिकारिणः शीघ्रमेव बैनरं निष्कास्य एङ्गजेट्-पत्रिकायाः प्रति प्रतिक्रियां दत्तवन्तः यत् कोऽपि उपयोक्तृलेखः सम्झौतां न कृतवान्, समस्यायाः कारणं च निर्धारितम् इति ।
लेगो-अधिकारिणः अपि अवदन् यत् भविष्ये पुनः एतादृशीः परिस्थितिः न भवेत् इति उपायान् कुर्वन्ति । परन्तु कम्पनी "कारणं" अथवा यत् उपायं कार्यान्वयति तस्य विषये विवरणं प्रकाशयितुं अनागतवती । it house इत्यनेन निम्नलिखितवचनं संलग्नं भवति।
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के (अमेरिका-समये अक्टोबर्-मासस्य ४ दिनाङ्कस्य सायं) lego.com इत्यत्र संक्षेपेण एकः अनधिकृतः बैनरः आविर्भूतः । शीघ्रमेव बैनरं निष्कासितम्, विषयस्य समाधानं च कृतम् अस्ति। कोऽपि उपयोक्तृलेखः क्षतिग्रस्तः नासीत् तथा च उपयोक्तारः सामान्यतया शॉपिङ्गं निरन्तरं कर्तुं शक्नुवन्ति। कारणं चिह्नितं अस्ति, पुनः एतत् न भवतु इति वयं पदानि गृह्णामः।